Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 117, 18.2 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho /
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 33, 30.2 upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam //
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 34, 16.2 kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 45, 1.2 tato devāḥ sagandharvāḥ samādāyārghyam uttamam /
MBh, 3, 80, 18.1 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ /
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 96, 8.1 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 306, 15.1 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam /
MBh, 12, 313, 2.2 śirasā cārghyam ādāya guruputraṃ samabhyagāt //
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 133, 19.2 arghyam ācamanīyaṃ vā na yacchantyalpabuddhayaḥ //
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //