Occurrences

Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasendracintāmaṇi

Kaṭhopaniṣad
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 5.5 bhāsāntarikṣam āpṛṇa /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.4 tayā bhāsā saṃmitaḥ /
Ṛgveda
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
Buddhacarita
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
Mahābhārata
MBh, 6, 61, 38.2 vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare //
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 12, 350, 10.1 sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan /
MBh, 14, 17, 36.2 yacca vibhrājate loke svabhāsā sūryamaṇḍalam /
Rāmāyaṇa
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 18, 567.2 bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate //
BKŚS, 19, 145.1 bhāsā vicchāyayantīva candrakāntādicandrikām /
Daśakumāracarita
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
Harivaṃśa
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
Kirātārjunīya
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 9, 22.1 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse /
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kumārasaṃbhava
KumSaṃ, 7, 3.2 bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse //
KumSaṃ, 7, 35.1 divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena /
Kāvyālaṃkāra
KāvyAl, 2, 82.1 svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
Kūrmapurāṇa
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
Liṅgapurāṇa
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
Viṣṇupurāṇa
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
Garuḍapurāṇa
GarPur, 1, 72, 2.1 tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
Rasendracintāmaṇi
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //