Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 1, 5, 2.13 rakṣasām bhāgo 'si /
TS, 1, 3, 9, 2.4 rakṣasām bhāgo 'si /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 7, 3, 31.1 prajāpater bhāgo 'sīti //
TS, 1, 7, 5, 19.1 yad yajamānabhāgam prāśnāti //
TS, 1, 7, 5, 21.1 etāvān vai yajño yāvān yajamānabhāgaḥ //
TS, 1, 7, 5, 23.1 yad yajamānabhāgam prāśnāti //
TS, 1, 8, 6, 9.1 eṣa te rudra bhāgaḥ //
TS, 1, 8, 6, 17.3 eṣa te rudra bhāgaḥ //
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 5, 1, 1, 9.1 na vo 'bhāgāni havyaṃ vakṣyāma iti //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 7.1 nṛcakṣasām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 17.1 mitrasya bhāgo 'sīti paścāt //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 31.1 vasūnām bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 36.1 ādityānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 43.1 adityai bhāgo 'sīti paścāt //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 60.1 yāvānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 67.1 ṛbhūṇām bhāgo 'sīti paścāt //
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 36.0 yeṣāṃ hy eṣa bhāgas tebhya enaṃ gṛhṇāti //
TS, 6, 5, 7, 11.0 te savitāram prātaḥsavanabhāgaṃ santaṃ tṛtīyasavanam abhi paryaṇayan //
TS, 6, 6, 2, 20.0 vāsiṣṭho ha sātyahavyo devabhāgam papraccha //