Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 7.2 adbhiḥ praṇiktaḥ śayāsā abhyaktaḥ kośe jāmīnāṃ nihito ahiṃsaḥ //
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 20.1 kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ /
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 34.0 kośe me gandhaḥ //
Kauśikasūtra
KauśS, 6, 1, 45.0 kośa uraḥśiro 'vadhāya padāt pāṃsūn //
KauśS, 6, 1, 49.0 pāśe sa iti kośe granthīn udgrathnāti //
Kāṭhakasaṃhitā
KS, 13, 10, 35.0 tṛtīye 'ntarakośa uṣṇīṣeṇāveṣṭitaṃ bhavati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 9.1 hiraṇmaye pare kośe virajaṃ brahma niṣkalam /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
Ṛgveda
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 9, 75, 3.1 ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye /
ṚV, 9, 77, 1.1 eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
Arthaśāstra
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 125, 24.1 gavye viṣāṇakośe ca cale rajjvavalambite /
MBh, 4, 38, 30.2 vaiyāghrakośe nihito hemacitratsarur mahān //
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 33.1 kasya pāñcanakhe kośe sāyako hemavigrahaḥ /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 38, 57.1 yastu pāñcanakhe kośe nihitaścitrasevane /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 5, 34, 10.2 kośe janapade daṇḍe na sa rājye 'vatiṣṭhate //
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
Manusmṛti
ManuS, 8, 38.2 tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet //
Rāmāyaṇa
Rām, Bā, 51, 9.1 kaccid bale ca kośe ca mitreṣu ca paraṃtapa /
Rām, Ay, 46, 59.1 apramatto bale kośe durge janapade tathā /
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Kātyāyanasmṛti
KātySmṛ, 1, 414.1 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
KātySmṛ, 1, 751.1 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
KātySmṛ, 1, 974.1 anyāyopārjitaṃ nyastaṃ kośe kośaṃ niveśayet /
Suśrutasaṃhitā
Su, Utt., 17, 22.2 kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam //
Viṣṇusmṛti
ViSmṛ, 3, 57.1 dvitīyam ardhaṃ kośe praveśayet //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
Bhāratamañjarī
BhāMañj, 13, 392.2 yāvatkośe ca mitre ca śanakairupacīyase //
BhāMañj, 13, 1095.1 dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ /
BhāMañj, 15, 40.2 papraccha kuśalaṃ kośe paure janapade tathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 81.1 jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 14.2 valmīkasya mṛdaḥ kośe antardhūmena pācayet //