Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6344
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram / (1.2) Par.?
āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam // (1.3) Par.?
nāga uvāca / (2.1) Par.?
yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ / (2.2) Par.?
vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha // (2.3) Par.?
yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān / (3.1) Par.?
vijṛmbhatyambare vipra kim āścaryataraṃ tataḥ // (3.2) Par.?
śukro nāmāsitaḥ pādo yasya vāridharo 'mbare / (4.1) Par.?
toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param // (4.2) Par.?
yo 'ṣṭamāsāṃstu śucinā kiraṇenojjhitaṃ payaḥ / (5.1) Par.?
paryādatte punaḥ kāle kim āścaryam ataḥ param // (5.2) Par.?
yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ / (6.1) Par.?
yato bījaṃ mahī ceyaṃ dhāryate sacarācaram // (6.2) Par.?
yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ / (7.1) Par.?
anādinidhano vipra kim āścaryam ataḥ param // (7.2) Par.?
āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu / (8.1) Par.?
vimale yanmayā dṛṣṭam ambare sūryasaṃśrayāt // (8.2) Par.?
purā madhyāhnasamaye lokāṃstapati bhāskare / (9.1) Par.?
pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata // (9.2) Par.?
sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan / (10.1) Par.?
ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva // (10.2) Par.?
hutāhutir iva jyotir vyāpya tejomarīcibhiḥ / (11.1) Par.?
anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ // (11.2) Par.?
tasyābhigamanaprāptau hasto datto vivasvatā / (12.1) Par.?
tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā // (12.2) Par.?
tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam / (13.1) Par.?
ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam // (13.2) Par.?
tatra naḥ saṃśayo jātastayostejaḥsamāgame / (14.1) Par.?
anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ // (14.2) Par.?
te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim / (15.1) Par.?
ka eṣa divam ākramya gataḥ sūrya ivāparaḥ // (15.2) Par.?
Duration=0.13083505630493 secs.