Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvāṃ vai ricyamānāṃ yajño 'nuricyate // (1.1) Par.?
yajñaṃ yajamānaḥ // (2.1) Par.?
yajamānam prajāḥ // (3.1) Par.?
dhruvām āpyāyamānāṃ yajño 'nvāpyāyate // (4.1) Par.?
yajñaṃ yajamānaḥ // (5.1) Par.?
yajamānam prajāḥ // (6.1) Par.?
āpyāyatāṃ dhruvā ghṛteneti // (7.1) Par.?
āha // (8.1) Par.?
dhruvām evāpyāyayati // (9.1) Par.?
tām āpyāyamānāṃ yajño 'nvāpyāyate // (10.1) Par.?
yajñaṃ yajamānaḥ // (11.1) Par.?
yajamānam prajāḥ // (12.1) Par.?
prajāpater vibhān nāma lokaḥ // (13.1) Par.?
tasmiṃs tvā dadhāmi saha yajamāneneti // (14.1) Par.?
āha // (15.1) Par.?
ayaṃ vai prajāpater vibhān nāma lokaḥ // (16.1) Par.?
tasminn evainaṃ dadhāti saha yajamānena // (17.1) Par.?
ricyata iva vā etad yad yajate // (18.1) Par.?
yad yajamānabhāgam prāśnāti // (19.1) Par.?
ātmānam eva prīṇāti // (20.1) Par.?
etāvān vai yajño yāvān yajamānabhāgaḥ // (21.1) Par.?
yajño yajamānaḥ // (22.1) Par.?
yad yajamānabhāgam prāśnāti // (23.1) Par.?
yajña eva yajñam pratiṣṭhāpayati // (24.1) Par.?
etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca // (25.1) Par.?
etad yajamānasyāyatanaṃ yad vediḥ // (26.1) Par.?
yat pūrṇapātram antarvedi ninayati // (27.1) Par.?
sva evāyatane sūyavasaṃ sodakaṃ kurute // (28.1) Par.?
sad asi // (29.1) Par.?
san me bhūyā iti // (30.1) Par.?
āha // (31.1) Par.?
āpo vai yajñaḥ // (32.1) Par.?
āpo 'mṛtam // (33.1) Par.?
yajñam evāmṛtam ātman dhatte // (34.1) Par.?
sarvāṇi vai bhūtāni vratam upayantam anūpayanti // (35.1) Par.?
prācyāṃ diśi devā ṛtvijo mārjayantām iti // (36.1) Par.?
āha // (37.1) Par.?
eṣa vai darśapūrṇamāsayor avabhṛthaḥ // (38.1) Par.?
yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti // (39.1) Par.?
viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan // (40.1) Par.?
yad viṣṇukramān kramate // (41.1) Par.?
viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati // (42.1) Par.?
viṣṇoḥ kramo 'sy abhimātiheti // (43.1) Par.?
āha // (44.1) Par.?
gāyatrī vai pṛthivī // (45.1) Par.?
traiṣṭubham antarikṣam // (46.1) Par.?
jāgatī dyauḥ // (47.1) Par.?
ānuṣṭubhīr diśaḥ // (48.1) Par.?
chandobhir evemāṁ lokān yathāpūrvam abhijayati // (49.1) Par.?
Duration=0.23135495185852 secs.