Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rasamañjarī
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Mahābhārata
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 2, 46, 26.1 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām /
MBh, 3, 58, 11.2 apaśyacchakunān kāṃściddhiraṇyasadṛśacchadān //
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 13, 17, 107.1 vaṇijo vardhano vṛkṣo nakulaścandanaśchadaḥ /
Rāmāyaṇa
Rām, Ay, 88, 24.1 kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
Rām, Ār, 51, 19.1 taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām /
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 62, 9.1 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ /
Amarakośa
AKośa, 2, 63.1 pattraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān /
AKośa, 2, 257.1 garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 18, 13.2 saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 16, 46.1 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā /
Kir, 17, 45.2 pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya //
Liṅgapurāṇa
LiPur, 1, 20, 34.2 śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ //
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
Matsyapurāṇa
MPur, 119, 8.2 tasminsarasi padmāni padmarāgacchadāni tu //
MPur, 150, 26.2 grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ //
Suśrutasaṃhitā
Su, Cik., 29, 21.2 śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ //
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Ka., 5, 77.1 deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 21, 23.2 saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 27.2 chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ //
AṣṭNigh, 1, 402.1 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
Rasamañjarī
RMañj, 9, 21.1 cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ /
Rasendracintāmaṇi
RCint, 8, 124.2 karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //
RCint, 8, 138.2 bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //
Rājanighaṇṭu
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 34.1 koṇatrayāntarāśritanityoditamaṅgalacchade kamale /
Ānandakanda
ĀK, 1, 2, 15.2 pippalachadasaṃkāśasmaramandiramaṇḍitā //
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 15, 500.2 saptāṣṭacchadasaṃyuktā mūlakopamakandukā //
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 19, 131.1 cārūttamacchadapaṭāṃ himāmbupariṣecitām /
ĀK, 1, 20, 58.2 anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam //
ĀK, 1, 21, 43.1 aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ /
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 2, 9, 22.1 pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /
ĀK, 2, 9, 38.2 nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā //
ĀK, 2, 9, 57.1 trikoṇakandasaṃyuktā citrakacchadanacchadā /
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
ĀK, 2, 9, 94.2 nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā //
Āryāsaptaśatī
Āsapt, 2, 19.2 locanakokanadacchadam unmīlaya suprabhātaṃ te //
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Śyainikaśāstra
Śyainikaśāstra, 4, 29.1 patraṃ vājaśchada iti paryāyakathanoktayaḥ /
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Abhinavacintāmaṇi
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
Bhāvaprakāśa
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /
Haribhaktivilāsa
HBhVil, 5, 94.2 sthite ṣoḍaśapatrābje krameṇa dvādaśacchade //
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Kokilasaṃdeśa
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //