Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
atha pāpaharaṃ vakṣye suvarṇācalamuttamam / (1.2) Par.?
yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ // (1.3) Par.?
uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ / (2.1) Par.?
tadardhenādhamastadvadalpavitto'pi śaktitaḥ / (2.2) Par.?
dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ // (2.3) Par.?
dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava / (3.1) Par.?
viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet // (3.2) Par.?
namaste brahmabījāya brahmagarbhāya te namaḥ / (4.1) Par.?
yasmādanantaphaladastasmātpāhi śiloccaya // (4.2) Par.?
yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate / (5.1) Par.?
hemaparvatarūpeṇa tasmātpāhi nagottama // (5.2) Par.?
anena vidhinā yastu dadyātkanakaparvatam / (6.1) Par.?
sa yāti paramaṃ brahmalokamānandakārakam / (6.2) Par.?
tatra kalpaśataṃ tiṣṭhettato yāti parāṃ gatim // (6.3) Par.?
Duration=0.026765108108521 secs.