Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 4, 15, 16.1 mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ /
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 9, 3, 20.1 kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ /
AVŚ, 9, 3, 20.1 kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ /
AVŚ, 10, 2, 27.1 tad vā atharvaṇaḥ śiro devakośaḥ samubjitaḥ /
AVŚ, 10, 2, 31.2 tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ //
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 13, 4, 10.0 tasyeme nava kośā viṣṭambhā navadhā hitāḥ //
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 18, 4, 30.1 kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /