Occurrences

Nirukta
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Nāradasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra
Tarkasaṃgraha

Nirukta
N, 1, 4, 4.0 iva iti bhāṣāyāṃ ca anvadhyāyaṃ ca //
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 5, 18.0 śaśvad iti vicikitsārthīyo bhāṣāyām //
N, 1, 5, 21.0 nūnam iti vicikitsārthīyo bhāṣāyām //
Vasiṣṭhadharmasūtra
VasDhS, 6, 41.1 na mlecchabhāṣāṃ śikṣeta //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
ĀpDhS, 2, 5, 9.0 saṃnihite mūtrapurīṣavātakarmoccairbhāṣāhāsaṣṭhevanadantaskavananiḥśṛṅkhaṇabhrukṣepaṇatālananiṣṭhyānīti //
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 108.0 bhāṣāyāṃ sadavasaśruvaḥ //
Aṣṭādhyāyī, 4, 1, 62.0 sakhy aśiśvī iti bhāṣāyām //
Aṣṭādhyāyī, 4, 3, 143.0 mayaḍ vaitayor bhāṣāyām abhakṣyācchādanayoḥ //
Aṣṭādhyāyī, 6, 1, 181.0 vibhāṣā bhāṣāyām //
Aṣṭādhyāyī, 6, 3, 20.0 sthe ca bhāṣāyām //
Aṣṭādhyāyī, 7, 2, 88.0 prathamāyāś ca dvivacane bhāṣāyām //
Aṣṭādhyāyī, 8, 2, 98.0 pūrvaṃ tu bhāṣāyām //
Buddhacarita
BCar, 5, 63.2 guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva //
Mahābhārata
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 214, 11.2 bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ //
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 6, BhaGī 2, 54.2 sthitaprajñasya kā bhāṣā samādhisthasya keśava /
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 98.1 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ /
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
Manusmṛti
ManuS, 8, 164.1 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
ManuS, 9, 328.1 bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṝṇāṃ /
Rāmāyaṇa
Rām, Bā, 27, 16.2 nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam //
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Amarakośa
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 395.2 adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā //
BKŚS, 19, 102.2 dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 166.1 śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
KātySmṛ, 1, 176.2 bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram //
KātySmṛ, 1, 703.2 rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram //
Kāvyādarśa
KāvĀ, 1, 34.1 mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ /
KāvĀ, 1, 38.1 kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate /
KāvĀ, 1, 38.2 bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām //
Kāvyālaṃkāra
KāvyAl, 6, 22.1 nānābhāṣāviṣayiṇām aparyantārthavartinām /
Kūrmapurāṇa
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
Nāradasmṛti
NāSmṛ, 1, 2, 7.1 bhāṣāyā uttaraṃ yāvat pratyarthī na niveśayet /
NāSmṛ, 1, 2, 8.2 lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ //
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
NāSmṛ, 1, 2, 15.1 satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā /
Abhidhānacintāmaṇi
AbhCint, 1, 59.1 vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca /
AbhCint, 2, 155.1 vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī /
AbhCint, 2, 199.1 abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 40.1 vicitrabhāṣāvitatāṃ chandobhiś caturuttaraiḥ /
Garuḍapurāṇa
GarPur, 1, 168, 3.1 uccairbhāṣātibhārācca karmayogātikarṣaṇāt /
Kathāsaritsāgara
KSS, 1, 1, 10.2 granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate //
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 1, 5, 129.2 śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ //
KSS, 1, 6, 2.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
KSS, 1, 6, 4.1 āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
KSS, 1, 6, 4.1 āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
KSS, 1, 6, 148.1 saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 8, 1.2 svabhāṣayā kathā divyā kathitā kāṇabhūtinā //
KSS, 1, 8, 2.1 tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
KSS, 1, 8, 37.2 tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 32.1 yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam //
Narmamālā
KṣNarm, 2, 48.1 sa bhāṣāṃ budhyamāno 'pi tattatstrībhirudāhṛtām /
KṣNarm, 3, 81.1 tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā /
Rasaratnasamuccaya
RRS, 7, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RRS, 7, 34.2 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //
Rasendracūḍāmaṇi
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 3, 33.1 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /
Rājanighaṇṭu
RājNigh, Gr., 14.1 vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā /
RājNigh, Gr., 14.2 āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
Ānandakanda
ĀK, 1, 6, 89.2 śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā //
Āryāsaptaśatī
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 6.0 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 32.1, 2.0 yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 239, 1.0 karkoṭī karkoṭakaṃ kāṃkola iti bhāṣā //
RRSBoṬ zu RRS, 7, 14.3, 1.0 sitopalā kaṭhinī phulakaḍī iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 9, 78.3, 4.0 gharṣaṇī kaṇḍanī putrikā iti yāvat noᄀā iti bhāṣā //
RRSBoṬ zu RRS, 10, 8.2, 5.0 vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 86.1, 1.0 uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 3, 102.2, 1.0 sauvīraṃ kṛṣṇavarṇasurmā iti lokabhāṣāyām //
RRSṬīkā zu RRS, 3, 105.2, 3.0 jastaphūl iti mahārāṣṭrabhāṣāyāṃ prasiddham //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 4, 57.2, 2.0 asya lokabhāṣāyāṃ laśanyākhaḍā iti prasiddhaḥ //
RRSṬīkā zu RRS, 7, 21.3, 1.0 karṇikā vilīti mahārāṣṭrabhāṣāyām //
Sātvatatantra
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 126.1 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 32.5 varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ //