Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 29.2 bruvatā tasya cinmātrarūpasya dvaitamucyate //
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 62.1 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
TĀ, 1, 91.2 dūrāsannādiko bhedaścitsvātantryavyapekṣayā //
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 1, 176.2 jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 1, 291.1 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 94.2 anuttarānandacitī icchāśaktau niyojite //
TĀ, 3, 122.2 tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ //
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
TĀ, 4, 33.2 asadgurau rūḍhacitsa māyāpāśena rañjitaḥ //
TĀ, 4, 122.1 svatantravimalānantabhairavīyacidātmanā /
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 187.2 tacchaktitritayārohādbhairavīye cidātmani //
TĀ, 4, 196.1 nirākāre hi ciddhāmni viśvākṛtimaye sati /
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 5, 5.1 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 91.2 khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ //
TĀ, 5, 117.1 viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam /
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 129.1 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ //
TĀ, 8, 3.1 adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ /
TĀ, 8, 274.2 yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ //
TĀ, 8, 347.1 te tenodastacitaḥ paratattvālocane 'bhiniviśante /
TĀ, 9, 9.1 svatantratā ca cinmātravapuṣaḥ parameśituḥ /
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 55.2 tathāhi cidvimarśena grastā vācyadaśā yadā //
TĀ, 11, 65.1 āmṛśantaḥ svacidbhūmau tāvato 'rthānabhedataḥ /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 97.2 tathā māyādibhūmyantalekhācitrahṛdaścitaḥ //
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 11, 100.1 ekacinmātrasampūrṇabhairavābhedabhāgini /
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 111.2 cidātmanā hi devena sṛṣṭir dikkālayor api //
TĀ, 12, 22.1 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
TĀ, 16, 39.1 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām /
TĀ, 16, 196.2 cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //