Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mugdhāvabodhinī

Atharvaveda (Paippalāda)
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 3.1 eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
Ṛgveda
ṚV, 1, 162, 3.1 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
Mahābhārata
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 13, 88, 10.2 kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate //
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 112, 61.1 chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ /
MBh, 14, 28, 8.1 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati /
Yājñavalkyasmṛti
YāSmṛ, 1, 306.2 kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 48.1 śyeno vajraṃ mṛgaśchāgo nandyāvarto ghaṭo 'pi ca /
Bhāratamañjarī
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
Garuḍapurāṇa
GarPur, 1, 101, 12.2 kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
Hitopadeśa
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 66.10 chāgaś ca tair dhūrtair nītvā bhakṣitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //