Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Harivaṃśa
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
Aitareyabrāhmaṇa
AB, 3, 32, 5.0 pratigṛhya saumyaṃ hotā pūrvaś chandogebhyo 'vekṣeta //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 5, 2, 3.0 taddhāpyāhuś chandogās tṛtīye 'hani bahvṛcā indrasyendriyam śaṃsantīti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 29.0 chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam //
BaudhŚS, 16, 10, 10.0 atha chandogabahvṛcataḥ //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 18, 15, 10.0 tam etam aṣṭāpṛṣṭha iti chandogā ācakṣate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 8.0 chandogam ity eke //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 20.0 parvāṇi chandogānām //
Vaitānasūtra
VaitS, 4, 1, 13.5 dvau dvau trayaś chandogāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 42.1 chandogānāṃ jagatyaḥ prātaḥsavanaṃ bhajante gāyatryo mādhyandinaṃ triṣṭubhas tṛtīyasavanam /
Āpastambagṛhyasūtra
ĀpGS, 16, 16.1 udakopasparśanam iti chandogāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 20.3 sāmeti chandogāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 129.0 chandogaukthikayājñikabahvṛcanaṭāj ñyaḥ //
Mahābhārata
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
Manusmṛti
ManuS, 3, 145.2 śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam //
Harivaṃśa
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
Matsyapurāṇa
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
Garuḍapurāṇa
GarPur, 1, 48, 62.2 bheruṇḍāni ca sāmāni chandogaḥ paścime japet //
Kathāsaritsāgara
KSS, 1, 6, 25.1 kvacitsāmāni chandogā gāyanti ca yathāvidhi /
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 55.1 śrutvety agacchac chandogo drutaṃ caturikāgṛham /
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 139, 7.2 śākhāntargam athādhvaryuṃ chandogaṃ vā samāptigam //