Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Technique of Yoga, marriage, wedding, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Controlling the breath as a penance
prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak / (1.1) Par.?
teṣu teṣu ca doṣeṣu garīyāṃsi laghūni ca // (1.2) Par.?
yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet / (2.1) Par.?
bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā // (2.2) Par.?
vidhinā śāstradṛṣṭena prāṇāyāmān samācaret / (3.1) Par.?
yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet / (3.2) Par.?
bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā // (3.3) Par.?
api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati // (4.1) Par.?
śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet // (5.1) Par.?
abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet // (6.1) Par.?
pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet // (7.1) Par.?
pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet // (8.1) Par.?
pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet // (9.1) Par.?
atha pātakeṣu saṃvatsaraṃ dvādaśa dvādaśa prāṇāyāmān dhārayet // (10.1) Par.?
Offences regarding marriage
dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe / (11.1) Par.?
api vā guṇahīnāya noparundhyād rajasvalām // (11.2) Par.?
trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati / (12.1) Par.?
sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam // (12.2) Par.?
na yācate ced evaṃ syād yācate cet pṛthakpṛthak / (13.1) Par.?
ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt // (13.2) Par.?
trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam / (14.1) Par.?
tataś caturthe varṣe tu vindeta sadṛśaṃ patim / (14.2) Par.?
avidyamāne sadṛśe guṇahīnam api śrayet // (14.3) Par.?
balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā / (15.1) Par.?
anyasmai vidhivad deyā yathā kanyā tathaiva sā // (15.2) Par.?
nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ / (16.1) Par.?
sā ced akṣatayoniḥ syād gatapratyāgatā satī / (16.2) Par.?
paunarbhavena vidhinā punaḥsaṃskāram arhati // (16.3) Par.?
Marital offences
trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati / (17.1) Par.?
sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam // (17.2) Par.?
ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati / (18.1) Par.?
pitaras tasya taṃ māsaṃ tasmin rajasi śerate // (18.2) Par.?
ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati / (19.1) Par.?
tulyam āhus tayor doṣam ayonau yaś ca siñcati // (19.2) Par.?
bhartuḥ pratiniveśena yā bhāryā skandayed ṛtum / (20.1) Par.?
tāṃ grāmamadhye vikhyāpya bhrūṇaghnīṃ nirdhamed gṛhāt // (20.2) Par.?
ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm / (21.1) Par.?
niyamātikrame tasya prāṇāyāmaśataṃ smṛtam // (21.2) Par.?
Yogic practice
prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā / (22.1) Par.?
pavitrapāṇir āsīno brahma naityakam abhyaset // (22.2) Par.?
āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ / (23.1) Par.?
ā keśāntān nakhāgrāc ca tapas tapyata uttamam // (23.2) Par.?
nirodhāj jāyate vāyur vāyor agniś ca jāyate / (24.1) Par.?
tāpenāpo 'dhijāyante tato 'ntaḥ śudhyate tribhiḥ // (24.2) Par.?
yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam / (25.1) Par.?
yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet // (25.2) Par.?
praṇavādyās trayo vedāḥ praṇave paryavasthitāḥ / (26.1) Par.?
praṇavo vyāhṛtayaś caiva nityaṃ brahma sanātanam // (26.2) Par.?
praṇave nityayuktasya vyāhṛtīṣu ca saptasu / (27.1) Par.?
tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit // (27.2) Par.?
savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha / (28.1) Par.?
triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate // (28.2) Par.?
savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa / (29.1) Par.?
api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ // (29.2) Par.?
etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam / (30.1) Par.?
sarvadoṣopaghātārtham etad eva viśiṣyate // (30.2) Par.?
etad eva viśiṣyata iti // (31.1) Par.?
Duration=0.12855219841003 secs.