Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
Mahābhārata
MBh, 1, 11, 7.2 so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam //
MBh, 1, 77, 6.7 aśoka śokāpanuda śokopahatacetasam /
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 161, 3.2 taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam /
MBh, 3, 11, 32.2 maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam //
MBh, 3, 47, 2.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam /
MBh, 3, 57, 1.3 unmattavad anunmattā devane gatacetasam //
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 62, 31.1 tam ekavasanaṃ nagnam unmattaṃ gatacetasam /
MBh, 3, 154, 22.1 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam /
MBh, 3, 154, 30.1 mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam /
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 5, 33, 32.2 balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam //
MBh, 5, 33, 33.2 karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam //
MBh, 5, 33, 38.2 kadaryaṃ bhajate yaśca tam āhur mūḍhacetasam //
MBh, 5, 127, 3.1 yadi sāpi durātmānaṃ śamayed duṣṭacetasam /
MBh, 5, 131, 4.2 nirjitaṃ sindhurājena śayānaṃ dīnacetasam /
MBh, 5, 173, 5.1 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam /
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 108, 17.1 taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 163, 4.2 tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam //
MBh, 7, 164, 111.1 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam /
MBh, 7, 165, 118.1 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam /
MBh, 9, 28, 83.2 rājñaḥ samīpānniṣkrāntaṃ śokopahatacetasam //
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 40, 22.1 taṃ tathā vilapantaṃ tu śokopahatacetasam /
MBh, 12, 1, 8.1 puṇye bhāgīrathītīre śokavyākulacetasam /
MBh, 12, 115, 13.1 tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam /
MBh, 12, 166, 14.3 kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam //
MBh, 13, 41, 24.1 sa ca ghoratapā dhīmān gurur me pāpacetasam /
MBh, 13, 103, 21.2 śaśāpa balavat kruddho nahuṣaṃ pāpacetasam //
Rāmāyaṇa
Rām, Ay, 16, 5.2 niḥśvasantaṃ mahārājaṃ vyathitākulacetasam //
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 35, 29.1 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Ār, 3, 8.2 rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam //
Rām, Ār, 58, 17.1 aśoka śokāpanuda śokopahatacetasam /
Rām, Ki, 24, 12.2 avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasam //
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 26, 8.1 tatsamutthena śokena bāṣpopahatacetasam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 87.1 yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 27.2 viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā //
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
Bhāratamañjarī
BhāMañj, 13, 551.2 durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam //
BhāMañj, 13, 552.1 kṛtajña bhavase mitraṃ dūrādevāryacetasam /
Skandapurāṇa
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 15, 13.2 evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 45.1 aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam /