Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Śyainikaśāstra
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 2, 19.1 dadhitthabilvacāṅgerītakradāḍimasādhitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 132.1 cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit /
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
Suśrutasaṃhitā
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Rasahṛdayatantra
RHT, 7, 8.1 jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /
Rasamañjarī
RMañj, 5, 33.1 cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /
RMañj, 8, 5.1 sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam /
Rasaprakāśasudhākara
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
Rasaratnasamuccaya
RRS, 12, 121.1 jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
RRS, 14, 60.1 cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
Rasaratnākara
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, V.kh., 19, 76.1 cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /
Rasendracintāmaṇi
RCint, 3, 115.1 jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /
Rasendracūḍāmaṇi
RCūM, 4, 59.2 cāṅgerīsvarasenāpi dinamekamanāratam //
Rasārṇava
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
Rājanighaṇṭu
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.2 tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 59.2 cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau //
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //