Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasārṇava
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 215, 11.104 tejasā viprahīṇo 'smi balena ca jagatpate /
MBh, 1, 220, 29.5 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate /
MBh, 1, 223, 15.1 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate /
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 5, 16, 16.3 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate //
MBh, 6, BhaGī 10, 15.2 bhūtabhāvana bhūteśa devadeva jagatpate //
MBh, 6, 62, 7.2 jagato 'nugrahārthāya yācito me jagatpatiḥ //
MBh, 7, 58, 30.2 śirasā vandanīyaṃ tam abhivandya jagatpatim //
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 9, 56, 53.2 udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate //
MBh, 12, 47, 8.2 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim //
MBh, 12, 272, 30.1 tato bhagavatastejo jvaro bhūtvā jagatpateḥ /
MBh, 12, 325, 4.4 mahāprajāpate ūrjaspate vācaspate manaspate jagatpate divaspate marutpate salilapate pṛthivīpate dikpate /
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 336, 25.2 prajāsargakaro brahmā tam uvāca jagatpatiḥ //
MBh, 13, 14, 10.3 tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ //
MBh, 13, 14, 63.1 tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ /
MBh, 13, 14, 173.1 bhagavan devadeveśa lokanātha jagatpate /
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 84, 17.1 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ /
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 14, 88, 8.2 dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ //
Rāmāyaṇa
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 33, 4.1 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Kumārasaṃbhava
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
Kūrmapurāṇa
KūPur, 1, 2, 10.1 tāṃ dṛṣṭvā bhagavān brahmā māmuvāca jagatpatiḥ /
KūPur, 1, 46, 10.1 tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ /
Liṅgapurāṇa
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 72, 59.1 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /
LiPur, 1, 103, 57.1 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ /
LiPur, 2, 5, 29.2 mama nārāyaṇo nāthastaṃ namāmi jagatpatim //
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
LiPur, 2, 5, 132.2 ko 'tra doṣastava vibho nārāyaṇa jagatpate //
LiPur, 2, 5, 140.2 viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate //
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
Matsyapurāṇa
MPur, 64, 7.2 karāvutpaladhāriṇyai rudrāya ca jagatpate /
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 82, 1.2 guḍadhenuvidhānaṃ me samācakṣva jagatpate /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 154, 96.1 tato jagatpatiprāṇaheturhimagiripriyā /
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
Varāhapurāṇa
VarPur, 27, 4.2 andhakenārditāḥ sarve vayaṃ devā jagatpate /
Viṣṇupurāṇa
ViPur, 1, 2, 55.1 tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ /
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 14, 19.1 daśa varṣasahasrāṇi nyastacittā jagatpatau /
ViPur, 1, 15, 63.2 mandabhāgyā samudbhūtā viphalā ca jagatpate //
ViPur, 2, 9, 5.1 uttānapādaputrastu tamārādhya jagatpatim /
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 5, 17, 6.2 ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim //
ViPur, 5, 22, 18.2 līlā jagatpatestasya chandataḥ sampravartate //
ViPur, 5, 31, 2.2 devarājo bhavānindro vayaṃ martyā jagatpate /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 6, 1, 49.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
Viṣṇusmṛti
ViSmṛ, 98, 19.1 jagatpate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 26.1 janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ /
BhāgPur, 1, 8, 9.2 pāhi pāhi mahāyogin devadeva jagatpate /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 11, 4, 23.1 evaṃvidhāni janmāni karmāṇi ca jagatpateḥ /
Garuḍapurāṇa
GarPur, 1, 1, 33.2 bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ //
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Mātṛkābhedatantra
MBhT, 13, 1.2 śṛṇu nātha parānanda parāparajagatpate /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.1 tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
Rasamañjarī
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
Rasārṇava
RArṇ, 3, 1.2 bhagavan devadeveśa lokanātha jagatpate /
Skandapurāṇa
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 10, 38.2 evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
SkPur, 13, 130.1 tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
SkPur, 14, 25.2 evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 16, 22.1 evamuktvā sa deveśo devyā saha jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 56, 91.1 arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau //
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 121, 2.2 kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 6.2 tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim //
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 4.1 tatrārthe sarvabhāvena prapannānāṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 194, 30.2 nārāyaṇa jagaddhātar nārāyaṇa jagatpate /