Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 5, 5.1 kaikeyyāṃ bharataḥ putraḥ sumitrāyāṃ ca lakṣmaṇaḥ /
AgniPur, 5, 13.2 janakasyānujasyaite śatrughnabharatāvubhau //
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 12.1 bāliśe rakṣa bharatam ātmānaṃ māṃ ca rāghavāt /
AgniPur, 6, 13.1 rājavaṃśastu kaikeyi bharatāt parihāsyate /
AgniPur, 6, 15.2 yauvarājyaṃ ca bharate tadidānīṃ pradāsyati //
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 10, 31.2 bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 9.1 bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ /
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //