Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 23, 26.2 maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī //
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 27, 18.2 samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ //
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Ay, 18, 27.1 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 68, 2.1 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 15.2 ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ //
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 10, 3.1 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ār, 23, 22.1 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 43, 21.2 tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu //
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ār, 64, 24.1 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 33.2 abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ //
Rām, Ki, 19, 16.1 abhāryāḥ sahabhāryāś ca santy atra vanacāriṇaḥ /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 38, 12.2 haribhir meghanirhrādair anyaiś ca vanacāribhiḥ //
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 5.1 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi /
Rām, Ki, 52, 11.1 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī /
Rām, Ki, 58, 14.1 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām /
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Su, 1, 178.2 bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham //
Rām, Su, 11, 6.2 upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Yu, 29, 12.2 te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ /
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //