Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 50, 83.1 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ /
MPur, 70, 9.2 upadekṣyatyanantātmā bhāvikalyāṇakārakam //
MPur, 110, 5.2 yamunā gaṅgayā sārdhaṃ lokabhāvinī //
MPur, 144, 90.2 bhāvino'rthasya ca balāttataḥ kṛtamavartata //
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
MPur, 154, 61.2 bhavitā himaśailasya duhitā lokabhāvinī //
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 294.1 bhāvīnyabhivicāryāṇi padārthāni sadaiva tu /
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā //
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 154, 562.0 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //