Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, penalty for pressing out (= hurting) Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati // (1) Par.?
ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati // (2) Par.?
avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti // (3) Par.?
punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti // (4) Par.?
pratigṛhya saumyaṃ hotā pūrvaś chandogebhyo 'vekṣeta // (5) Par.?
taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti // (6) Par.?
Duration=0.017305850982666 secs.