Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yadā bhakto bhagavata āsīd rājā mahāvasuḥ / (1.2) Par.?
kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata // (2.3) Par.?
ajena yaṣṭavyam iti devāḥ prāhur dvijottamān / (3.1) Par.?
sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ // (3.2) Par.?
ṛṣaya ūcuḥ / (4.1) Par.?
bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ / (4.2) Par.?
ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha // (4.3) Par.?
naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ / (5.1) Par.?
idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha / (6.2) Par.?
mārgāgato nṛpaśreṣṭhastaṃ deśaṃ prāptavān vasuḥ / (6.3) Par.?
antarikṣacaraḥ śrīmān samagrabalavāhanaḥ // (6.4) Par.?
taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam / (7.1) Par.?
ūcur dvijātayo devān eṣa chetsyati saṃśayam // (7.2) Par.?
yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ / (8.1) Par.?
kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ // (8.2) Par.?
evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā / (9.1) Par.?
apṛcchan sahasābhyetya vasuṃ rājānam antikāt // (9.2) Par.?
bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ / (10.1) Par.?
etannaḥ saṃśayaṃ chinddhi pramāṇaṃ no bhavānmataḥ // (10.2) Par.?
sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ / (11.1) Par.?
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ // (11.2) Par.?
ṛṣaya ūcuḥ / (12.1) Par.?
dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa / (12.2) Par.?
devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt / (13.2) Par.?
chāgenājena yaṣṭavyam evam uktaṃ vacastadā // (13.3) Par.?
kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ / (14.1) Par.?
ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam // (14.2) Par.?
surapakṣo gṛhītaste yasmāt tasmād divaḥ pata / (15.1) Par.?
adya prabhṛti te rājann ākāśe vihatā gatiḥ / (15.2) Par.?
asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi // (15.3) Par.?
tatastasminmuhūrte 'tha rājoparicarastadā / (16.1) Par.?
adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ / (16.2) Par.?
smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā // (16.3) Par.?
devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam / (17.1) Par.?
cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat // (17.2) Par.?
anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā / (18.1) Par.?
asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ // (18.2) Par.?
iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ / (19.1) Par.?
ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā // (19.2) Par.?
brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim / (20.1) Par.?
kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam // (20.2) Par.?
mānanā tu dvijātīnāṃ kartavyā vai mahātmanām / (21.1) Par.?
avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama // (21.2) Par.?
yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam / (22.1) Par.?
ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama // (22.2) Par.?
yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha / (23.1) Par.?
bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi / (23.2) Par.?
yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ // (23.3) Par.?
prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet / (24.1) Par.?
na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ // (24.2) Par.?
vasor dhārānupītatvāt tejasāpyāyitena ca / (25.1) Par.?
sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati // (25.2) Par.?
evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ / (26.1) Par.?
gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ // (26.2) Par.?
cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata / (27.1) Par.?
japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam // (27.2) Par.?
tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama / (28.1) Par.?
ayajaddhariṃ surapatiṃ bhūmer vivarago 'pi san // (28.2) Par.?
tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ / (29.1) Par.?
ananyabhaktasya satastatparasya jitātmanaḥ // (29.2) Par.?
varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam / (30.1) Par.?
garutmantaṃ mahāvegam ābabhāṣe smayann iva // (30.2) Par.?
dvijottama mahābhāga gamyatāṃ vacanānmama / (31.1) Par.?
samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ // (31.2) Par.?
brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam / (32.1) Par.?
mānitāste tu viprendrās tvaṃ tu gaccha dvijottama // (32.2) Par.?
bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā / (33.1) Par.?
adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram // (33.2) Par.?
garutmān atha vikṣipya pakṣau mārutavegavān / (34.1) Par.?
viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ // (34.2) Par.?
tata enaṃ samutkṣipya sahasā vinatāsutaḥ / (35.1) Par.?
utpapāta nabhastūrṇaṃ tatra cainam amuñcata // (35.2) Par.?
tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ / (36.1) Par.?
saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ // (36.2) Par.?
evaṃ tenāpi kaunteya vāgdoṣād devatājñayā / (37.1) Par.?
prāptā gatir ayajvārhā dvijaśāpānmahātmanā // (37.2) Par.?
kevalaṃ puruṣastena sevito harir īśvaraḥ / (38.1) Par.?
tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca // (38.2) Par.?
etat te sarvam ākhyātaṃ te bhūtā mānavā yathā / (39.1) Par.?
nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ / (39.2) Par.?
tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa // (39.3) Par.?
Duration=0.13586211204529 secs.