Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasaratnākara
Tantrāloka
Śukasaptati
Śyainikaśāstra

Carakasaṃhitā
Ca, Sū., 29, 13.1 ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Mahābhārata
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 2, 5, 23.1 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ /
MBh, 3, 14, 8.1 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ /
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 103, 11.2 mantrayāmāsur avyagrā mantraniścayakovidāḥ //
MBh, 6, 115, 51.1 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ /
MBh, 7, 87, 20.2 dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ //
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 118, 25.1 yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ /
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 162, 17.1 kulīnā vākyasampannā jñānavijñānakovidāḥ /
MBh, 12, 162, 21.1 viraktāśca na ruṣyanti manasāpyarthakovidāḥ /
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 133, 43.3 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ /
MBh, 14, 90, 38.2 viśvāvasuścitrasenastathānye gītakovidāḥ //
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
Rāmāyaṇa
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 59, 2.1 tataḥ śucisamācārāḥ paryupasthānakovidāḥ /
Rām, Ay, 74, 2.1 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ /
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 41, 11.2 kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ //
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Saundarānanda
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 373.1 nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ /
Harivaṃśa
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
Liṅgapurāṇa
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 2, 1, 53.1 matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
Matsyapurāṇa
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
Suśrutasaṃhitā
Su, Cik., 1, 33.1 virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 12, 30.1 iti rājña upādiśya viprā jātakakovidāḥ /
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 3, 3, 24.2 kopitā munayaḥ śepur bhagavanmatakovidāḥ //
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
Bhāratamañjarī
BhāMañj, 13, 1576.2 tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ //
Rasaratnasamuccaya
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
Tantrāloka
TĀ, 3, 133.1 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
TĀ, 4, 13.1 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
TĀ, 4, 20.1 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ /
Śukasaptati
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 46.3 vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ //