Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.2 ceta etair anāviddhaṃ sthitaṃ sattve prasīdati //
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 6, 17.1 dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā /
BhāgPur, 1, 6, 34.2 āhūta iva me śīghraṃ darśanaṃ yāti cetasi //
BhāgPur, 1, 7, 24.1 sa eva jīvalokasya māyāmohitacetasaḥ /
BhāgPur, 1, 10, 13.1 sarve te 'nimiṣairakṣaistam anudrutacetasaḥ /
BhāgPur, 1, 10, 20.1 anyonyam āsīt saṃjalpa uttamaślokacetasām /
BhāgPur, 1, 14, 22.1 iti cintayatastasya dṛṣṭāriṣṭena cetasā /
BhāgPur, 1, 15, 23.1 vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 1, 17, 23.2 cetaso vacasaścāpi bhūtānām iti niścayaḥ //
BhāgPur, 1, 19, 12.2 vijñāpayāmāsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ //
BhāgPur, 2, 1, 9.2 gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān //
BhāgPur, 2, 1, 19.1 tatraikāvayavaṃ dhyāyedavyucchinnena cetasā /
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 4, 2.1 teṣāṃ maireyadoṣeṇa viṣamīkṛtacetasām /
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 9, 27.2 viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā //
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 3, 23, 42.1 kiṃ durāpādanaṃ teṣāṃ puṃsām uddāmacetasām /
BhāgPur, 3, 24, 11.1 sa bhājayan viśuddhena cetasā taccikīrṣitam /
BhāgPur, 3, 24, 47.1 icchādveṣavihīnena sarvatra samacetasā /
BhāgPur, 3, 25, 15.1 cetaḥ khalv asya bandhāya muktaye cātmano matam /
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 28, 19.2 prekṣaṇīyehitaṃ dhyāyec chuddhabhāvena cetasā //
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
BhāgPur, 3, 32, 5.2 niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ //
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 4, 1, 26.1 cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 6, 49.2 tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho //
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 4, 27, 12.1 yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ /
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 8, 8, 39.1 mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām /
BhāgPur, 8, 8, 47.2 daityayūthapacetaḥsu kāmamuddīpayan muhuḥ //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 10, 3, 35.1 śīrṇaparṇānilāhārāvupaśāntena cetasā /
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 8, 27.1 tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ /
BhāgPur, 11, 13, 17.2 guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
BhāgPur, 11, 13, 17.2 guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
BhāgPur, 11, 13, 25.1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
BhāgPur, 11, 13, 25.1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
BhāgPur, 11, 13, 25.2 jīvasya deha ubhayaṃ guṇāś ceto madātmanaḥ //
BhāgPur, 11, 13, 28.2 mayi turye sthito jahyāt tyāgas tad guṇacetasām //
BhāgPur, 11, 14, 13.1 akiñcanasya dāntasya śāntasya samacetasaḥ /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
BhāgPur, 11, 14, 23.1 kathaṃ vinā romaharṣaṃ dravatā cetasā vinā /
BhāgPur, 11, 15, 1.3 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ //
BhāgPur, 11, 18, 17.1 maunānīhānilāyāmā daṇḍā vāgdehacetasām /