Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
Ṛgveda
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
Mahābhārata
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 111.2 caturmukhamudārāṅgamarcibhirupaśobhitam //
Viṣṇupurāṇa
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
Skandapurāṇa
SkPur, 8, 31.2 jvālāmālāparikṣiptam arcibhirupaśobhitam //