Occurrences

Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa

Pañcaviṃśabrāhmaṇa
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
Arthaśāstra
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 16.1 sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇām antardhānam //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
ArthaŚ, 14, 3, 68.1 varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 16.0 bhastrādibhyaḥ ṣṭhan //
Aṣṭādhyāyī, 7, 3, 47.0 bhastraiṣājājñādvāsvā nañpūrvāṇām api //
Mahābhārata
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
Bodhicaryāvatāra
BoCA, 8, 53.2 amedhyabhastrāmaparāṃ gūthaghasmara vismara //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 487.2 sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Matsyapurāṇa
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Viṣṇupurāṇa
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 11, 21, 22.2 vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan //
Bhāratamañjarī
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
Garuḍapurāṇa
GarPur, 1, 115, 36.2 sa lauhakārabhastreva śvasannapi na jīvati //
Hitopadeśa
Hitop, 2, 11.2 sa karmakārabhastreva śvasann api na jīvati //
Kathāsaritsāgara
KSS, 5, 1, 101.2 bhāgena dambhabījena kukṣibhastrām apūrayat //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 2, 145.2 kakṣe sumahatī bhastrā śaṭidīnārabhājanam //
KṣNarm, 3, 9.1 bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
KṣNarm, 3, 20.1 eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
Rasahṛdayatantra
RHT, 10, 4.1 bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
Rasaprakāśasudhākara
RPSudh, 2, 40.2 ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //
RPSudh, 10, 37.2 āpūrya kokilair gartaṃ pradhamedekabhastrayā /
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
Rasaratnasamuccaya
RRS, 5, 122.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
RRS, 10, 37.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
RRS, 10, 42.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
Rasendracintāmaṇi
RCint, 8, 126.2 kuśalādhmāpitabhastrānavaratamuktena pavanena //
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
Rasendracūḍāmaṇi
RCūM, 4, 65.1 śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
RCūM, 5, 137.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
RCūM, 14, 110.1 bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
Rasendrasārasaṃgraha
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
Rasārṇava
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
RArṇ, 6, 16.1 dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /
RArṇ, 12, 63.1 bhastrāphūtkārayuktena dhāmyamānena naśyati /
Ānandakanda
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 25, 63.1 śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /
ĀK, 1, 26, 206.2 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //
ĀK, 1, 26, 211.2 āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 35.2 bhastrāval lohakārasya recapūrau sasambhramau //
HYP, Dvitīya upadeśaḥ, 62.2 yathaiva lohakāreṇa bhastrā vegena cālyate //
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Tṛtīya upadeshaḥ, 115.2 kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet //
HYP, Tṛtīya upadeshaḥ, 122.1 kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
MuA zu RHT, 10, 5.2, 1.0 vaikrāntasatvapātanamāha bhastretyādi //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
Rasakāmadhenu
RKDh, 1, 2, 10.2 bhastrā bhavyā prakartavyā dhamanī dhātuhetave //
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Rasataraṅgiṇī
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
RTar, 3, 30.2 nālavaktre ca bhastrāyā mukhaṃ samyak nirodhayet //
RTar, 3, 31.1 dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet /
Rasārṇavakalpa
RAK, 1, 126.1 bhastrāphutkārayukte ca dhāmyamāne rasasya tu /