Occurrences

Āpastambagṛhyasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnākara
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Āpastambagṛhyasūtra
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
Avadānaśataka
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Lalitavistara
LalVis, 7, 31.5 antarikṣe ca dve cāmare ratnacchatraṃ ca prādurbhūtam /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
Mahābhārata
MBh, 3, 218, 24.1 tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata /
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 59, 8.2 chatraṃ cicheda bhīṣmasya tūrṇaṃ tad apatad bhuvi //
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 96, 23.1 etat salilarājasya chatraṃ chatragṛhe sthitam /
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 60, 32.1 chatraṃ veṣṭanam auśīram upānad vyajanāni ca /
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 13, 17, 127.2 chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān //
MBh, 13, 61, 86.1 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ /
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 98, 16.2 upānacchatram etad vai sūryeṇeha pravartitam /
MBh, 16, 4, 2.1 alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca /
MBh, 16, 8, 21.1 tasyāśvamedhikaṃ chatraṃ dīpyamānāśca pāvakāḥ /
Rāmāyaṇa
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Amarakośa
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 29.1 dadhi chattraṃ ca dhavalaṃ devānāṃ baliriṣyate /
AHS, Utt., 5, 38.1 toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam /
Liṅgapurāṇa
LiPur, 1, 44, 40.1 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam /
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
Matsyapurāṇa
MPur, 148, 37.3 dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham //
Viṣṇupurāṇa
ViPur, 1, 11, 18.1 rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ /
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 5, 29, 10.1 chatraṃ yatsalilasrāvi tajjahāra pracetasaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Bhāratamañjarī
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 5, 380.1 acchācchanirjharasyandicchatram etajjalaprabhoḥ /
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
BhāMañj, 13, 873.1 lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram /
Garuḍapurāṇa
GarPur, 1, 48, 97.1 pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam /
Narmamālā
KṣNarm, 1, 108.2 niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam //
KṣNarm, 3, 3.1 śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
Rasaratnākara
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 47.1 bhūtṛṇe dhānyake chattraṃ mūlake śigrumūlake /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 78, 18.1 chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 103, 196.2 phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca //