Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 557.2 tasmin eva sa kaunteyo bhīmakarmā vṛkodaraḥ //
BhāMañj, 1, 754.1 aṅke ca mādrītanayau prayayau bhīmavikramaḥ /
BhāMañj, 1, 1291.1 ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam /
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 6, 187.2 kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām //
BhāMañj, 6, 315.2 saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam //
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 6, 380.2 bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade //
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 262.2 namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline //
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 483.1 bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //