Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
Buddhacarita
BCar, 5, 76.1 sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā /
Mahābhārata
MBh, 1, 151, 25.31 ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca /
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
Manusmṛti
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //
Rāmāyaṇa
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane //
Saundarānanda
SaundĀ, 15, 7.1 arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
Bodhicaryāvatāra
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
BoCA, 8, 72.2 yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim //
BoCA, 8, 79.1 arjanarakṣaṇanāśaviṣādair artham anartham anantam avaihi /
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 169.1 santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya //
Kirātārjunīya
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 15, 42.1 tena vyātenire bhīmā bhīmārjanaphalānanāḥ /
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 4, 1, 37.3 nāyakābhimatānāṃ cārthānām arjane pratisaṃskāre ca yatnaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 162.2 arthārjanāder vyāvṛttir darśiteha gatāyuṣā //
Kūrmapurāṇa
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
Liṅgapurāṇa
LiPur, 1, 86, 25.2 arthānām arjane'pyevaṃ pālane ca vyaye tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 3.0 grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 6, 11.0 kuto vā nirmālyasyārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 19.1, 1.0 atra carataḥ iti dharmārjanam adhikurute //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 2, 19, 6.0 cared ityarjanam adhikurute //
PABh zu PāśupSūtra, 3, 5.1, 10.0 cared ityarjanamadhikurute //
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 3, 11, 9.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 4, 6, 15.0 caretyārjanam adhikurute dharmārjane //
PABh zu PāśupSūtra, 4, 7.1, 12.0 āha tasya kṛtānnasyārjanaṃ kutaḥ kartavyam //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 4.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 34, 18.0 kāmārjanādimūlatvāt //
PABh zu PāśupSūtra, 5, 34, 20.0 tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 36.0 astveṣa viṣayāṇāmarjane doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 52.0 astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 80.0 santvete viṣayāṇāmarjanādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 86.0 śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
Saṃvitsiddhi
SaṃSi, 1, 134.2 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.19 bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
SKBh zu SāṃKār, 50.2, 1.24 evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 11, 24.2 dhane yato manuṣyāṇāṃ yatetāto dhanārjane //
ViPur, 3, 13, 22.2 tānkurvīta pumāñjīvennijadharmārjanaistathā //
ViPur, 6, 2, 26.1 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 1.3 tavātmajñasya dhīrasya katham arthārjane ratiḥ //
Bhāratamañjarī
BhāMañj, 1, 631.1 āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
Hitopadeśa
Hitop, 1, 7.1 kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva /
Hitop, 1, 151.2 nijasaukhyaṃ nirundhāno yo dhanārjanam icchati /
Hitop, 1, 173.2 janayanty arjane duḥkhaṃ tāpayanti vipattiṣu /
Hitop, 2, 94.2 ativyayo 'napekṣā ca tathārjanam adharmataḥ /
Kathāsaritsāgara
KSS, 1, 3, 7.2 sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā //
KSS, 5, 3, 129.1 dhanam asti hi me putra sthitaścāhaṃ tadarjane /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 24.0 vyabhicāriṇaḥ kṛtrimanijānubhāvārjanabalāt //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 15.0 nanu rasāyanasya dhanārjanopāyatvābhāvāt kathaṃ dhanyatvam atra brūmaḥ //
Skandapurāṇa
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
Tantrāloka
TĀ, 8, 280.2 pañca viṣayoparamato 'rjanarakṣāsaṅgasaṃkṣayavighātaiḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /