Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / (1.1) Par.?
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // (1.2) Par.?
yaḥ setur ījānānām akṣaraṃ brahma yat param / (2.1) Par.?
abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // (2.2) Par.?
ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu / (3.1) Par.?
buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // (3.2) Par.?
indriyāṇi hayān āhur viṣayāṃsteṣu gocarān / (4.1) Par.?
ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ // (4.2) Par.?
yas tv avijñānavān bhavaty ayuktena manasā sadā / (5.1) Par.?
tasyendriyāṇy avaśyāni duṣṭāśvā iva sāratheḥ // (5.2) Par.?
yas tu vijñānavān bhavati yuktena manasā sadā / (6.1) Par.?
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ // (6.2) Par.?
yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ / (7.1) Par.?
na sa tat padam āpnoti saṃsāraṃ cādhigacchati // (7.2) Par.?
yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ / (8.1) Par.?
sa tu tat padam āpnoti yasmād bhūyo na jāyate // (8.2) Par.?
vijñānasārathir yas tu manaḥpragrahavān naraḥ / (9.1) Par.?
so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam // (9.2) Par.?
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ / (10.1) Par.?
manasas tu parā buddhir buddher ātmā mahān paraḥ // (10.2) Par.?
mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ / (11.1) Par.?
puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ // (11.2) Par.?
eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate / (12.1) Par.?
dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // (12.2) Par.?
yacched vāṅmanasī prājñas tad yacchej jñāna ātmani / (13.1) Par.?
jñānam ātmani mahati niyacchet tad yacchecchānta ātmani // (13.2) Par.?
uttiṣṭhata jāgrata prāpya varān nibodhata / (14.1) Par.?
kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti // (14.2) Par.?
aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat / (15.1) Par.?
anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate // (15.2) Par.?
nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam / (16.1) Par.?
uktvā śrutvā ca medhāvī brahmaloke mahīyate // (16.2) Par.?
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi / (17.1) Par.?
prayataḥ śrāddhakāle vā tad ānantyāya kalpate / (17.2) Par.?
tad ānantyāya kalpata iti // (17.3) Par.?
Duration=0.066102981567383 secs.