Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 8, 14.1 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ /
Rām, Ay, 10, 33.1 nṛśaṃse duṣṭacāritre kulasyāsya vināśini /
Rām, Ay, 40, 7.1 sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 40, 23.2 vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ //
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ay, 101, 4.2 cāritram eva vyākhyāti śuciṃ vā yadi vāśucim //
Rām, Ār, 51, 8.2 kulākrośakaraṃ loke dhik te cāritram īdṛśam //
Rām, Ki, 10, 28.2 tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ //
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 53, 19.2 svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ //
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 92, 14.1 bhinnamaryāda nirlajja cāritreṣvanavasthita /
Rām, Yu, 101, 35.2 samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ //
Rām, Yu, 103, 17.1 prāptacāritrasaṃdehā mama pratimukhe sthitā /
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Utt, 13, 18.1 sādhu paryāptam etāvat kṛtaścāritrasaṃgrahaḥ /