Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vāsavasya vacanena ruciravadanas trilocanam / (1.1) Par.?
klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // (1.2) Par.?
abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ / (2.1) Par.?
tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // (2.2) Par.?
vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ / (3.1) Par.?
vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // (3.2) Par.?
na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam / (4.1) Par.?
tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // (4.2) Par.?
na visismiye na viṣasāda muhur alasatāṃ nu cādade / (5.1) Par.?
sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // (5.2) Par.?
tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam / (6.1) Par.?
trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // (6.2) Par.?
jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ / (7.1) Par.?
dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // (7.2) Par.?
japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ / (8.1) Par.?
tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // (8.2) Par.?
kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ / (9.1) Par.?
śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute // (9.2) Par.?
praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ / (10.1) Par.?
tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // (10.2) Par.?
parikīrṇam udyatabhujasya bhuvanavivare durāsadam / (11.1) Par.?
jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // (11.2) Par.?
rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ / (12.1) Par.?
bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // (12.2) Par.?
mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā / (13.1) Par.?
hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // (13.2) Par.?
tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ / (14.1) Par.?
rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // (14.2) Par.?
marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ / (15.1) Par.?
taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // (15.2) Par.?
na dadāha bhūruhavanāni haritanayadhāma dūragam / (16.1) Par.?
na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // (16.2) Par.?
vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva / (17.1) Par.?
nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // (17.2) Par.?
parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ / (18.1) Par.?
śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // (18.2) Par.?
atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ / (19.1) Par.?
tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // (19.2) Par.?
kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini / (20.1) Par.?
sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane // (20.2) Par.?
sthitam unnate tuhinaśailaśirasi bhuvanātivartinā / (21.1) Par.?
sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // (21.2) Par.?
anujānumadhyamavasaktavitatavapuṣā mahāhinā / (22.1) Par.?
lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // (22.2) Par.?
pariṇāhinā tuhinarāśiviśadam upavītasūtratām / (23.1) Par.?
nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // (23.2) Par.?
plutamālatīsitakapālakamudam uparuddhamūrdhajam / (24.1) Par.?
śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // (24.2) Par.?
munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ / (25.1) Par.?
pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // (25.2) Par.?
tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati / (26.1) Par.?
jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // (26.2) Par.?
sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ / (27.1) Par.?
valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // (27.2) Par.?
calane 'vaniś calati tasya karaṇaniyame sadiṅmukham / (28.1) Par.?
stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam // (28.2) Par.?
sa tadojasā vijitasāram amaraditijopasaṃhitam / (29.1) Par.?
viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // (29.2) Par.?
vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati / (30.1) Par.?
prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // (30.2) Par.?
kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana / (31.1) Par.?
trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // (31.2) Par.?
iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade / (32.1) Par.?
bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // (32.2) Par.?
badarītapovananivāsaniratam avagāta mānyathā / (33.1) Par.?
dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // (33.2) Par.?
dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ / (34.1) Par.?
krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // (34.2) Par.?
ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ / (35.1) Par.?
pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // (35.2) Par.?
surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ / (36.1) Par.?
hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // (36.2) Par.?
vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan / (37.1) Par.?
pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // (37.2) Par.?
nihate viḍambitakirātanṛpativapuṣā ripau mayā / (38.1) Par.?
muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // (38.2) Par.?
tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ / (39.1) Par.?
sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // (39.2) Par.?
iti tān udāram anunīya viṣamaharicandanālinā / (40.1) Par.?
gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // (40.2) Par.?
vadanena puṣpitalatāntaniyamitavilambitamaulinā / (41.1) Par.?
bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // (41.2) Par.?
bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam / (42.1) Par.?
meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // (42.2) Par.?
anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ / (43.1) Par.?
śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // (43.2) Par.?
viracayya kānanavibhāgam anugiram atheśvarājñayā / (44.1) Par.?
bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // (44.2) Par.?
kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ / (45.1) Par.?
pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // (45.2) Par.?
na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ / (46.1) Par.?
ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // (46.2) Par.?
camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite / (47.1) Par.?
vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ // (47.2) Par.?
harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ / (48.1) Par.?
svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // (48.2) Par.?
bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ / (49.1) Par.?
paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // (49.2) Par.?
mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ / (50.1) Par.?
vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // (50.2) Par.?
mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ / (51.1) Par.?
klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // (51.2) Par.?
iti cālayann acalasānuvanagahanajān umāpatiḥ / (52.1) Par.?
prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm // (52.2) Par.?
sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ / (53.1) Par.?
pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // (53.2) Par.?
kacchānte surasarito nidhāya senām anvatiḥ sa katipayaiḥ kirātavaryaiḥ / (54.1) Par.?
pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // (54.2) Par.?
Duration=0.23448610305786 secs.