Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 543.1 bhartuḥ kalmaṣapādasya madayantī purā satī /
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 589.2 bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 819.3 agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām //
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 13, 161.1 sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī /
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 626.1 tasyāṃ nivasamānāyāṃ bhartrā saha surālaye /
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1478.1 atrāntare svasurbhartrā ruciraṅgamahībhujā /
BhāMañj, 13, 1621.1 visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā /
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //