Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 2, 207.1 suvarṇakośasamprāptir janma coktaṃ parikṣitaḥ /
MBh, 1, 105, 11.1 tataḥ kośaṃ samādāya vāhanāni balāni ca /
MBh, 1, 125, 24.1 gavye viṣāṇakośe ca cale rajjvavalambite /
MBh, 1, 134, 24.2 hīnakośān mahākośaḥ prayogair ghātayed dhruvam //
MBh, 1, 134, 24.2 hīnakośān mahākośaḥ prayogair ghātayed dhruvam //
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 192, 7.39 tato 'haṃ pāṇḍavān manye mitrakośasamanvitān /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 2, 23, 3.1 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam /
MBh, 2, 29, 17.1 karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ /
MBh, 2, 30, 8.1 svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ /
MBh, 2, 54, 2.2 kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ /
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 2, 67, 18.3 gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 37, 10.2 pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe //
MBh, 3, 77, 18.3 saratnakośanicayaḥ prāṇena paṇito 'pi ca //
MBh, 3, 81, 46.2 kośeśvarasya tīrtheṣu snātvā bharatasattama /
MBh, 3, 181, 21.2 prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati //
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 4, 28, 8.1 tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām /
MBh, 4, 28, 12.2 sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi //
MBh, 4, 37, 5.2 niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca //
MBh, 4, 38, 30.2 vaiyāghrakośe nihito hemacitratsarur mahān //
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 33.1 kasya pāñcanakhe kośe sāyako hemavigrahaḥ /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 38, 55.1 vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ /
MBh, 4, 38, 56.1 suphalaścitrakośaśca hematsarur anuttamaḥ /
MBh, 4, 38, 57.1 yastu pāñcanakhe kośe nihitaścitrasevane /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 5, 34, 10.2 kośe janapade daṇḍe na sa rājye 'vatiṣṭhate //
MBh, 5, 38, 23.2 ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
MBh, 5, 38, 34.2 api saṃkṣīṇakośo 'pi labhate parivāraṇam //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 5, 146, 9.1 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 5, 150, 25.2 śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān //
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 7, 3, 11.1 kośasaṃjanane mantre vyūhapraharaṇeṣu ca /
MBh, 7, 13, 73.1 tām avaplutya jagrāha sakośaṃ cākarod asim /
MBh, 7, 117, 53.1 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe /
MBh, 8, 12, 46.1 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 27, 38.2 mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi //
MBh, 9, 61, 30.4 praviśya pratyapadyanta kośaratnarddhisaṃcayān //
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 57, 18.1 kośasyopārjanaratir yamavaiśravaṇopamaḥ /
MBh, 12, 58, 8.2 kāryeṣvakhedaḥ kośasya tathaiva ca vivardhanam //
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 67, 23.4 dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam //
MBh, 12, 69, 62.2 ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi //
MBh, 12, 72, 18.2 janayatyatulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira //
MBh, 12, 73, 6.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
MBh, 12, 76, 10.2 svakośāt tat pradeyaṃ syād aśaktenopajīvatā //
MBh, 12, 77, 9.1 etebhyo balim ādadyāddhīnakośo mahīpatiḥ /
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 83, 4.1 rājakośasya goptāraṃ rājakośavilopakāḥ /
MBh, 12, 83, 4.1 rājakośasya goptāraṃ rājakośavilopakāḥ /
MBh, 12, 83, 13.1 asau cāsau ca jānīte rājakośastvayā hṛtaḥ /
MBh, 12, 83, 14.1 tathānyān api sa prāha rājakośaharān sadā /
MBh, 12, 87, 11.1 tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet /
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 105, 1.3 cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret //
MBh, 12, 106, 16.2 pratibhogasukhenaiva kośam asya virecaya //
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 19.1 cāramantravidhāneṣu kośasaṃnicayeṣu ca /
MBh, 12, 116, 19.1 kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ /
MBh, 12, 116, 19.1 kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ /
MBh, 12, 119, 16.1 kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ /
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 120, 28.2 ātmapratyayakośasya vasudhaiva vasuṃdharā //
MBh, 12, 121, 45.2 kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca //
MBh, 12, 128, 1.3 rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata //
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 128, 12.1 kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam /
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 12, 128, 32.1 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam /
MBh, 12, 128, 35.1 rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam /
MBh, 12, 128, 35.1 rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam /
MBh, 12, 128, 36.1 nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam /
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 131, 1.2 svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ /
MBh, 12, 131, 1.3 kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate //
MBh, 12, 131, 2.1 tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet /
MBh, 12, 131, 3.1 na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate /
MBh, 12, 131, 3.2 padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret //
MBh, 12, 131, 4.1 abalasya kutaḥ kośo hyakośasya kuto balam /
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 6.1 hīnakośaṃ hi rājānam avajānanti mānavāḥ /
MBh, 12, 134, 1.3 yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca //
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 278, 8.2 prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ //
MBh, 12, 293, 3.1 candramā iva kośānāṃ punastatra sahasraśaḥ /
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 308, 148.1 putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ /
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa //
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 47, 40.1 śrīśca rājyaṃ ca kośaśca kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 60, 16.2 sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi //
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 14, 3, 16.2 kośaścāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ //
MBh, 14, 4, 12.1 tasya dharmapravṛttasya vyaśīryat kośavāhanam /
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 10, 34.1 tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam /
MBh, 14, 46, 55.2 kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam //
MBh, 14, 70, 4.1 te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā /
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
MBh, 15, 11, 18.2 kośena paurair daṇḍena ye cānye priyakāriṇaḥ //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 15, 29, 21.1 śakaṭāpaṇaveśāśca kośaśilpina eva ca /
MBh, 15, 29, 21.2 niryāntu kośapālāśca kurukṣetrāśramaṃ prati //
MBh, 15, 33, 3.2 kaccid dāyān anucchidya kośaste 'bhiprapūryate //