Occurrences

Mahābhārata
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 142, 20.4 bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 175, 16.2 jagrāhājagaro grāho bhujayor ubhayor balāt //
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 7, 34, 10.1 tad adbhutam apaśyāma droṇasya bhujayor balam /
MBh, 7, 74, 46.1 tatra pārthasya bhujayor mahad balam adṛśyata /
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 8, 22, 16.2 karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam /
MBh, 8, 45, 32.1 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara /
MBh, 9, 6, 14.2 lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi //
MBh, 16, 9, 17.2 yathā purā ca me vīryaṃ bhujayor na tathābhavat //
Kirātārjunīya
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
Bhāratamañjarī
BhāMañj, 1, 1088.2 jitvā nināya bhujayoḥ śaurye keyūratāmiva //