Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 94, 80.2 cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha //
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 144, 8.1 tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 18.2 āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ //
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 2, 4, 31.2 dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ /
MBh, 3, 151, 13.2 yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha //
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 152, 31.2 babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ //
MBh, 5, 170, 8.1 tasya dārakriyāṃ tāta cikīrṣur aham apyuta /
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, 50, 24.2 udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam //
MBh, 7, 5, 35.2 cikīrṣustān ahaṃ satyān yodhayiṣyāmi pāṇḍavān //
MBh, 7, 72, 24.1 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā /
MBh, 7, 89, 10.1 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ /
MBh, 7, 102, 42.2 cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ /
MBh, 7, 103, 42.1 putraśokābhisaṃtaptaścikīrṣuḥ karma duṣkaram /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 4, 94.2 svasreyāṃs tān pāṇḍaveyān visṛjya satyāṃ vācaṃ tāṃ cikīrṣus tarasvī //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //