Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 2, 19.1 dadhitthabilvacāṅgerītakradāḍimasādhitā /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Amarakośa
AKośa, 2, 189.1 cāṅgerī cukrikā dantaśaṭhāmbaṣṭhāmlaloṇikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 132.1 cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit /
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
Suśrutasaṃhitā
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Garuḍapurāṇa
GarPur, 1, 169, 13.2 cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam //
Rasahṛdayatantra
RHT, 5, 47.2 nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca //
RHT, 7, 8.1 jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /
Rasamañjarī
RMañj, 5, 33.1 cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /
RMañj, 8, 5.1 sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam /
Rasaprakāśasudhākara
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
Rasaratnasamuccaya
RRS, 10, 77.2 cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //
RRS, 12, 121.1 jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 12, 130.1 punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
RRS, 14, 60.1 cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
RRS, 16, 88.2 triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā //
RRS, 16, 93.1 cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
Rasaratnākara
RRĀ, R.kh., 6, 22.2 cāṅgerī maricaṃ caiva balāyāḥ payasā saha //
RRĀ, R.kh., 7, 49.2 cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, V.kh., 2, 7.2 cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //
RRĀ, V.kh., 2, 18.2 garuḍī lāṅgalī brāhmī cāṅgerī padmacāriṇī //
RRĀ, V.kh., 11, 20.1 kākamācī jayā brāhmī cāṅgerī raktacitrakam /
RRĀ, V.kh., 19, 76.1 cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /
Rasendracintāmaṇi
RCint, 3, 115.1 jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /
Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
Rasendrasārasaṃgraha
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
Rasādhyāya
RAdhy, 1, 82.1 cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /
RAdhy, 1, 94.1 śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā /
Rasārṇava
RArṇ, 5, 31.2 nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
Rājanighaṇṭu
RājNigh, Parp., 100.1 kṣudrāmlikā tu cāṅgerī cukrāhvā cukrikā ca sā /
RājNigh, Mūl., 8.1 rājikādvayacāṅgerī gholikā trividhā matā /
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.2 tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 61.1 kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā /
RājNigh, Ekārthādivarga, Caturarthāḥ, 1.1 amlikāyāṃ tu cāṅgeryāṃ mocikā cāmraciñcake /
Śyainikaśāstra
Śyainikaśāstra, 5, 59.2 cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 30.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
ŚdhSaṃh, 2, 12, 191.2 sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
Bhāvaprakāśa
BhPr, 7, 3, 61.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 4.0 mīnākṣī matsyagandhā cāṅgerī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.2 rambhāprasūtaṃ cāṅgerīm ayakaṃ kadalīphalam //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 9.3 cāṅgerī caṇakāmlaṃ ca nāraṅgaṃ tittiḍī tathā //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 57.1, 1.0 amlaparṇī cāṅgerī //
Rasataraṅgiṇī
RTar, 2, 14.1 cāṅgerī caṇakāmlaṃ ca karkandhuḥ karamardakaḥ /