Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Smaradīpikā
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
Lalitavistara
LalVis, 2, 4.2 śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure //
LalVis, 3, 41.2 anīrṣukā cāpyaśaṭhā amāyā tyāgānuraktā sahamaitracittā //
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
Mahābhārata
MBh, 3, 253, 18.1 purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā /
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
Rāmāyaṇa
Rām, Ay, 10, 7.3 bhūtopahatacitteva mama cittapramāthinī //
Rām, Ay, 52, 23.2 bhūtopahatacitteva viṣṭhitā vismṛtā sthitā //
Rām, Ār, 47, 22.2 bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā //
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Saundarānanda
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
Divyāvadāna
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 607.1 sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate //
Matsyapurāṇa
MPur, 154, 135.2 tato vismitacittā tu himavadgiriputrikā //
Viṣṇupurāṇa
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 66.1 sāsakṛt snehaguṇitā dīnacittājamāyayā /
Garuḍapurāṇa
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
Kathāsaritsāgara
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /
Smaradīpikā
Smaradīpikā, 1, 38.2 leṣātapālaṅkṛtakaṇṭhadeśā puṃsaikacittā khalu śaṅkhinī syāt //
Āryāsaptaśatī
Āsapt, 2, 244.1 tvayi viniveśitacittā subhaga gatā kevalena kāyena /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
Sātvatatantra
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //