Occurrences

Baudhāyanagṛhyasūtra
Kaṭhopaniṣad
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Śivasūtra
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 65.1 dauhitraḥ śrāddhe pavitraṃ yadi bhoktā yadi pariveṣṭā yady abhiśrāvayitā //
Kaṭhopaniṣad
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 22.0 bhoktā ca dharmāvipratiṣiddhān bhogān //
Carakasaṃhitā
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Mahābhārata
MBh, 1, 215, 2.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā /
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 12, 82, 5.2 ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame //
MBh, 12, 136, 160.1 aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī /
Manusmṛti
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
Rāmāyaṇa
Rām, Bā, 69, 4.2 prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha //
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Bodhicaryāvatāra
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
Kātyāyanasmṛti
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //
KātySmṛ, 1, 764.3 varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //
Kūrmapurāṇa
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 15, 156.1 bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk /
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
Matsyapurāṇa
MPur, 106, 38.2 daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 72.2 bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 13.2 puruṣaś cetano bhoktā kṣetrajñaḥ pudgalo janaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 3, 15, 37.1 yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra /
Śivasūtra
ŚSūtra, 1, 10.1 tritayabhoktā vīreśaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Bhāratamañjarī
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
Hitopadeśa
Hitop, 1, 54.5 aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
Rasārṇava
RArṇ, 14, 34.2 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
Skandapurāṇa
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2 bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 10.4 tritayabhoktā vīreśaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
Tantrāloka
TĀ, 3, 187.1 bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ /
TĀ, 3, 190.2 anuttarānandamayo devo bhoktaiva kathyate //
TĀ, 3, 191.2 bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ //
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 16, 176.2 bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 11.0 bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti //
Ānandakanda
ĀK, 1, 15, 15.2 ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat //
ĀK, 1, 23, 626.1 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //