Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 6.1 sā lumbinī nāma vanāntabhūmiṃ citradrumāṃ caitrarathābhirāmām /
BCar, 4, 78.2 viśvācyāpsarasā sārdhaṃ reme caitrarathe vane //
Carakasaṃhitā
Ca, Sū., 26, 6.2 vane caitrarathe ramye samīyurvijihīrṣavaḥ //
Mahābhārata
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 1, 64, 25.1 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ /
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 73, 4.1 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame /
MBh, 1, 110, 43.1 sa caitraratham āsādya vāriṣeṇam atītya ca /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 79, 6.2 kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā //
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 174, 20.2 tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ //
MBh, 3, 215, 2.1 nivasanti vane ye tu tasmiṃścaitrarathe janāḥ /
MBh, 3, 243, 17.2 praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ /
MBh, 5, 109, 9.1 atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ /
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 12, 312, 33.1 tatrāntaḥpurasambaddhaṃ mahaccaitrarathopamam /
Rāmāyaṇa
Rām, Ay, 65, 3.2 atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati //
Rām, Ār, 30, 15.1 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam /
Rām, Ār, 41, 24.1 na vane nandanoddeśe na caitrarathasaṃśraye /
Rām, Su, 13, 11.1 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā /
Rām, Yu, 30, 8.1 taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam /
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Saundarānanda
SaundĀ, 2, 53.2 digvāraṇakarādhūtād vanāccaitrarathādiva //
Amarakośa
AKośa, 1, 81.1 asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ /
Harivaṃśa
HV, 21, 6.1 vane caitrarathe ramye tathā mandākinītaṭe /
HV, 22, 34.2 viśvācyā sahito reme vane caitrarathe prabhuḥ //
Harṣacarita
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 22.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
Liṅgapurāṇa
LiPur, 1, 49, 35.2 pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam //
Matsyapurāṇa
MPur, 13, 27.2 madotkaṭā caitrarathe jayantī hastināpure //
MPur, 27, 4.1 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame /
MPur, 121, 8.1 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham /
MPur, 131, 48.1 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam /
Viṣṇupurāṇa
ViPur, 2, 2, 24.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
Abhidhānacintāmaṇi
AbhCint, 2, 104.2 vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā //
Tantrāloka
TĀ, 8, 60.2 caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.2 sapuṣpaṃ phalitaṃ kāntaṃ vanaṃ caitrarathaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 38, 7.2 bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam //
SkPur (Rkh), Revākhaṇḍa, 198, 66.1 madotkaṭā caitrarathe hayantī hāstine pure /