Occurrences

Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasasaṃketakalikā

Bhāradvājaśrautasūtra
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 11.1 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhi /
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
Carakasaṃhitā
Ca, Sū., 2, 21.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Manusmṛti
ManuS, 3, 269.1 ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
Rāmāyaṇa
Rām, Ay, 69, 22.1 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 36.2 yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 3, 97.1 kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 8, 119.1 chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ /
AHS, Cikitsitasthāna, 9, 83.1 dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam /
AHS, Cikitsitasthāna, 9, 86.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 11, 50.1 kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ /
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 32, 21.1 piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
Kūrmapurāṇa
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
Matsyapurāṇa
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
Suśrutasaṃhitā
Su, Sū., 45, 223.2 kaṭutiktānvitaṃ chāgamīṣanmārutakopanam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Utt., 9, 14.1 sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam /
Su, Utt., 17, 19.1 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ /
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Viṣṇusmṛti
ViSmṛ, 80, 6.1 ṣaṭ chāgena //
Garuḍapurāṇa
GarPur, 1, 99, 37.2 mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ //
Mātṛkābhedatantra
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Rasamañjarī
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
Rasaratnasamuccaya
RRS, 11, 101.1 triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
Rasendracintāmaṇi
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
Rasendrasārasaṃgraha
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
Rasārṇava
RArṇ, 6, 51.1 chāgaraktapraliptena vāsasā pariveṣṭayet /
RArṇ, 7, 93.2 chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 17, 29.1 raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 67.1 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Ānandakanda
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 24, 39.1 mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 11.2 chāgaraktapraliptena carmaṇā tatpraveṣṭayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 76.2 lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
Rasasaṃketakalikā
RSK, 4, 12.1 vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam /
RSK, 5, 1.2 guṭī chāgāmbunā baddhā syājjayā yogavāhikā //