Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.10 ekānto duḥkhanivṛtter avaśyaṃbhāvaḥ /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.23 upādānopādeyabhāvaśca tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.55 tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 11.2, 1.12 anyathā tanna syād iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
STKau zu SāṃKār, 12.2, 1.11 prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 13.2, 1.18 teṣāṃ ca parasparam abhibhāvyabhibhāvakabhāvān nānātvam /
STKau zu SāṃKār, 13.2, 1.28 anayā ca striyā sarve bhāvā vyākhyātāḥ /