Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 95.1 etad vijñāya bhāvena yathāvadakhilaṃ dvija /
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 1, 2, 97.2 pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā //
KūPur, 1, 2, 103.2 uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt //
KūPur, 1, 7, 66.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 9, 59.2 yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ //
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 10, 31.1 ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
KūPur, 1, 10, 42.1 jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 117.2 bhaktārtiśamanī bhavyā bhavabhāvavināśanī //
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 301.2 samārādhaya bhāvena tato yāsyasi tatpadam //
KūPur, 1, 11, 324.2 śivasya saṃnidhau bhaktyā śucis tadbhāvabhāvitaḥ //
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 14, 35.3 vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara //
KūPur, 1, 14, 83.2 cetasā bhāvayuktena sa yāti paramaṃ padam //
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 1, 16, 51.1 prakṣālya caraṇau viṣṇor balir bhāvasamanvitaḥ /
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 16, 68.2 śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam //
KūPur, 1, 17, 7.2 gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ //
KūPur, 1, 19, 64.1 tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
KūPur, 1, 21, 66.2 samāveśyāsane ramye pūjayāmāsa bhāvataḥ //
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 24, 2.2 cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram //
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
KūPur, 1, 24, 28.2 viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 45, 45.2 ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ //
KūPur, 1, 47, 44.1 anye nirbojayogena brahmabhāvena bhāvitāḥ /
KūPur, 1, 51, 34.2 nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam //
KūPur, 2, 2, 24.2 antaḥkaraṇajair bhāvairātmā tadvanna lipyate //
KūPur, 2, 4, 3.1 ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
KūPur, 2, 6, 5.1 sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
KūPur, 2, 6, 12.1 sa manniyogato devo brahmā madbhāvabhāvitaḥ /
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
KūPur, 2, 11, 71.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 11, 90.2 madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ //
KūPur, 2, 17, 25.2 kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet //
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 18, 88.2 prācīnāvītī pitrye tu svena tīrthena bhāvataḥ //
KūPur, 2, 18, 96.2 ārādhayenmahādevaṃ bhāvapūto maheśvaram //
KūPur, 2, 21, 46.2 brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ //
KūPur, 2, 23, 62.2 samānodakabhāvastu janmanāmnoravedane //
KūPur, 2, 23, 83.1 ekādaśe 'hni kurvīta pretamuddiśya bhāvataḥ /
KūPur, 2, 29, 13.1 tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
KūPur, 2, 29, 16.1 kāraṇaṃ sarvabhāvānām ānandaikasamāśrayam /
KūPur, 2, 31, 4.2 avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam //
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 33, 115.1 vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
KūPur, 2, 34, 52.2 āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 36, 11.1 tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ /
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
KūPur, 2, 37, 144.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 39, 81.1 eraṇḍīsaṃgame snātvā bhaktibhāvāt tu rañjitaḥ /