Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 28.1 atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 29.1 atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 27.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt //
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 2, 3, 12.1 savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret //
BaudhDhS, 2, 5, 14.1 śūdraś ced āgatas taṃ karmaṇi niyuñjyāt //
BaudhDhS, 4, 1, 13.1 na yācate ced evaṃ syād yācate cet pṛthakpṛthak /
BaudhDhS, 4, 1, 13.1 na yācate ced evaṃ syād yācate cet pṛthakpṛthak /
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
BaudhDhS, 4, 1, 16.2 sā ced akṣatayoniḥ syād gatapratyāgatā satī /
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
BaudhDhS, 4, 5, 30.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /