Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ / (9.1) Par.?
daśajyotiḥ śatajyotiḥsahasrajyotiṣo 'bhavan // (9.2) Par.?
tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ / (10.1) Par.?
māndhātṛrāmanahuṣapramukhā ca kulāvalī // (10.2) Par.?
bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā / (11.1) Par.?
ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān // (11.2) Par.?
dhṛtarāṣṭrānujaḥ pāṇḍuḥ kṣetrajāṃstanayānvane / (12.1) Par.?
avāpa dharmapavanasurendrāśvisamudbhavān // (12.2) Par.?
pitaryuparate teṣāṃ dhārtarāṣṭraniveśane / (13.1) Par.?
dauryodhano manyuvahnirjajvāla dyūtamārutaḥ // (13.2) Par.?
vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe / (14.1) Par.?
jahuḥ parasparaṃ kṣatraṃ niḥśeṣā yena bhūrabhūt // (14.2) Par.?
samantapañcakakṣetre nihatāste mahārathāḥ / (15.1) Par.?
kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ // (15.2) Par.?
vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ / (16.1) Par.?
śuśoca saṃjayasyāgre smaranpāṇḍavavikramam // (16.2) Par.?
tarattaraṅgataralasasāraviśarāhatān / (17.1) Par.?
āśvāsayāmāsa nṛpaṃ saṃjayaḥ samudāharan // (17.2) Par.?
anukramaṇikā // 1 //
śrutveti sūtātsaṃkṣepaṃ punaḥ papraccha śaunakaḥ / (18.1) Par.?
samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ // (18.2) Par.?
purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ / (19.1) Par.?
samantapañcake pañca cakāra rudhirahradān // (19.2) Par.?
tataḥ prabhṛti puṇyaṃ tanmunīnāṃ vacasā kila / (20.1) Par.?
tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām / (20.2) Par.?
akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ // (20.3) Par.?
ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate / (21.1) Par.?
senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ // (21.2) Par.?
kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet / (22.1) Par.?
anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ // (22.2) Par.?
vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham / (23.1) Par.?
parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam // (23.2) Par.?
pauṣyapaulomavṛttādi śatamantaraparvaṇām / (24.1) Par.?
vistāritaṃ vyāsaśiṣyaiḥ śukena ca jagattraye // (24.2) Par.?
parvasaṃgrahaḥ // 2 //
pārīkṣitasya nṛpaterbhrātṛbhiḥ saramāsutaḥ / (25.1) Par.?
tāḍito bhīmasenādyairmātaraṃ śaraṇaṃ yayau // (25.2) Par.?
krudhā kaśyapajāyātha nirdoṣamaśapannṛpam / (26.1) Par.?
adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt // (26.2) Par.?
tacchrutvā cakito gatvā muniṃ vavre purohitam / (27.1) Par.?
bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ // (27.2) Par.?
atrāntare lohadanto dhaumyo nāma mahāmuniḥ / (28.1) Par.?
parīkṣya śiṣyānvidadhe jñānanirdhūtasaṃśayān // (28.2) Par.?
sa śaśāsa puraḥ śiṣyaṃ śrīmānpāñcālyamāruṇim / (29.1) Par.?
kṣetre jalaṃ badhāneti sa ca gatvā tathākarot // (29.2) Par.?
jalapravāhavivare dattvātmānaṃ rarakṣa yat / (30.1) Par.?
kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ // (30.2) Par.?
āhūto guruṇā yasmād uddālya kṣetramutthitaḥ / (31.1) Par.?
muniruddālaka iti prathitastena so 'bhavat // (31.2) Par.?
kṛtakṛtye gate tasmin upamanyurathāparaḥ / (32.1) Par.?
gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ // (32.2) Par.?
taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase / (33.1) Par.?
bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ // (33.2) Par.?
mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ / (34.1) Par.?
dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam // (34.2) Par.?
gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca / (35.1) Par.?
kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat // (35.2) Par.?
arkapattrāśanātso 'tha kālenāndhyamupāgataḥ / (36.1) Par.?
kūpe nipatito dūrādāhūto guruṇāvadat // (36.2) Par.?
arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho / (37.1) Par.?
ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ / (37.2) Par.?
vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi // (37.3) Par.?
śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt / (38.1) Par.?
apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat // (38.2) Par.?
tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ / (39.1) Par.?
upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ // (39.2) Par.?
vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ / (40.1) Par.?
guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ // (40.2) Par.?
tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame / (41.1) Par.?
uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ // (41.2) Par.?
kadācidatha taṃ dhṛtvā śiṣyaṃ gehe jitendriyam / (42.1) Par.?
sa kriyāparicaryāyai vedo yājayituṃ yayau // (42.2) Par.?
kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe / (43.1) Par.?
ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ // (43.2) Par.?
tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ / (44.1) Par.?
gururetya tadā cakre taṃ nijajñānabhājanam // (44.2) Par.?
dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ / (45.1) Par.?
āha pradīyatāṃ vatsa matpatnyā yatsamīhitam // (45.2) Par.?
uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ / (46.1) Par.?
prāha pauṣyāparākhyasya saudāsasya mahīpateḥ // (46.2) Par.?
bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale / (47.1) Par.?
mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ // (47.2) Par.?
vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam / (48.1) Par.?
śuśrāva tasmādgorasya purīṣaṃ bhakṣayeti ca // (48.2) Par.?
tadvākyād bhakṣayitvā tadyayau pauṣyaniketanam / (49.1) Par.?
tatrāntaḥpuram āsādya kṣatriyāṃ na dadarśa saḥ // (49.2) Par.?
tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate / (50.1) Par.?
tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ / (50.2) Par.?
tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām // (50.3) Par.?
śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane / (51.1) Par.?
bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam // (51.2) Par.?
athopaviśya vidhivatsamācamya dadarśa tām / (52.1) Par.?
kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām // (52.2) Par.?
nijavṛttāntamāvedya yācitā tena sā dadau / (53.1) Par.?
te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite // (53.2) Par.?
takṣako 'rthayate nityamime satkuṇḍale dvija / (54.1) Par.?
apramattena gantavyamityuttaṅkamuvāca sā // (54.2) Par.?
pratigṛhya tayā datte rucire maṇikuṇḍale / (55.1) Par.?
pauṣyeṇāmantritaḥ śrāddhe dṛṣṭvānnaṃ taṃ śaśāpa saḥ // (55.2) Par.?
aśucyannamidaṃ pauṣya tvayā me samupāhṛtam / (56.1) Par.?
andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt / (56.2) Par.?
bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt // (56.3) Par.?
ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam / (57.1) Par.?
bhagavannāparādho me muktakeśairupāhṛtam / (57.2) Par.?
sakeśamaśuciprāyamannaṃ tasmātkṣamasva me // (57.3) Par.?
śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi / (58.1) Par.?
vāraya pratiśāpaṃ me tvamapi kṣmābhṛtāṃ vara // (58.2) Par.?
pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ / (59.1) Par.?
ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ // (59.2) Par.?
uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate / (60.1) Par.?
śuddhānnadūṣaṇācchāpastvayā datto na tattathā // (60.2) Par.?
uktveti tūrṇaṃ prayayau vrajatastasya vartmani / (61.1) Par.?
vāryupaspṛśatastīranihite vāsasāvṛte / (61.2) Par.?
bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ // (61.3) Par.?
sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ / (62.1) Par.?
stutvā nāgāndadarśāgre vicitraṃ bhujagālaye // (62.2) Par.?
paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau / (63.1) Par.?
dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam // (63.2) Par.?
tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam / (64.1) Par.?
tatturaṃgagudadvāre tadgirā samupādhamat // (64.2) Par.?
dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ / (65.1) Par.?
nirgato nāgabhavanaṃ cakre dhūmāndhakāritam // (65.2) Par.?
bhītastatastakṣako 'smai dadau te ratnakuṇḍale / (66.1) Par.?
te prāpya hṛṣṭastenaiva vājinā prayayau gurum // (66.2) Par.?
dattvā te gurubhāryāyai guruṃ papraccha kautukāt / (67.1) Par.?
paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam // (67.2) Par.?
upādhyāyo 'vadatpṛṣṭo vayantyau putra yoṣitau / (68.1) Par.?
te hi dhātā vidhātā ca sāsāśrivalayākulam // (68.2) Par.?
tatkālacakramṛtavaḥ kumārāḥ ṣaṭ ca te sthitāḥ / (69.1) Par.?
aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ // (69.2) Par.?
vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ / (70.1) Par.?
tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam // (70.2) Par.?
ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam / (71.1) Par.?
yayau takṣakavaireṇa rājānaṃ janamejayam // (71.2) Par.?
pauṣyam // 9 //
hastināpuramāsādya sa dṛṣṭvā janamejayam / (72.1) Par.?
provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ // (72.2) Par.?
sa te parīkṣijjanakastakṣakeṇa durātmanā / (73.1) Par.?
dagdhastasyāpakārāya yatnaḥ samucitastava // (73.2) Par.?
ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ / (74.1) Par.?
vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ // (74.2) Par.?
sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ / (75.1) Par.?
papraccha svakulaṃ pūrvaṃ sa ca pṛṣṭo 'bhyabhāṣata // (75.2) Par.?
bhṛgormunivarasyāsītpulomā dayitā jitāḥ / (76.1) Par.?
na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ // (76.2) Par.?
patyau snānāya niryāte pulomā nāma rākṣasaḥ / (77.1) Par.?
apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām // (77.2) Par.?
pṛṣṭena vahninā khyātā bhṛgorbhāryeti sa svayam / (78.1) Par.?
garbhālasāṃ tāmaharadrākṣaso madanāturaḥ // (78.2) Par.?
garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ / (79.1) Par.?
tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt // (79.2) Par.?
aśrubindūdbhavā tasyā babhūva saridāśrame / (80.1) Par.?
vadhūsareti vikhyātā lokakilbiṣanāśinī // (80.2) Par.?
tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ / (81.1) Par.?
karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ // (81.2) Par.?
sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ / (82.1) Par.?
adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt // (82.2) Par.?
cyutatvāccyavanākhyasya sa kanyāyāmathābhavat / (83.1) Par.?
pramatirnāma tanayo rurustasyābhavatsutaḥ // (83.2) Par.?
ruruḥ pramadvarāṃ bhāryāṃ sthalakeśāśrame purā / (84.1) Par.?
āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat / (84.2) Par.?
tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān // (84.3) Par.?
ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām / (85.1) Par.?
babhūva satataṃ sarpanidhanaikavrataḥ kila // (85.2) Par.?
kadācittāḍitastena ḍuṇḍubho daṇḍapāṇinā / (86.1) Par.?
pṛṣṭaḥ provāca kuṭilo bhavanbhogaṃ niveṣṭayan // (86.2) Par.?
ahaṃ sahasrapānnāma vipro mohātpurā mayā / (87.1) Par.?
khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ // (87.2) Par.?
tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām / (88.1) Par.?
vihitā śāpaśāntirme tenaiva rurudarśanāt // (88.2) Par.?
dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati / (89.1) Par.?
kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā // (89.2) Par.?
tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ / (90.1) Par.?
pārīkṣitena jayinā rājñā pitṛvadhakrudhā / (90.2) Par.?
āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā // (90.3) Par.?
paulomam //4//
śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ / (91.1) Par.?
prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ // (91.2) Par.?
jaratkāruriti khyāto brahmacārī purā vrajan / (92.1) Par.?
dadarśa vīraṇastambalambamānānpitāmahān // (92.2) Par.?
adhomukhānmahākūpe mūṣikagrastadhāraṇān / (93.1) Par.?
kathitānvayanāmānaṃ kathitāstaṃ babhāṣire // (93.2) Par.?
tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ / (94.1) Par.?
akālamūṣikākrāntāstavaiva pitaro vayam // (94.2) Par.?
tatastadvacasā cakre sa punardārasaṃgraham / (95.1) Par.?
na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā // (95.2) Par.?
atha kālena sa prāpa vidhidiṣṭādayācakaḥ / (96.1) Par.?
vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī // (96.2) Par.?
garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā / (97.1) Par.?
astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam // (97.2) Par.?
śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam / (98.1) Par.?
nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ // (98.2) Par.?
bharturvarātkaśyapasya garbhaṃ dakṣasute mune / (99.1) Par.?
suṣuvāte purā kadrūrvinatā ca khagocitam // (99.2) Par.?
aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ / (100.1) Par.?
vibhedāṇḍadvayādekamīrṣyayā vinatā tadā // (100.2) Par.?
apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat / (101.1) Par.?
mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ // (101.2) Par.?
kālenātha bhaginyau te divyaṃ dadṛśaturhayam / (102.1) Par.?
yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ // (102.2) Par.?
amṛtāharaṇe yatnamāśritairdevadānavaiḥ / (103.1) Par.?
mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam // (103.2) Par.?
śaśāṅkaṃ kaustubhaṃ lakṣmīṃ sudhāṃ dhanvantariṃ tathā / (104.1) Par.?
pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ // (104.2) Par.?
vañcayitvā svayaṃ viṣṇuḥ strīrūpeṇa mahāsurān / (105.1) Par.?
sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ // (105.2) Par.?
rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ / (106.1) Par.?
hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ // (106.2) Par.?
sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ / (107.1) Par.?
tapo ghorataraṃ cakre yena tāvatti parvasu // (107.2) Par.?
amṛtotthaṃ bhaginyau taṃ dṛṣṭvāśvaṃ dhavalaṃ pathi / (108.1) Par.?
kiṃvarṇo 'sāviti svairamūcatuste parasparam // (108.2) Par.?
vinatā sita ityāha kadrūścāsitavāladhim / (109.1) Par.?
paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ // (109.2) Par.?
athābravītsutānkadrūrnāgānkaluṣamānasā / (110.1) Par.?
śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām // (110.2) Par.?
iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ / (111.1) Par.?
vitate sarpasattre vo bhaviṣyatyagnirantakaḥ // (111.2) Par.?
pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti / (112.1) Par.?
śeṣairbhujaṃgairasite vihite 'tha turaṅgame // (112.2) Par.?
dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ / (113.1) Par.?
athāparāṇḍādudagādgaruḍaḥ kanakacchaviḥ // (113.2) Par.?
cañcannijaprabhāpuñjavyañjitānantavikramaḥ / (114.1) Par.?
stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam // (114.2) Par.?
prājyājyavardhamānasya kṛśānoḥ śriyamudvahan / (115.1) Par.?
kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām // (115.2) Par.?
mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām / (116.1) Par.?
māturgirā sa bhujagānuvāha bhujagāhitaḥ // (116.2) Par.?
nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān / (117.1) Par.?
suparṇenohyamānāṃstāndṛṣṭvā kadrūrnijānsutān / (117.2) Par.?
dahyamānānravikaraistuṣṭāva marutāṃ patim // (117.3) Par.?
tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ / (118.1) Par.?
nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ // (118.2) Par.?
dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi / (119.1) Par.?
tadā tadāhitodyogastārkṣyaḥ papraccha mātaram // (119.2) Par.?
mātardāsyavimokṣāya gacchāmyamṛtamañjasā / (120.1) Par.?
samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa // (120.2) Par.?
sābravīdasti jaladheḥ kūle sa bahulānvayaḥ / (121.1) Par.?
niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi / (121.2) Par.?
niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā // (121.3) Par.?
lagnastava tadā kaṇṭhe yas taptabaḍiśāyate / (122.1) Par.?
tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā // (122.2) Par.?
sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ / (123.1) Par.?
aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ // (123.2) Par.?
svasti te 'stu vraja kṣipramiti māturgirā khagaḥ / (124.1) Par.?
prayayau pakṣavikṣepavātavikṣobhitāmbudhiḥ // (124.2) Par.?
so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam / (125.1) Par.?
kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam / (125.2) Par.?
vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim // (125.3) Par.?
amṛtāharaṇodyogaṃ nivedyāsmai praṇamya saḥ / (126.1) Par.?
bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt // (126.2) Par.?
taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī / (127.1) Par.?
anekayojanāyāsau sthitau kuñjarakacchapau // (127.2) Par.?
purā dhanavibhāgotthakalinā vaṇijau mithaḥ / (128.1) Par.?
śāpādetāṃ daśāṃ yātau supratīkavibhāvasū // (128.2) Par.?
tau bhakṣayeti tacchrutvā tārkṣyo vikṣobhatatparaḥ / (129.1) Par.?
caraṇābhyāṃ samādāya tau jagāma mahājavaḥ // (129.2) Par.?
divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam / (130.1) Par.?
prāpa kāñcanaśākhāyām āśrāntaḥ samupāviśat // (130.2) Par.?
śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā / (131.1) Par.?
abhajyata munivyāptā cañcvādāya sa tāṃ yayau // (131.2) Par.?
lambamānaistapaḥkṣāmairvālakhilyairadhomukhaiḥ / (132.1) Par.?
kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ // (132.2) Par.?
sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ / (133.1) Par.?
kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata // (133.2) Par.?
prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam / (134.1) Par.?
śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ // (134.2) Par.?
vākyātpiturhimagirau tyaktvā tāṃ bhakṣitāmiṣaḥ / (135.1) Par.?
jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ // (135.2) Par.?
tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ / (136.1) Par.?
indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ // (136.2) Par.?
kaśyapasya purā yajñe surasiddharṣicāraṇāḥ / (137.1) Par.?
avahan kratusaṃbhāram anāratam avāritāḥ // (137.2) Par.?
idhmabhāraṃ samādāya svayaṃ parvatasaṃnibham / (138.1) Par.?
āgato vṛtrahā tatra vālakhilyānvyalokayat // (138.2) Par.?
aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān / (139.1) Par.?
palāśatūlikāmātrabhārasaṃpīḍitāṅgakān // (139.2) Par.?
sīdato bhūmidharavadvāridhau jalapūrite / (140.1) Par.?
jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati // (140.2) Par.?
te tasya hāsātkupitā ghorāmiṣṭiṃ pracakrire / (141.1) Par.?
kaśyapasya suto bhūyādindrajidbalavāniti // (141.2) Par.?
tatprabhāvātsamudbhūto yayau jetuṃ sureśvaram / (142.1) Par.?
mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ // (142.2) Par.?
sa praviśya divaṃ devānajayadvijayānvitaḥ / (143.1) Par.?
jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe // (143.2) Par.?
nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām / (144.1) Par.?
pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau // (144.2) Par.?
nirasya rakṣābhujagau vidāryātha sa pañjaram / (145.1) Par.?
sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ // (145.2) Par.?
apītvaiva samādāya pīyūṣakalaśaṃ javāt / (146.1) Par.?
taṃ prayāntaṃ vibhurdūrāddadarśa kamalādhavaḥ // (146.2) Par.?
alaulyena tavānena prīto 'haṃ patageśvaraḥ / (147.1) Par.?
varaṃ gṛhāṇetyavadattatastaṃ bhagavānhariḥ // (147.2) Par.?
sudhāṃ vināsyāmamarastavopari sadā sthitaḥ / (148.1) Par.?
varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam // (148.2) Par.?
tacchrutvetyāha bhagavānsarvameva bhaviṣyati / (149.1) Par.?
vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me // (149.2) Par.?
viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim / (150.1) Par.?
vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ // (150.2) Par.?
tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam / (151.1) Par.?
svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ // (151.2) Par.?
nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam / (152.1) Par.?
pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā // (152.2) Par.?
uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ / (153.1) Par.?
vidhivatpīyatāmetadvītadāsyo 'bravīditi // (153.2) Par.?
sudhāṃ kuśeṣu saṃsthāpya snātuṃ yāteṣu bhogiṣu / (154.1) Par.?
tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt // (154.2) Par.?
vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam / (155.1) Par.?
lilihurdīrghajihvāgrā yena prāpurdvijihvatām // (155.2) Par.?
tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ / (156.1) Par.?
śakravākyācca bhujagā yayustārkṣyasya bhakṣyatām // (156.2) Par.?
ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā / (157.1) Par.?
śeṣavāsukikārkoṭatakṣyakailādibhoginām // (157.2) Par.?
tatastīvreṇa tapasā varānprāpya pitāmahāt / (158.1) Par.?
uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām // (158.2) Par.?
mātṛśāpaparityaktā vāsukipramukhāstataḥ / (159.1) Par.?
amantrayanta sahitāḥ sarpasatrapratikriyām // (159.2) Par.?
kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ / (160.1) Par.?
kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ // (160.2) Par.?
elapattrastataḥ prāha vāsukiṃ dhīmatāṃ varaḥ / (161.1) Par.?
avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ // (161.2) Par.?
śrutāstasminmayā śāpe māturutsaṅgaśāyinā / (162.1) Par.?
kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ // (162.2) Par.?
suraiḥ kautukibhiḥ pṛṣṭaḥ śāpaśāntiṃ caturmukhaḥ / (163.1) Par.?
uvāca pāpaniratādandaśūkāḥ pramādinaḥ // (163.2) Par.?
sarpasatre prayāsyanti tīkṣṇā viṣadharāḥ kṣayam / (164.1) Par.?
yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati // (164.2) Par.?
utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ / (165.1) Par.?
jaratkārorjaratkārorastīka iti viśrutaḥ // (165.2) Par.?
śrutametanmayā pūrvaṃ bālena bhujagādhipa / (166.1) Par.?
ity ailapattrād ākarṇya vāsukirbhayamatyajat // (166.2) Par.?
kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ / (167.1) Par.?
mṛgānusārī vipine babhrāma vasudhādhipaḥ // (167.2) Par.?
maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim / (168.1) Par.?
api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ // (168.2) Par.?
iti pṛṣṭo yadā kiṃcinnovāca sa munistadā / (169.1) Par.?
śavaṃ bhujagamādhāya skandhe tasya yayau nṛpaḥ // (169.2) Par.?
pitaraṃ sarvasaraghāviṣavisphoṭadūṣitam / (170.1) Par.?
atha tattanayaḥ śṛṅgī mahākopī vilokya tam // (170.2) Par.?
sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate / (171.1) Par.?
tatkartāraṃ śaśāpeti kampamānakarādharaḥ // (171.2) Par.?
tacchrutvā karuṇāsindhuḥ samīkaḥ pṛthivībhujaḥ / (172.1) Par.?
samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti // (172.2) Par.?
muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā / (173.1) Par.?
mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ // (173.2) Par.?
saptame 'hani samāpte takṣako vidhicoditaḥ / (174.1) Par.?
nirdeṣṭuṃ pṛthivīpālaṃ prayayau hastināpuram // (174.2) Par.?
sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam / (175.1) Par.?
parīkṣidrakṣaṇāyātaṃ daridraṃ draviṇārthinam // (175.2) Par.?
tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ / (176.1) Par.?
ahaṃ sa takṣako nāma mā jetuṃ kaḥ pragalbhate // (176.2) Par.?
taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam / (177.1) Par.?
saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām // (177.2) Par.?
ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt / (178.1) Par.?
saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ // (178.2) Par.?
tatpratyadhāddhanaṃ tasmai nivartasveti takṣakaḥ / (179.1) Par.?
prasādya pradadau bhūri prāpya vipraśca tadyayau // (179.2) Par.?
kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije / (180.1) Par.?
takṣakastāpasākārānsarpānrājñe vyasarjayat // (180.2) Par.?
taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ / (181.1) Par.?
phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha // (181.2) Par.?
tatphalāntaraniryātaṃ kīṭaṃ hrasvataraṃ nṛpaḥ / (182.1) Par.?
dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ // (182.2) Par.?
kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam / (183.1) Par.?
iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat // (183.2) Par.?
tataḥ sphūrjadviṣajvālā valayena samandiram / (184.1) Par.?
bhūpatiṃ bhasmasātkṛtvā bhogīndro nabhasā yayau // (184.2) Par.?
nirdagdhe nṛpatau tasmiṃstatputro janamejayaḥ / (185.1) Par.?
rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām // (185.2) Par.?
ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ / (186.1) Par.?
yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt // (186.2) Par.?
sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām / (187.1) Par.?
cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha // (187.2) Par.?
tasminvyālolavisphūrjajjvālālīḍhanabhastale / (188.1) Par.?
bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ // (188.2) Par.?
viṣāgnidhūmaśyāmānāṃ sphuliṅgācirarociṣām / (189.1) Par.?
meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt // (189.2) Par.?
dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ / (190.1) Par.?
sureśaṃ śaraṇaṃ yāte mantrakṛṣṭe ca takṣake // (190.2) Par.?
sendraṃ takṣakamākṛṣya nipātayataḥ pāvake / (191.1) Par.?
iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau // (191.2) Par.?
tasmin avasare bhītaḥ kampamānaḥ kṛtāñjaliḥ / (192.1) Par.?
astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti / (192.2) Par.?
sa tatheti pratiśrutya janamejayabhūpateḥ // (192.3) Par.?
avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat // (193.1) Par.?
tato mantrabalāt traste takṣake vajriṇā saha / (194.1) Par.?
tiṣṭhetyastīkavacanāllambamāne kṣaṇaṃ sthite // (194.2) Par.?
nirdagdhabhujagavrātavasāvipulakardamāḥ / (195.1) Par.?
medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim // (195.2) Par.?
astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt / (196.1) Par.?
iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ / (196.2) Par.?
dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān // (196.3) Par.?
astīkasyātha vacasā sarpasatre mahībhujaḥ / (197.1) Par.?
nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat // (197.2) Par.?
āstīkam // 5 //
astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām / (198.1) Par.?
śaunakena tataḥ pṛṣṭo romaharṣaṇirabhyadhāt // (198.2) Par.?
parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ / (199.1) Par.?
acodayatsarpasatre vaiśampāyanamīśvaraḥ // (199.2) Par.?
sa śiṣyo 'bhihitastena mahābhāratamabhyadhāt / (200.1) Par.?
karmāntareṣu satrasya praṇamyeśvaramacyutam // (200.2) Par.?
puṇyaṃ pavitramāyuṣyamitihāsasuradrumam / (201.1) Par.?
dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam // (201.2) Par.?
vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ / (202.1) Par.?
iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā // (202.2) Par.?
mahiṣyāmṛtumatyāṃ sa girikāyāṃ narādhipaḥ / (203.1) Par.?
caranmṛgavyaṃ sasmāra tāmevāyatalocanām // (203.2) Par.?
sasarja vīryaṃ taccāśu babandha taruparṇake / (204.1) Par.?
śyenasya tadgale baddhvā preyasyai prāhiṇodatha // (204.2) Par.?
śyenādanyakhagākṛṣṭamapatadyamunāmbhasi / (205.1) Par.?
śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat // (205.2) Par.?
babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ / (206.1) Par.?
suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā / (206.2) Par.?
adrikā nāma tatkṛttā prayayau tridaśālayam // (206.3) Par.?
tasyāḥ prajāte mithune kumāraṃ vasuragrahīt / (207.1) Par.?
yo matsyanāmā vidadhe matsyadeśaṃ mahīpatiḥ // (207.2) Par.?
bhāgātkumārīṃ dāśāya gandhakālīṃ dadau nṛpaḥ / (208.1) Par.?
phullotpalavanānīva yaddṛśā kakubho babhuḥ // (208.2) Par.?
tāṃ dāśaputrīṃ śanakairnavayauvanamīyuṣīm / (209.1) Par.?
dadarśa yamunātīre tartukāmaḥ parāśaraḥ // (209.2) Par.?
māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā / (210.1) Par.?
vidhāya dikṣu nīhāraṃ bheje tāṃ hariṇekṣaṇām // (210.2) Par.?
aparibhraṣṭakaumārā gandhakālī munervarāt / (211.1) Par.?
babhūvotpalagandhā ca tasya cittaprasādinī // (211.2) Par.?
sa tayā saṃgato nāvi navanīrajacakṣuṣā / (212.1) Par.?
asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ // (212.2) Par.?
sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ / (213.1) Par.?
yo jāta eva sarvāṅgavedavit prayayau vanam // (213.2) Par.?
jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ / (214.1) Par.?
vyasya vedānsamastāṃśca vyāptatāmagamadvibhuḥ // (214.2) Par.?
trivargaśāsanaṃ śāstraṃ sūcayanniva raśmibhiḥ / (215.1) Par.?
sa gacchanprāha jananīṃ smartavyo 'haṃ vipatsviti // (215.2) Par.?
atha rāmahate kṣatre sambhūte viprataḥ punaḥ / (216.1) Par.?
purāridalitā daityā bhūmāvaṃśairavātaran // (216.2) Par.?
tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā / (217.1) Par.?
trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam // (217.2) Par.?
devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ / (218.1) Par.?
nānārājarṣivaṃśeṣu viṣṇum evānvavātaran // (218.2) Par.?
caturdaśavidhaḥ sargaḥ purā sṛṣṭaḥ svayaṃbhuvā / (219.1) Par.?
tasminsarge manuṣyeṣu sambhūtā devadānavāḥ // (219.2) Par.?
vipracittihiraṇyākṣaprahlādādyā mahāsurāḥ / (220.1) Par.?
mānuṣyeṣu jarāsaṃdhacaidyaśalyādayo 'bhavan // (220.2) Par.?
gandharvādhipateraṃśo dhṛtarāṣṭro janādhipaḥ / (221.1) Par.?
aṇīmāṇḍavyaśāpena dharmo viduratāṃ gataḥ // (221.2) Par.?
droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ / (222.1) Par.?
droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām / (222.2) Par.?
aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat // (222.3) Par.?
raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ / (223.1) Par.?
sātyakirmarutāmaṃśo hārdikyo drupadastathā // (223.2) Par.?
sarvakṣitīśakṣayakṛt kaleraṃśaḥ suyodhanaḥ / (224.1) Par.?
aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ // (224.2) Par.?
dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ / (225.1) Par.?
nārāyaṇāṃśo bhagavānvāsudevo 'rimardanaḥ // (225.2) Par.?
aṃśāvataraṇam // 6 //
aṃśāvataraṇaṃ śrutvā papraccha janamejayaḥ / (226.1) Par.?
vaṃśaṃ kurūṇāṃ vipulaṃ pṛṣṭaśca munirabravīt // (226.2) Par.?
babhūva pṛthivīpālo duḥṣyantaḥ kāntibhūṣaṇaḥ / (227.1) Par.?
yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ // (227.2) Par.?
kapolapatrarahitāḥ patribhiḥ śatruyoṣitaḥ / (228.1) Par.?
bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ // (228.2) Par.?
sa kadācidvanaṃ dhanvī viveśa mṛgayārasāt / (229.1) Par.?
lalanātulyanayanāṃstarjayanniṣubhirmṛgān // (229.2) Par.?
sa hatvā kesarivrātānsainyamadhyādvinirgataḥ / (230.1) Par.?
kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam // (230.2) Par.?
dadarśa tatra taṭinīṃ mālinīṃ haṃsamālinīm / (231.1) Par.?
viśālapulinaśroṇīṃ kāminīmiva hāriṇīm // (231.2) Par.?
taralālikulakāṇavācālotphullapādape / (232.1) Par.?
apaśyadāśrame tasminkanyāmāyatalocanām // (232.2) Par.?
nayanānaladagdhena vidagdhena manobhuvā / (233.1) Par.?
trinetravañcanāyeva kalpitāṃ lalanātanum // (233.2) Par.?
yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm / (234.1) Par.?
papracchākulitaḥ kṣipraṃ vismayena smareṇa ca // (234.2) Par.?
kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ / (235.1) Par.?
tamahaṃ nantumāyāto vandyaṃ nandanavāsinām // (235.2) Par.?
niśamyaitanmahībhartuḥ provāca munikanyakā / (236.1) Par.?
sācīkṛtekṣaṇacchāyā kalpitaśravaṇotpalā // (236.2) Par.?
phalāni svayamādātuṃ sa niryātaḥ pitā mama / (237.1) Par.?
viśramyatāmiha kṣipraṃ nacirātsamupaiṣyati // (237.2) Par.?
tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam / (238.1) Par.?
kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ // (238.2) Par.?
iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam / (239.1) Par.?
mama janmakathā pūrvaṃ kathitā muninā yathā // (239.2) Par.?
tapasyato bhagavataḥ kauśikasya muneḥ purā / (240.1) Par.?
vighnāya surarājena visṛṣṭāpsarasā varā // (240.2) Par.?
sā menakākhyā samprāpya tadvanaṃ vāmalocanā / (241.1) Par.?
vijahāra śanairbālā vallarīvānilāhatā // (241.2) Par.?
śacīpatiprerito 'tha vāyustasyā varāṃśukam / (242.1) Par.?
jahāra bālakadalīkandalīsundaraśriyaḥ // (242.2) Par.?
tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ / (243.1) Par.?
mahatāmapi yatsatyaṃ durnivāro manobhavaḥ // (243.2) Par.?
svayaṃ praṇayinā tena prārthitātha ghanastanī / (244.1) Par.?
bheje manasijakrīḍāṃ varṣāṇāmadhikaṃ śatam // (244.2) Par.?
sā māmajījanatkāle kalikāmiva mañjarī / (245.1) Par.?
jātamātrāṃ ca tatyāja nirjane mālinītaṭe // (245.2) Par.?
tatra mā bhagavānkaṇvaḥ śakuntairvīkṣya saṃvṛtām / (246.1) Par.?
jagrāha karuṇāsindhurnāmnā khyātāṃ śakuntalām // (246.2) Par.?
viśvāmitramunerjātā menakāyāṃ taponidheḥ / (247.1) Par.?
sāhaṃ kaṇvena muninā sutāvatparipālitā // (247.2) Par.?
iti tasyā vacaḥ śrutvā provāca pṛthivīpatiḥ / (248.1) Par.?
udbhūtāmandakandarpavātavyālolamānasaḥ // (248.2) Par.?
ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava / (249.1) Par.?
sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi // (249.2) Par.?
tvadānanaśaśidyotadhautāḥ santu gṛhe mama / (250.1) Par.?
vilāsahāsasubhagā divāpi kumudākarāḥ // (250.2) Par.?
ityukte lajjayā tasyāḥ pronmiṣatkucapātinī / (251.1) Par.?
dṛṣṭirnanāma trivalīlekhāparyantapātinī // (251.2) Par.?
piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati / (252.1) Par.?
ityāha kampataralāmalajjā lalitākṣaram // (252.2) Par.?
putraste pṛthivīpālo bhaviṣyati śucismite / (253.1) Par.?
bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam // (253.2) Par.?
tāṃ yauvanavasantāḍhyāṃ stanastabakabandhurām / (254.1) Par.?
śṛṅgāramārutādhūtāṃ sphuritādharapallavām // (254.2) Par.?
uṣasyamādhavodyānamādhavīṃ pulakāṅkurām / (255.1) Par.?
cucumba rājamadhupaḥ smitacchavimadhucchaṭām // (255.2) Par.?
smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ / (256.1) Par.?
tvadarthaṃ preṣayiṣyāmi vāhinīmityabhāṣata // (256.2) Par.?
kṣipraṃ prayāte nṛpatau kaṇvo 'bhyetya śakuntalām / (257.1) Par.?
dadarśa kampavyālolāṃ gajamuktāmivābjinīm // (257.2) Par.?
divyacakṣurviditvā tāṃ muniryogyasamāgamāt / (258.1) Par.?
tuṣṭastayārthito rājño vitatāra varaṃ vaśī // (258.2) Par.?
dharmābhigamatā nityaṃ rājñām askhalitā tathā / (259.1) Par.?
duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ // (259.2) Par.?
athāpāṇḍumukhī kāle dikprācīva sudhākaram / (260.1) Par.?
suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī // (260.2) Par.?
sa jātaḥ pūrṇacandrāḥ kalpavṛkṣa ivodgataḥ / (261.1) Par.?
balavānsarvadamano mṛgendradamanādabhūt // (261.2) Par.?
putramādāya muninā kṛtakṣatrocitavratam / (262.1) Par.?
duḥṣyantanagaraṃ prāyādanujñātā śakuntalā // (262.2) Par.?
sā kaṇvaśiṣyānugatā samprāpya hastināpuram / (263.1) Par.?
lajjānatamukhāmbhojā sametya nṛpamabravīt // (263.2) Par.?
ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ / (264.1) Par.?
kaṇvāśrame pratijñātaṃ satyaṃ saṃpādaya prabho // (264.2) Par.?
śakuntalāyāḥ śrutveti nṛpaḥ prāha smarannapi / (265.1) Par.?
nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava // (265.2) Par.?
ityuktvā tāṃ mahīpālo bālaṃ kamalalocanam / (266.1) Par.?
samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ // (266.2) Par.?
sā tvapahnavavailakṣyakopakampākulā satī / (267.1) Par.?
asatyamalināṃ vācaṃ nininda jagatīpateḥ // (267.2) Par.?
aho svamātmajaṃ rājannābhijānāsi saṃnibham / (268.1) Par.?
hīnadṛṣṭirivātmānaṃ darpaṇe pratibimbitam // (268.2) Par.?
nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ / (269.1) Par.?
asatyarajasaḥ saṅgādrājā rājanna rājate // (269.2) Par.?
satyamuttamasattvānāṃ dākṣiṇyaṃ kīrtiśālinām / (270.1) Par.?
adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ // (270.2) Par.?
sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā / (271.1) Par.?
naitattavoditaṃ rājanyanmā vadasi saṃsadi // (271.2) Par.?
snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam / (272.1) Par.?
naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ // (272.2) Par.?
suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ / (273.1) Par.?
bhāryā sarvāsvavasthāsu viśrāntijananaṃ nṛṇām // (273.2) Par.?
dīpāddīpamivotpannaṃ paraloke prakāśakam / (274.1) Par.?
kaḥ putraṃ nayanānandamṛte tvāmavamanyate // (274.2) Par.?
hṛdayādabhijātena svargapīyūṣavarṣiṇā / (275.1) Par.?
sukṛtenaiva putreṇa ko nāma na sukhī bhavet // (275.2) Par.?
sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ / (276.1) Par.?
hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ // (276.2) Par.?
ityuktvā hīnatāduḥkhātpraruroda manasvinī / (277.1) Par.?
sthūlāsrakaṇahāreṇa bhūṣayantī kucasthalam // (277.2) Par.?
rājañjātastvamevāsyām ambhasīvāmale raviḥ / (278.1) Par.?
bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām // (278.2) Par.?
ityuccacāra vacanaṃ gaganāttacca bhūpatiḥ / (279.1) Par.?
niśamya putramādāya cakāra bharatādhipam // (279.2) Par.?
śākuntalaḥ sa dauṣyantirnṛpo bhāratavaṃśakṛt / (280.1) Par.?
śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ // (280.2) Par.?
śākuntalam // 7 //
purā devāsure yuddhe dānavāṃstridaśairhatān / (281.1) Par.?
prāpya saṃjīvanīṃ vidyāṃ śukraḥ śiṣyānajīvayat // (281.2) Par.?
daityeṣvakṣīṇasainyeṣu devaiḥ saṃmantrya vṛtrahā / (282.1) Par.?
tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam // (282.2) Par.?
kaco 'tha dānavendrasya nagaraṃ vṛṣaparvaṇaḥ / (283.1) Par.?
gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat // (283.2) Par.?
tena pratigṛhīto 'sau caranvārṣasahasrikam / (284.1) Par.?
sevāvrataṃ tattanayāṃ devayānīmatoṣayat // (284.2) Par.?
jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ / (285.1) Par.?
gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ // (285.2) Par.?
snehārdrahṛdayā tasmindevayānī sulocanā / (286.1) Par.?
provāca pitaraṃ tāta kaco 'dyāpi na dṛśyate // (286.2) Par.?
ayaṃ kamalinīkānto yāto 'staṃ vāsareśvaraḥ / (287.1) Par.?
agopāścāgatā gāvo vyaktaṃ tāta hataḥ kacaḥ // (287.2) Par.?
tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ / (288.1) Par.?
kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā // (288.2) Par.?
divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt / (289.1) Par.?
dānavendrairhataṃ dūrātkāvyaḥ kacamajīvayat // (289.2) Par.?
āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca / (290.1) Par.?
puṣpārthaṃ devayānyātha visṛṣṭaḥ kānanaṃ yayau // (290.2) Par.?
taṃ punardānavā hatvā dagdhaṃ niṣpiṣya nirjane / (291.1) Par.?
upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ // (291.2) Par.?
tato 'bravīddevayānī puṣpārthaṃ preṣito mayā / (292.1) Par.?
punarna dṛśyate tāta kacaḥ kamalalocanaḥ // (292.2) Par.?
tataḥ śukraḥ kṣaṇaṃ dhyātvā devayānyā girā kacam / (293.1) Par.?
kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot // (293.2) Par.?
tatraiva dattāṃ śukreṇa vidyāmāsādya tāṃ kacaḥ / (294.1) Par.?
tūrṇaṃ nirbhidya tatkukṣiṃ nirgatastamajīvayat // (294.2) Par.?
atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ / (295.1) Par.?
sa yāsyati tamaḥpūrṇāṃ narake durdaśāmiti // (295.2) Par.?
prāpya vidyāṃ cirādgantumāmantrya gurumudyatam / (296.1) Par.?
devayānī kacaṃ prāha bhaja māmiti bhāminī // (296.2) Par.?
kacaḥ provāca śukro me subhru mānyo guruḥ pitā / (297.1) Par.?
ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama // (297.2) Par.?
pratyākhyāteti sā tena kopakampākulāvadat / (298.1) Par.?
na bhaktatyāgino vidyā tava darpātphaliṣyati // (298.2) Par.?
tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ / (299.1) Par.?
anapetaḥ sadācārācchāpasyārho 'smi no tava // (299.2) Par.?
vidyā śiṣyeṣu sāphalyaṃ dharmabhājo mamaiṣyati / (300.1) Par.?
muniputro na te kaścidbhavitā svocitaḥ patiḥ // (300.2) Par.?
ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ / (301.1) Par.?
prāptaṃ varṣasahasreṇa kacaṃ pratyudyayuḥ surāḥ // (301.2) Par.?
te kacātprāpya tāṃ vidyāṃ tuṣṭāstasmai varaṃ daduḥ / (302.1) Par.?
yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam // (302.2) Par.?
atrāntare nijodyānakānane kamalānanā / (303.1) Par.?
hṛṣṭā lalāsa śarmiṣṭhā tanayā vṛṣaparvaṇaḥ // (303.2) Par.?
dāsīsahasrānugatā sā vilāsamadālasā / (304.1) Par.?
vasantavātavyālolalatālīlā vyaḍambayat // (304.2) Par.?
tatraiva śukratanayā devayānī ghanastanī / (305.1) Par.?
vijahāra manojanmasadmayauvanaśālinī // (305.2) Par.?
yadṛcchayāgato 'bhyetya tāsāmatha śacīpatiḥ / (306.1) Par.?
cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ // (306.2) Par.?
nijavastrasamākarṣātsa jñāte kalahe tataḥ / (307.1) Par.?
śarmiṣṭhāyā devayānyā vivādaḥ samajāyata // (307.2) Par.?
uttānapāṇerdīnasya yācakasya tvamātmanā / (308.1) Par.?
dāturdaityapateḥ putrīṃ mūḍhe māmavamanyase // (308.2) Par.?
uktveti kūpe śarmiṣṭhā devayānīmapātayat / (309.1) Par.?
aiśvaryamadamattebhyaḥ kuśalaṃ kena labhyate // (309.2) Par.?
daityaputryāṃ prayātāyāṃ yayātirnāhuṣo nṛpaḥ / (310.1) Par.?
mṛgayānirgato 'bhyayādgahanaṃ tadyadṛcchayā // (310.2) Par.?
jalārthī tatra so 'paśyatkūpe tasmingatodake / (311.1) Par.?
śukrakanyām asāmānyalāvaṇyābharaṇānanām // (311.2) Par.?
kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ / (312.1) Par.?
kareṇādāya lolākṣīṃ punarviṣṇurivāvanim // (312.2) Par.?
yāte tato narapatau devayānīṃ suduḥkhitām / (313.1) Par.?
āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam // (313.2) Par.?
tāmāha śukro bālānāṃ kelikopakathā katham / (314.1) Par.?
pramāṇīkriyate sadbhirvairapāratitīrṣayā // (314.2) Par.?
soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ / (315.1) Par.?
kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ // (315.2) Par.?
uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā / (316.1) Par.?
ko yāti yācakādanyo dainyād vibhraṣṭamānitām // (316.2) Par.?
avajñātā tayā tāta nāhaṃ jīvitumutsahe / (317.1) Par.?
vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt // (317.2) Par.?
eṣa daityānparityajya vrajāmīti nigadya saḥ / (318.1) Par.?
gantumabhyudyayau kruddhaḥ saṃrambhagalitāṃśukaḥ // (318.2) Par.?
pādayornipapātāsya bhīto daityapatistataḥ / (319.1) Par.?
lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam // (319.2) Par.?
prasādyatāṃ devayānī mama manyurna vidyate / (320.1) Par.?
ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ // (320.2) Par.?
guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ / (321.1) Par.?
tasyai sutāṃ dadau dāsīṃ dāsīśatapuraḥsarām // (321.2) Par.?
dāsīṃ samprāpya śarmiṣṭhāṃ hṛṣṭā bhārgavakanyakā / (322.1) Par.?
prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā // (322.2) Par.?
tataḥ kadācitsā bālā mallikākalikākulam / (323.1) Par.?
yayau tadeva cūtālīsaṃsarpipavanaṃ vanam // (323.2) Par.?
atrāntare narapatir yayātir mṛgayārasāt / (324.1) Par.?
tameva deśamabhyāyātpunaḥ kamalalocanā // (324.2) Par.?
devayānī tamālokya dvitīyamiva manmatham / (325.1) Par.?
nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata // (325.2) Par.?
tato yayātistāmāha sundarīṃ kathitānvayām / (326.1) Par.?
kṣatriyo 'haṃ munisute subhru tvāmarthaye katham // (326.2) Par.?
atyāśīviṣamastraṃ hi vijitapralayānalam / (327.1) Par.?
tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām // (327.2) Par.?
anabhyupagatāṃ pitrā voḍhuṃ tvāṃ nāhamutsahe / (328.1) Par.?
kāvyaḥ praṇetā dharmāṇāṃ pramāṇaṃ tadvaco mama // (328.2) Par.?
atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā / (329.1) Par.?
samāhūya svasaṃkalpaṃ vivāhāya nyavedayat // (329.2) Par.?
na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām / (330.1) Par.?
jagrāha nāhuṣo loke munīnāṃ hi girā sthitiḥ // (330.2) Par.?
śarmiṣṭhānugatāṃ prāpya devayānīṃ mahīpatiḥ / (331.1) Par.?
hṛṣṭaḥ svanagaraṃ prāyātpratyagraracitotsavaḥ // (331.2) Par.?
tataḥ prāpa sutau devī devayānī narādhipāt / (332.1) Par.?
yaduṃ ca turvasuṃ ceti kāle kuvalayekṣaṇā // (332.2) Par.?
kadācidatha rājānaṃ śarmiṣṭhā stabakastanī / (333.1) Par.?
ṛtuṃ prayatnā pratyagrayauvanārambhanirbharā // (333.2) Par.?
aśokavanikābhyāse sthitaṃ provāca nirjane / (334.1) Par.?
pṛthuvepathuśiñjānamaṇinūpuramekhalā // (334.2) Par.?
sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ / (335.1) Par.?
ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho // (335.2) Par.?
tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā / (336.1) Par.?
sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam // (336.2) Par.?
tadvaco bahubhītirme vighnastatsaṃgamādṛte / (337.1) Par.?
pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate // (337.2) Par.?
iti daityendratanayā śrutvā bhūpālamabhyadhāt / (338.1) Par.?
likhantī caraṇāgreṇa bhūmimāyatalocanā // (338.2) Par.?
vivāhe strīṣu narmoktau prāṇabhraṃśe dhanakṣaye / (339.1) Par.?
na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate // (339.2) Par.?
ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām / (340.1) Par.?
bheje svedāmbusaṃsṛṣṭakapolādharapallavām // (340.2) Par.?
ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā / (341.1) Par.?
druhyuṃ cānuṃ ca pūruṃ ca kālena prāpadātmajān // (341.2) Par.?
tataḥ kadācidudyāne tānkumārānmahībhujaḥ / (342.1) Par.?
tulyānanānsamālokya kāntiliptadigantarān // (342.2) Par.?
kasya yūyamiti prāha śaṅkitā bhārgavātmajā / (343.1) Par.?
te bālā nṛpaṃ dūrātpitaraṃ tamadarśayan // (343.2) Par.?
tataḥ krodhānalākrāntā tadrājacaritaṃ rahaḥ / (344.1) Par.?
gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat // (344.2) Par.?
tāmevānusamāyāntaṃ jāyāṃ sāntvayituṃ nṛpam / (345.1) Par.?
śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam // (345.2) Par.?
niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ / (346.1) Par.?
prāha putraṃ saṃkramayya jarāṃ yauvanamāpsyasi // (346.2) Par.?
tadākarṇya svanagaraṃ sa gatvāha sutānkramāt / (347.1) Par.?
jarayā yauvanaṃ mahyaṃ putrakā dīyatāmiti // (347.2) Par.?
te tamūcurgataprāṇo dhanyo na tu jarārditaḥ / (348.1) Par.?
śarīrabhāravāho hi jarī sarvāpadāṃ padam // (348.2) Par.?
sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ / (349.1) Par.?
śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan // (349.2) Par.?
vitīrṇaṃ pūruṇā prāpya tāruṇyamatha pārthivaḥ / (350.1) Par.?
abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ // (350.2) Par.?
pūrṇe kāle nijaṃ rājyaṃ yauvanaṃ ca mahīpatiḥ / (351.1) Par.?
pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ // (351.2) Par.?
pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ / (352.1) Par.?
pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ // (352.2) Par.?
yāyātam // 8 //
tataḥ pareṇa tapasā svargamāruhya nāhuṣaḥ / (353.1) Par.?
uvāsa brāhmabhuvane lokapālasabhāsu ca // (353.2) Par.?
kadācidatha devendrastaṃ papraccha kathāntare / (354.1) Par.?
rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ // (354.2) Par.?
so 'bravītsurasiddharṣigandharvanṛpabhogiṣu / (355.1) Par.?
na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā // (355.2) Par.?
iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā / (356.1) Par.?
sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa // (356.2) Par.?
avamānena mahatā praharṣakrodhavismayaiḥ / (357.1) Par.?
tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ // (357.2) Par.?
iti śakragirā rājāpatatkṣipraṃ surālayāt / (358.1) Par.?
vidhvastavadanacchāyaḥ sādhusaṅgamayācata // (358.2) Par.?
satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ / (359.1) Par.?
dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ // (359.2) Par.?
pratardano vasumanāḥ śibirauśīnaro 'ṣṭakaḥ / (360.1) Par.?
te nṛpaṃ sūryasaṃkāśaṃ patantaṃ taṃ vyalokayan // (360.2) Par.?
tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ / (361.1) Par.?
evaṃvidhānāṃ mahasāmākaro jātu nālpakaḥ // (361.2) Par.?
iti pṛṣṭo 'ṣṭakenārānnijaṃ nāma nivedya saḥ / (362.1) Par.?
uvāca janmavṛttāntaṃ pātanaṃ ca divo bhuvi // (362.2) Par.?
saṃsāratattvaṃ pṛṣṭo 'tha dauhitreṇa sa sarvavit / (363.1) Par.?
aspṛṣṭabhūmiḥ satsaṅgādanubhūtamabhāṣata // (363.2) Par.?
āruhya puṇyapātheyo narastridaśamandiram / (364.1) Par.?
bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī // (364.2) Par.?
kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ / (365.1) Par.?
eko niṣkāsyate svargātkāmī veśyāgṛhādiva // (365.2) Par.?
divaḥ patantaṃ taṃ ghorā rākṣasā gṛdhragomukhāḥ / (366.1) Par.?
punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ // (366.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ / (367.1) Par.?
svakarmānugato yāti cinmātro dehasaṃgamam // (367.2) Par.?
vāsanāgandhasaṃpṛkto dehī garbhaṃ prasarpati / (368.1) Par.?
vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ // (368.2) Par.?
pāpaḥ parāpamānī ca nīcayoniṣu jāyate / (369.1) Par.?
bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ // (369.2) Par.?
gṛhī tato vanasthaśca tato nyastākhilakriyaḥ / (370.1) Par.?
nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam // (370.2) Par.?
yayātiriti dauhitraiḥ pṛṣṭaḥ sarvaṃ nigadya tat / (371.1) Par.?
yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam // (371.2) Par.?
te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ / (372.1) Par.?
vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ // (372.2) Par.?
teṣāṃ madhye 'dhikaṃ rājā śibirauśīnaro babhau / (373.1) Par.?
dānena tapasā kīrtyā satyena kṣamayā tathā // (373.2) Par.?
uttarayāyātam // 9 //
punaḥ svargaṃ samārūḍhe nāhuṣe pṛthivīpatau / (374.1) Par.?
tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau // (374.2) Par.?
manorvaivasvatasyāsīdiḍo nāma purā sutaḥ / (375.1) Par.?
āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat // (375.2) Par.?
yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ / (376.1) Par.?
janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat // (376.2) Par.?
saṃyātis tanayastasya tataḥ śampātirityabhūt / (377.1) Par.?
sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ // (377.2) Par.?
putrastasya mahābhaumastato 'py ayutanāpyabhūt / (378.1) Par.?
akrodhanastattanayastasya devātithiḥ sutaḥ // (378.2) Par.?
tasyāpatyaṃ padaḥ śrīmānṛkṣastasyātmajo 'bhavat / (379.1) Par.?
tataśca matinārākhyastasya taṃsur abhūtsutaḥ // (379.2) Par.?
nalinaśca taṃsoḥ sūnur duṣyantas tatsuto vibhuḥ / (380.1) Par.?
bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ // (380.2) Par.?
suhotrastatsuto hastī hastināpurakṛttataḥ / (381.1) Par.?
vikuṇṭho hastinaḥ sūnurajamīḍhastato 'bhavat // (381.2) Par.?
ājamīḍhaḥ saṃvaraṇaḥ kuruḥ saṃvaraṇātmajaḥ / (382.1) Par.?
abhimbā kauravo rājā parīkṣidabhavattataḥ // (382.2) Par.?
parīkṣito bhīmasenaḥ pratīpastatsuto nṛpaḥ / (383.1) Par.?
prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ // (383.2) Par.?
vicitravīryastatsūnustataḥ pāṇḍurmahīpatiḥ / (384.1) Par.?
arjunaḥ pāṇḍudāyādaḥ saubhadraśca tadātmajaḥ // (384.2) Par.?
parīkṣittasya tanayastatastvaṃ janamejayaḥ / (385.1) Par.?
bhavataścāyamāyuṣmāñśatānīkaḥ kulocitaḥ // (385.2) Par.?
aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ / (386.1) Par.?
bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ // (386.2) Par.?
pūruvaṃśānukīrtanam // 10 //
brahmaloke purā yajvā manuvaṃśyo mahātithiḥ / (387.1) Par.?
tasthau caturmukhāsthāne rājā rājarṣibhiḥ saha // (387.2) Par.?
tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham / (388.1) Par.?
siṣeve haṃsaśubhreṇa cāmareṇāmbujanmanā // (388.2) Par.?
sa phenamālādhavaloḍuggūlapaṭapallavaḥ / (389.1) Par.?
tasyā vālānilādhūto vicacāla mṛgīdṛśaḥ // (389.2) Par.?
tāṃ dṛṣṭvā saṃbhramālolakvaṇadvalayamekhalām / (390.1) Par.?
vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ // (390.2) Par.?
mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām / (391.1) Par.?
nimeṣadoṣaśūnyena cakṣuṣā samudaikṣata // (391.2) Par.?
tatkopādbrahmaṇā śaptaḥ sa papāta tato bhuvi / (392.1) Par.?
pratipasyātmano rājño bhūyāsamityacintayat // (392.2) Par.?
tasmin avasare gaṅgā nivṛttā brahmalokataḥ / (393.1) Par.?
vasūnviṣaṇṇavadanāndadarśa vyomagāminī // (393.2) Par.?
te śāpakāraṇaṃ pṛṣṭāstayā prāhurgatatviṣaḥ / (394.1) Par.?
vasiṣṭhena vayaṃ śaptā nipatāmo mahītale // (394.2) Par.?
śaṃtanoḥ prātipīyasya yāsyāmo devi putratām / (395.1) Par.?
jananī tatra kāruṇyāttvaṃ no bhavitumarhasi // (395.2) Par.?
jātānasmāñjale kṣiptvā vimuktiṃ ca vidhatsva naḥ / (396.1) Par.?
kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam // (396.2) Par.?
tacchrutvā jāhnavī prāha sarvametatkaromyaham / (397.1) Par.?
kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ // (397.2) Par.?
viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam / (398.1) Par.?
iti gaṅgāvacaḥ śrutvā prahṛṣṭā vasavo 'vadan // (398.2) Par.?
sarveṣāmaṣṭamāṃśena balavīryaguṇaujasām / (399.1) Par.?
asmākaṃ devi bhavitā brahmacārī tavātmajaḥ // (399.2) Par.?
iti saṃvidamādāya teṣu yāteṣu bhūtalam / (400.1) Par.?
pratipaṃ pṛthivīpālaṃ taṭānte cirajāpinam // (400.2) Par.?
tattīrthasalilātsākṣādgaṅgā kāntitaraṅgitā / (401.1) Par.?
ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti // (401.2) Par.?
sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam / (402.1) Par.?
vrajāmīti vrataṃ viddhi mama mānini sarvadā // (402.2) Par.?
dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi / (403.1) Par.?
apatyānāṃ padametadvāmaṃ tu dayitāspadam // (403.2) Par.?
iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā / (404.1) Par.?
prayayau kāntipūraughaiḥ pūrayantī taṭasthalīm // (404.2) Par.?
atrāntare vratavataḥ pratipasya suto 'bhavat / (405.1) Par.?
śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ // (405.2) Par.?
taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ / (406.1) Par.?
gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā // (406.2) Par.?
vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām / (407.1) Par.?
uktveti rājyaṃ dattvāsmai pratipastapase yayau // (407.2) Par.?
tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ / (408.1) Par.?
babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ // (408.2) Par.?
caransa gaṅgāpuline 'rasat saṃmadasāgare / (409.1) Par.?
kadācidanilālolamañjarīlāsyamandire // (409.2) Par.?
dadarśa kārtikīcandravadanāṃ divyayoṣitām / (410.1) Par.?
svacchāṃśukāṃ sudhāphenadhavalāṃ kamalāmiva // (410.2) Par.?
tāṃ pṛthuśroṇipulināṃ kaṭākṣaśapharākulām / (411.1) Par.?
lāvaṇyavāhinīṃ vīkṣya rasatruparasārasām // (411.2) Par.?
praharṣavismayotphullalocano jagatīpatiḥ / (412.1) Par.?
pituḥ smṛtvā vacaḥ prāha rambhoru bhaja māmiti // (412.2) Par.?
tadākarṇya praṇayinaṃ sā taṃ tridaśavāhinī / (413.1) Par.?
mene yatheṣṭakaraṇapratyākhyānāvadhipriyam // (413.2) Par.?
ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ / (414.1) Par.?
prayātamapi nājñāsītkālaṃ kamalalocanaḥ // (414.2) Par.?
tataḥ sā śāpapatitānsapta jātānvasūnkramāt / (415.1) Par.?
jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ // (415.2) Par.?
sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ / (416.1) Par.?
samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate // (416.2) Par.?
pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava / (417.1) Par.?
ahaṃ tripathagā rājannabhavaṃ tava vallabhā / (417.2) Par.?
vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā // (417.3) Par.?
purā vihārarasikā vasavo 'ṣṭau priyāsakhāḥ / (418.1) Par.?
hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane // (418.2) Par.?
sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ / (419.1) Par.?
carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata // (419.2) Par.?
pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ / (420.1) Par.?
martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ // (420.2) Par.?
vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā / (421.1) Par.?
vayasyā martyaloke 'sti jīvitaṃ me bahiścaram // (421.2) Par.?
uśīnarasya duhitā nṛpater ajirāvatī / (422.1) Par.?
tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt // (422.2) Par.?
tatheti prerito dhenuṃ so 'haratsmaramohitaḥ / (423.1) Par.?
tejasā saha naśyanti strījitānāṃ hi buddhayaḥ // (423.2) Par.?
tatkopāttānvasūnetya vaśiṣṭhaḥ sahasāśapat / (424.1) Par.?
ekasyāpyaparādhena vṛndamāyāti vācyatām // (424.2) Par.?
martyeṣu janma bhūyādvaḥ śāpaṃ śrutveti te tataḥ / (425.1) Par.?
bhītāḥ prasādayāmāsuḥ so 'tha tānavadacchanaiḥ // (425.2) Par.?
garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati / (426.1) Par.?
yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati // (426.2) Par.?
iti śaptāvaśiṣṭena mocitāḥ sapta te mayā / (427.1) Par.?
rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ // (427.2) Par.?
ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum / (428.1) Par.?
devavratābhidhāno 'bhūdyo devairvihitavrataḥ // (428.2) Par.?
tataḥ kālena samprāptavidyaṃ śastrāstrakovidam / (429.1) Par.?
jāhnavī taṃ narapateḥ punaretya sutaṃ dadau // (429.2) Par.?
hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam / (430.1) Par.?
mene saphalamātmānaṃ yauvarājye 'bhiṣicya tam // (430.2) Par.?
bhīṣmotpattiḥ //11//
kadācidatha kālindītaṭopāntavanasthalīḥ / (431.1) Par.?
cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ // (431.2) Par.?
tatrotphullotpalāmodasodaraṃ divyasaurabham / (432.1) Par.?
āghrāya dṛṣṭavānkanyāṃ kalāṃ kāntimatīmiva // (432.2) Par.?
kāsīti pṛṣṭā sā tena provāca varavarṇinī / (433.1) Par.?
ahaṃ satyavatī nāma sutā dāśapateriti // (433.2) Par.?
tataḥ smareṇa sahasā sa dhīro vivaśīkṛtaḥ / (434.1) Par.?
dāśarājaṃ samabhyetya tāmayācata sundarīm // (434.2) Par.?
asyāṃ jāto rājyabhāgī sutaste yadi bhūpate / (435.1) Par.?
tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat // (435.2) Par.?
tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam / (436.1) Par.?
dāśavākyam anādṛtya prayayau hastināpuram // (436.2) Par.?
sa tatra manmathākrāntastāmeva hṛdayasthitām / (437.1) Par.?
dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva // (437.2) Par.?
taṃ dhyānaparamekānte putro devavrataḥ svayam / (438.1) Par.?
papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ // (438.2) Par.?
sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama / (439.1) Par.?
apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam // (439.2) Par.?
jāte kulocite putre tvayi sarvaguṇādhike / (440.1) Par.?
kṛtakṛtyasya ca punarvivāho me viḍambanā // (440.2) Par.?
iti tadvākyamākarṇya gāṅgeyo mantriṇāṃ girā / (441.1) Par.?
viveda pitaraṃ dāśakanyakāhṛtamānasam // (441.2) Par.?
sa gatvā yamunākūlavartinaṃ dāśabhūpatim / (442.1) Par.?
yayāce pūjitaḥ kanyāṃ janakāya sulocanām // (442.2) Par.?
kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet / (443.1) Par.?
ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt // (443.2) Par.?
nāhaṃ rājyaṃ kariṣyāmi satyo 'yaṃ samayo mama / (444.1) Par.?
iti bruvāṇaṃ gāṅgeyaṃ dāśarājo 'bravītpunaḥ // (444.2) Par.?
satyasaṃdha pratijñaiṣā tava tāvadanaśvarī / (445.1) Par.?
tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati // (445.2) Par.?
devavratastadākarṇya dāśarājamabhāṣata / (446.1) Par.?
vyetu te matsutabhayaṃ brahmacārī bhavāmyaham // (446.2) Par.?
ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ / (447.1) Par.?
bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ // (447.2) Par.?
tatastāṃ dāśarājena dattāṃ niḥśaṅkacetasā / (448.1) Par.?
śīghramādāya gāṅgeyaḥ prayayau hastināpuram // (448.2) Par.?
vitīrṇāmatha putreṇa prāpya satyavatīṃ nṛpaḥ / (449.1) Par.?
niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat // (449.2) Par.?
svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam / (450.1) Par.?
kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām // (450.2) Par.?
tataḥ satyavatī kāle suṣuve rājadārakam / (451.1) Par.?
mauktikaṃ veṇuvallīva rākeva rajanīpatim // (451.2) Par.?
citrāṅgadābhidhāne ca tasminyauvanamīyuṣi / (452.1) Par.?
prasūta satyāpyaparaṃ bālakaṃ pālakaṃ kṣiteḥ // (452.2) Par.?
tasminvicitravīryākhye śanaiḥ sampūrṇavigrahe / (453.1) Par.?
āruroha divaṃ rājā makhasopānapaṅktibhiḥ // (453.2) Par.?
dattābhiṣeko bhīṣmeṇa tataścitrāṅgado yuvā / (454.1) Par.?
vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā // (454.2) Par.?
rājyaṃ vicitravīryāya tato devavrato dadau / (455.1) Par.?
āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ // (455.2) Par.?
tatpratigrahalābhāya jitvā bhūpānsvayaṃvare / (456.1) Par.?
kanyakāḥ kāśinṛpater ānināyāpagāsutaḥ // (456.2) Par.?
manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm / (457.1) Par.?
jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva // (457.2) Par.?
vicitravīryo 'pyaniśaṃ prauḍhānaṅgataraṅgitaḥ / (458.1) Par.?
ambikāmbālikākelirasārdrahṛdayo 'bhavat // (458.2) Par.?
tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ / (459.1) Par.?
janānurāgasaṃdhyāṅkaḥ kvāpi rājaśaśī yayau // (459.2) Par.?
vicitravīrye tridivaṃ yāte satyavatī śucā / (460.1) Par.?
nirdahyamānā gāṅgeyamavadadbāṣpagadgadā // (460.2) Par.?
chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā / (461.1) Par.?
yadatra sāṃprataṃ putra taccintayitumarhasi // (461.2) Par.?
kṣetre vicitravīryasya bhrātustridaśagāminaḥ / (462.1) Par.?
vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham // (462.2) Par.?
vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ / (463.1) Par.?
sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ // (463.2) Par.?
tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ / (464.1) Par.?
tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ // (464.2) Par.?
vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ / (465.1) Par.?
purā rāmahate kṣattre dvijairjātā narādhipāḥ // (465.2) Par.?
autathyenāpi muninā balervasumatīpateḥ / (466.1) Par.?
vallabhāyāṃ sudoṣṇāyām aṅgākhyo janito nṛpaḥ // (466.2) Par.?
tayaiva ca visṛṣṭāyāṃ śūdrāyāmapyajījanat / (467.1) Par.?
muniḥ kukṣivadādīn sa munīnekādaśātmajān // (467.2) Par.?
bhīṣmasyeti vacaḥ śrutvā prāha satyavatī śanaiḥ / (468.1) Par.?
kānīnastanayo me 'sti munirjātaḥ parāśarāt // (468.2) Par.?
bhagavānyamunādvīpe dvaipāyana iti śrutaḥ / (469.1) Par.?
vedavyāsaṃ mahātmānaṃ taṃ smarāmi kulasya naḥ / (469.2) Par.?
dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ // (469.3) Par.?
iti bruvāṇā bhīṣmeṇa tathetyabhihitādarāt / (470.1) Par.?
sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram // (470.2) Par.?
sa dhyātamātro bhagavānāyayāvañjanadyutiḥ / (471.1) Par.?
nijatejaśchaṭāpuñjapiṅgaśmaśruvilocanaḥ // (471.2) Par.?
sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā / (472.1) Par.?
bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī // (472.2) Par.?
bhrāturvicitravīryasya kṣetre madvacanānmune / (473.1) Par.?
dharmajña janayāpatyaṃ pratiṣṭhāyai kulasya naḥ // (473.2) Par.?
naur ivākarṇadhāreyaṃ vartate bhūrarājakā / (474.1) Par.?
sīdate dharmamaryādā rāṣṭre hi nṛpavarjite // (474.2) Par.?
iti māturvaco vyāsastatheti pratyapadyata / (475.1) Par.?
tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat // (475.2) Par.?
sā kāśirājatanayā kṛṣṇaṃ piṅgalalocanam / (476.1) Par.?
saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat // (476.2) Par.?
tatsakāśādathāyātaṃ satyā munimabhāṣata / (477.1) Par.?
apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ // (477.2) Par.?
iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati / (478.1) Par.?
bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati // (478.2) Par.?
kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ / (479.1) Par.?
ambālikāṃ samabhyāyātsāpi taṃ vīkṣya bhāsvaram // (479.2) Par.?
caṇḍāṃśumiva duṣprekṣyamanādhṛṣṭamivācalam / (480.1) Par.?
babhūva pāṇḍaramukhī bhagnasaṃvignamānasā // (480.2) Par.?
tataḥ satyāṃ samabhyetya punaḥ pṛṣṭo 'bravīnmuniḥ / (481.1) Par.?
tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati // (481.2) Par.?
athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim / (482.1) Par.?
ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram // (482.2) Par.?
punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ / (483.1) Par.?
ambikākūṭanirdiṣṭaśūdrastrīsaṃgamātsutam // (483.2) Par.?
dharmo māṇḍavyaśāpena sa bālaḥ śūdratāṃ gataḥ / (484.1) Par.?
viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat // (484.2) Par.?
tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam / (485.1) Par.?
bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ // (485.2) Par.?
maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana / (486.1) Par.?
tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam // (486.2) Par.?
ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat / (487.1) Par.?
śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ // (487.2) Par.?
munayastaṃ khagā bhūtvā śūlasthamavadañśucā / (488.1) Par.?
kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti // (488.2) Par.?
so 'bravītsātmanaivātmā purā vihitamaśnute / (489.1) Par.?
tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ // (489.2) Par.?
ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau / (490.1) Par.?
tadā vikṛttāṃ tatkoṭiṃ vahannantaścacāra saḥ // (490.2) Par.?
tataḥ prabhṛti loke 'sāvaṇīmāṇḍavya ityabhūt / (491.1) Par.?
sa gatvā kupito dharmaṃ samāsīnamabhāṣata / (491.2) Par.?
karmaṇaḥ kasya pāko 'yaṃ mama śūlādhiropaṇam // (491.3) Par.?
iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt / (492.1) Par.?
pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ // (492.2) Par.?
karmaṇastasya pāko 'yaṃ tadākarṇyāvadanmuniḥ / (493.1) Par.?
aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ // (493.2) Par.?
kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati / (494.1) Par.?
mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ / (494.2) Par.?
ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ // (494.3) Par.?
evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām / (495.1) Par.?
viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ // (495.2) Par.?
antarhite bhagavati vyāse te kurunandanāḥ / (496.1) Par.?
vyavardhanta mahotsāhāḥ prajānāmutsavaiḥ saha // (496.2) Par.?
prajñācakṣurabhūtteṣāṃ dhṛtarāṣṭro 'grajo balī / (497.1) Par.?
uvāha rājyaṃ pāṇḍustu duṣyantabharatopamaḥ // (497.2) Par.?
sutāṃ gāndhārarājasya subalasya balīyasaḥ / (498.1) Par.?
śakuneranujāṃ lebhe gāndhārīmambikāsutaḥ // (498.2) Par.?
putrāṇāṃ prāpsyasi śataṃ viśālabalatejasām / (499.1) Par.?
dadāviti varaṃ tasyāḥ svayamārādhito hariḥ // (499.2) Par.?
viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā / (500.1) Par.?
babandha ca supaṭṭena nayane vinayāvaniḥ // (500.2) Par.?
atrāntare śūrasutāṃ vasudevānujāṃ nṛpaḥ / (501.1) Par.?
jagrāha kuntavatkuntīṃ kuntibhojamahīpatiḥ // (501.2) Par.?
putrī ca mātuleyī ca gṛhe sā tasya kanyakā / (502.1) Par.?
avardhatātithigurudvijapūjāvidhāyinī // (502.2) Par.?
durvāsaso munivarātprayatnārādhitātsatī / (503.1) Par.?
putrārthaṃ tridaśāhvāne divyamantramavāpa sā // (503.2) Par.?
tataḥ kadācitsaudhasthā navayauvanaśālinī / (504.1) Par.?
ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām // (504.2) Par.?
sa dhyātamātro bhagavānsākṣāttāmetya sundarīm / (505.1) Par.?
abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ // (505.2) Par.?
tacchrutvā lajjitā bālā tamuvāca kṛtāñjaliḥ / (506.1) Par.?
pṛthāparābhidhā kuntī kampaśiñjānamekhalā // (506.2) Par.?
munimantraparīkṣāyai dhyāto 'si bhagavanmayā / (507.1) Par.?
prasīda karuṇāsindho kṣamyatāṃ bālacāpalam // (507.2) Par.?
ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ / (508.1) Par.?
tvadarthamahamāyāto bhaja mā cāruhāsini // (508.2) Par.?
tvayā saha kuraṅgākṣi saṃgamo me prasādanam / (509.1) Par.?
niṣphalāhvānasadṛśī nāvamānamahī parā // (509.2) Par.?
matsaṅgapratiṣedhaste doṣāya śreyase 'nyathā / (510.1) Par.?
ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau // (510.2) Par.?
aluptakanyakābhāvā sahasrāṃśuvarāttataḥ / (511.1) Par.?
asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam // (511.2) Par.?
tayā bandhubhayāttyakto lajjayā salile śiśuḥ / (512.1) Par.?
sa sūtenādhirathinā samāptaḥ kāñcanaiḥ saha // (512.2) Par.?
tadbhāryayā vardhito 'tha rādhayā vasunā saha / (513.1) Par.?
samprāpta iti sa śrīmānvasuṣeṇābhidho 'bhavat // (513.2) Par.?
sūryopasthānasamaye nādeyaṃ tasya kiṃcana / (514.1) Par.?
babhūva sarvaśastrāstravidyāvikramaśālinaḥ // (514.2) Par.?
tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām / (515.1) Par.?
kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi // (515.2) Par.?
mādrīṃ ca madrarājasya sutāṃ lāvaṇyavāhinīm / (516.1) Par.?
lebhe devavrataprattaśulkenāmbālikāsutaḥ // (516.2) Par.?
tābhyāṃ taralanetrābhyāṃ ramamāṇo mahīpatiḥ / (517.1) Par.?
prītyā ratyā ca sahito manobhava ivābabhau // (517.2) Par.?
sa jitvā dikṣu bhūpālānkaraṃ prāpya dhanurdharaḥ / (518.1) Par.?
yayau yayātiśaryātinṛganābhāgatulyatām // (518.2) Par.?
bhīṣmaḥ pāraśavīṃ kanyāṃ devakasya mahīpateḥ / (519.1) Par.?
vidurāya samānīya dadau vaṃśavivṛddhaye // (519.2) Par.?
atrāntare vyāptavākyāddhṛtarāṣṭrasya vallabhā / (520.1) Par.?
uvāha garbhaṃ gāndhārī saṃvatsarayugaṃ satī // (520.2) Par.?
putrārthinī ciradhṛte garbhe sā jātamatsarā / (521.1) Par.?
bahudhā tāḍayāmāsa muṣṭibhyāmudaraṃ nijam // (521.2) Par.?
tato māṃsamayīṃ peśīmaṣṭhīlāmiva saṃhatām / (522.1) Par.?
asūta rājamahiṣī duḥkhātaṅkamayīmiva // (522.2) Par.?
vyāsavākyādathāsiktā sā peśī śītavāriṇā / (523.1) Par.?
ekādhikaṃ śatamabhūdgarbhato muṣṭitāḍanāt // (523.2) Par.?
aṅguṣṭhaparvamātrāste ghṛtakuṇḍeṣu rakṣitāḥ / (524.1) Par.?
vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ // (524.2) Par.?
jyeṣṭho duryodhanasteṣāṃ tato duḥśāsanādayaḥ / (525.1) Par.?
vikarṇaduḥśalamukhā duḥśalaikā ca kanyakā // (525.2) Par.?
vaṃśānāṃ dhṛtarāṣṭrasya yuyutsuścābhavatsutaḥ / (526.1) Par.?
teṣu jāteṣu ghorābhūddurnimittaparamparā / (526.2) Par.?
pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane // (526.3) Par.?
jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ / (527.1) Par.?
sa taṃ śaśāpa dayitārataparyantajīvitaḥ // (527.2) Par.?
rājanbhūyāstvamapyevamakāle vadhakṛnmama / (528.1) Par.?
iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ // (528.2) Par.?
tyaktvā rājyaṃ vane tasthau brahmacārī vadhūsakhaḥ / (529.1) Par.?
priyābhyāṃ saha sa prāyācchataśṛṅgaṃ tapovanam // (529.2) Par.?
babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ / (530.1) Par.?
kadācidvijane kuntīṃ sa cintākulito 'bravīt // (530.2) Par.?
yājino 'pi gatiḥ svarge brahmaputrasya sundarī / (531.1) Par.?
tasmādutpādaya sutaṃ kṣetrajaṃ me nṛpātmaje // (531.2) Par.?
kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ / (532.1) Par.?
iti patyurvacaḥ śrutvā kuntī prāha sulocanā // (532.2) Par.?
naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham / (533.1) Par.?
na cintayāmi putro me tvatta eva bhaviṣyati // (533.2) Par.?
vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ / (534.1) Par.?
dayitānirato nityaṃ yakṣmaṇā kṣayamāyayau // (534.2) Par.?
taṃ vyasuṃ rājamahiṣī bhadrā nāma manaḥpriyam / (535.1) Par.?
vilapantī na tatyāja tadvati gantumudyatā // (535.2) Par.?
ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām / (536.1) Par.?
ūce nabhobhavā vāṇī bhadre 'nena gatāsunā // (536.2) Par.?
rahaḥ saṃgaccha subhage tanayānsamavāpsyati / (537.1) Par.?
tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī // (537.2) Par.?
trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ / (538.1) Par.?
ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ // (538.2) Par.?
etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata / (539.1) Par.?
evametadyathārthaṃ tvaṃ dhanyā kamalalocane // (539.2) Par.?
anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā / (540.1) Par.?
nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ // (540.2) Par.?
auddālakaḥ śvetaketurvijane vīkṣya mātaram / (541.1) Par.?
kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā // (541.2) Par.?
kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim / (542.1) Par.?
patyustu śāsanāttāsāṃ na doṣaḥ parasaṃgame // (542.2) Par.?
bhartuḥ kalmaṣapādasya madayantī purā satī / (543.1) Par.?
ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham // (543.2) Par.?
rājño vicitravīryasya vayaṃ ca kṣetrajāḥ sutāḥ / (544.1) Par.?
atastvaṃ rājadayite madvacaḥ kartumarhasi // (544.2) Par.?
ityākarṇya vaco bhartuḥ prāha kuntī natānanā / (545.1) Par.?
lajjāmukulitāpāṅgasācīkṛtavilocanā // (545.2) Par.?
ārādhitānmayā pūrvaṃ prāpto durvāsaso muneḥ / (546.1) Par.?
mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ // (546.2) Par.?
anena putri mantreṇa samāhvāya surottamān / (547.1) Par.?
yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ // (547.2) Par.?
sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho / (548.1) Par.?
bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye // (548.2) Par.?
iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt / (549.1) Par.?
divaukasā varo dharmastanmayāḥ pravarānanāḥ / (549.2) Par.?
tasmāddharmaṃ samāhūya devi putramavāpnuhi // (549.3) Par.?
tacchrutvā rājamahiṣī dhyātvā mantraṃ yatavratā / (550.1) Par.?
dharmeṇa yogavapuṣā saṃgatā garbhamādadhe // (550.2) Par.?
ajījanattataḥ kāle sutaṃ kuntī mahāprabham / (551.1) Par.?
jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām // (551.2) Par.?
ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ / (552.1) Par.?
ityudyayau vacastasmiñjāte gaganacāriṇām // (552.2) Par.?
tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ / (553.1) Par.?
āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi // (553.2) Par.?
tatheti śrutvā kuntī ca jagatprāṇātsamīraṇāt / (554.1) Par.?
saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam // (554.2) Par.?
utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ / (555.1) Par.?
vajrasaṃhananairgātrairvidadhe dalaśaḥ śilām // (555.2) Par.?
bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ / (556.1) Par.?
ityunnanāda gambhīrabhāvā vyomni sarasvatī // (556.2) Par.?
duryodhano dhārtarāṣṭro jāto yasmindine balī / (557.1) Par.?
tasmin eva sa kaunteyo bhīmakarmā vṛkodaraḥ // (557.2) Par.?
tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām / (558.1) Par.?
īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ // (558.2) Par.?
svayamugreṇa tapasā sabhāryastridaśeśvaram / (559.1) Par.?
varṣeṇātoṣayatpāṇḍustaddarśanamavāpa ca // (559.2) Par.?
putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā / (560.1) Par.?
prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye // (560.2) Par.?
tato mantrasamāhūtātkuntī prāpa śatakratoḥ / (561.1) Par.?
putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ // (561.2) Par.?
arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ / (562.1) Par.?
ityuccacāra gaganādvāṇī vijayajanmani // (562.2) Par.?
nanṛturnākakāminyo gandharvāṇāṃ jagurgaṇāḥ / (563.1) Par.?
jāte jambhāritanaye nanandurnandanaukasaḥ // (563.2) Par.?
tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ / (564.1) Par.?
sakṛdāhvānaphaladas tavāyamiti cābhyadhāt // (564.2) Par.?
tato vimṛśya sāhvānamaśvinorakarotsamam / (565.1) Par.?
prauḍhiṃ vidagdhamanasāṃ kaḥ paricchettumarhati // (565.2) Par.?
suṣuve yamajau kāle tato mādrī tayoḥ sutau / (566.1) Par.?
matirvivekanirmāṇe śrutopaśrutayoriva // (566.2) Par.?
nakulaḥ sahadevaścetyabhidhākṣaramālikām / (567.1) Par.?
sudhārdrāmiva cakrāte tau bālau navasaṃgamāt // (567.2) Par.?
tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ / (568.1) Par.?
taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau // (568.2) Par.?
kurupāṇḍavotpattiḥ // 12 //
atrāntare vijayamanmatharājamantrī saṃbhogabhaṅginavanāṭakasūtradhāraḥ / (569.1) Par.?
śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ // (569.2) Par.?
līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ / (570.1) Par.?
yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ // (570.2) Par.?
tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle / (571.1) Par.?
mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ // (571.2) Par.?
tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm / (572.1) Par.?
dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ // (572.2) Par.?
śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ / (573.1) Par.?
cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ // (573.2) Par.?
tāṃ śāpabandhaviniyantritamānaso 'pi pāṇḍuḥ priyāṃ nayanaśuktibhirācacāma / (574.1) Par.?
dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā // (574.2) Par.?
saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā / (575.1) Par.?
roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ // (575.2) Par.?
tāmañcalena paridhāya nivārya cetaḥ śāpopaśāntiniyamāddṛḍhamāliliṅga / (576.1) Par.?
apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ // (576.2) Par.?
āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām / (577.1) Par.?
unmādinīṃ sapadi madranarendraputrīṃ kelīpalāśaśayanaṃ vijane nināya // (577.2) Par.?
tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ / (578.1) Par.?
tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ // (578.2) Par.?
tasminyāte divaṃ mādrī śokāgniṃ sahasāviśat / (579.1) Par.?
bhaviṣyataścitāvahnervijñātuṃ sāratāmiva // (579.2) Par.?
tataḥ kuntī samabhyetya taddṛṣṭvā śrutatatkathā / (580.1) Par.?
mādrīmuvāca śocantī martumāhitamānasā // (580.2) Par.?
dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā / (581.1) Par.?
anaṅgamaṅgalotsaṅgo babhūvāliṅganotsavaḥ // (581.2) Par.?
uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim / (582.1) Par.?
iti śrutvā vacaḥ kuntyā madrarājasutāvadat // (582.2) Par.?
ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ / (583.1) Par.?
atṛpta iva kāmānāṃ prayātastridaśālayam // (583.2) Par.?
tamahaṃ nayanānandabandhuṃ praṇayinaṃ katham / (584.1) Par.?
paralokagataṃ śaktā tyaktumekākinaṃ satī // (584.2) Par.?
svaputranirviśeṣau tu pālyau me tanayau tvayā / (585.1) Par.?
ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā // (585.2) Par.?
tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane / (586.1) Par.?
veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt // (586.2) Par.?
viveśa pāvakaṃ mādrī pariṣvajya nareśvaram / (587.1) Par.?
yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ // (587.2) Par.?
pāṇḍau prayāte tridivaṃ śataśṛṅganivāsinaḥ / (588.1) Par.?
kuntīṃ saputrāṃ munayo ninyuste hastināpuram // (588.2) Par.?
kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam / (589.1) Par.?
bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan // (589.2) Par.?
nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān / (590.1) Par.?
pitāmahāya ca kṣipraṃ prayayuste tapovanam // (590.2) Par.?
vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe / (591.1) Par.?
mādrīsahāye tacchokānmumuhuḥ puravāsinaḥ // (591.2) Par.?
tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ / (592.1) Par.?
vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam // (592.2) Par.?
smaraṇīyasukhaḥ kālaḥ kaluṣo 'yamupasthitaḥ / (593.1) Par.?
vardhate jagataḥ pāpaṃ vṛddhasyeva kṣayajvaraḥ // (593.2) Par.?
atītaramaṇīyeyaṃ vidhvastaguṇamaṇḍalā / (594.1) Par.?
na bhāti bhūḥ saṃkucitā padminīva himāhatā // (594.2) Par.?
mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam / (595.1) Par.?
śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ // (595.2) Par.?
iti vyāsavacaḥ śrutvā gatvā satyavatī vanam / (596.1) Par.?
snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam // (596.2) Par.?
śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām / (597.1) Par.?
tataḥ pravardhamānaṃ tatpāṇḍavairmiśritaṃ yayau // (597.2) Par.?
jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā / (598.1) Par.?
ḍimbakelīṣu vikrāntaṃ na sehe mārutātmajam // (598.2) Par.?
tānphalāvacayāsaktānvṛkṣarūḍhānvṛkodaraḥ / (599.1) Par.?
tarormūlaṃ samāruhya caraṇena nyapātayat // (599.2) Par.?
jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt / (600.1) Par.?
ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ // (600.2) Par.?
sānujo bālakelīṣu nirjito 'tha suyodhanaḥ / (601.1) Par.?
āsthāya kuṭilāṃ buddhiṃ manyusaṃtāpamūrchitaḥ // (601.2) Par.?
pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam / (602.1) Par.?
cikṣepāmbhasi mūrkhāṇāṃ doṣāya prabhaviṣṇutā // (602.2) Par.?
duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ / (603.1) Par.?
apahastena nidrārdhajṛmbhajihmānano 'vadhīt // (603.2) Par.?
daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ / (604.1) Par.?
cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau // (604.2) Par.?
jīrṇe viṣe manyuvṛkṣastatasteṣāmavardhata / (605.1) Par.?
yasya sarvamahīpālakṣayaḥ prādurabhūtphalam // (605.2) Par.?
punastapasyataḥ pūrvaṃ gautamasya śaradvataḥ / (606.1) Par.?
vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām // (606.2) Par.?
dṛṣṭvā jalapadīṃ nāma tāṃ phullajalajekṣaṇām / (607.1) Par.?
sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat // (607.2) Par.?
śarastambhe nipatitāttasmānmithunamuttamam / (608.1) Par.?
kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata // (608.2) Par.?
sa kumāraḥ kumārī ca mṛgayāsaktacetasā / (609.1) Par.?
gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt // (609.2) Par.?
vardhitau kṛpayā rājñā brahmadivyaucitavratau / (610.1) Par.?
kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ // (610.2) Par.?
sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ / (611.1) Par.?
jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ // (611.2) Par.?
bharadvājaḥ purā dṛṣṭvā ghṛtācīṃ surasundarīm / (612.1) Par.?
havirdhāne caranvīryaṃ nidadhe kalaśe cyutam // (612.2) Par.?
tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ / (613.1) Par.?
agniveśānmuneḥ prāpa yo 'stramāgneyamuttamam // (613.2) Par.?
sa prāpa gautamīṃ bhāryāṃ kṛpasya bhaginīṃ kṛpīm / (614.1) Par.?
tasyāmajījanadvīramaśvatthāmānamātmajam // (614.2) Par.?
jāto nanāda balavānuccairuccaiḥśravā iti / (615.1) Par.?
divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat // (615.2) Par.?
tato gṛhasthaḥ sutavāndroṇo draviṇakāmyayā / (616.1) Par.?
jāmadagnyaṃ yayau rāmamaśrāntavasuvarṣiṇam // (616.2) Par.?
vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm / (617.1) Par.?
bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata // (617.2) Par.?
śarīramātraśeṣo 'haṃ gṛhāṇāstrāṇi dakṣiṇām / (618.1) Par.?
vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham // (618.2) Par.?
ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ / (619.1) Par.?
dadau sarvaṃ dhanurvedaṃ vidyāstragrāmagumphitam // (619.2) Par.?
sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim / (620.1) Par.?
pāñcālyaṃ drupadaṃ prāyāddhanārthī pṛṣatātmajam // (620.2) Par.?
purāhirājatanayaḥ sa bālye tamabhāṣata / (621.1) Par.?
rājyārdhaṃ prāptarājyaste dāsyāmīti manorathāt // (621.2) Par.?
tatsmṛtvā prāpya taṃ droṇo vayasyaṃ pārṣataṃ nṛpam / (622.1) Par.?
rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ // (622.2) Par.?
taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ / (623.1) Par.?
na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā // (623.2) Par.?
saṃmānakulaśīlānāṃ tulyārthajñānacetasām / (624.1) Par.?
śobhate sakhyasaṃbandho hāsāya tu viparyaye // (624.2) Par.?
nirasto drupadeneti droṇo gatvā gajāhvayam / (625.1) Par.?
ācāryakaṃ kauravāṇāṃ vāñchaṃstasthau kṛpālaye // (625.2) Par.?
atrāntare te kumārā vijane keliśālinaḥ / (626.1) Par.?
patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ // (626.2) Par.?
aiṣīkamuṣṭinā droṇo viddhvā śreṇīkṛtena tam / (627.1) Par.?
uddhṛtya kandukaṃ prādātteṣāṃ vismayaśālinām // (627.2) Par.?
te tasya dṛṣṭvā tatkarma bhīṣmāyaitya nyavedayan / (628.1) Par.?
cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam // (628.2) Par.?
pratigṛhya sa tāñśiṣyānnānādeśyāṃśca pārthivān / (629.1) Par.?
sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune // (629.2) Par.?
sūtaputro 'pi rādheyaḥ prayayau tasya śiṣyatām / (630.1) Par.?
spardhamāno 'stravidyābhiḥ satataṃ savyasācinā // (630.2) Par.?
āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ / (631.1) Par.?
nirdīpe niśi bhuñjāno mukhaṃ dīpamamanyata // (631.2) Par.?
abhyāsasādhyaṃ nikhilaṃ matvā saṃtamase vyadhāt / (632.1) Par.?
iṣupātānabhūdyena śabdavedhaviśāradaḥ // (632.2) Par.?
tasya maurvīravaṃ śrutvā droṇo 'bhyetya mudānvitaḥ / (633.1) Par.?
tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati // (633.2) Par.?
tataḥ kadācidekānte droṇaṃ sarvadhanuṣmatām / (634.1) Par.?
hiraṇyadhanvanaḥ śrīmānniṣādādhipateḥ sutaḥ // (634.2) Par.?
ekalavyo 'vadaddhīmāñśādhi māṃ śiṣyamāgatam / (635.1) Par.?
bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt // (635.2) Par.?
sa gatvā mṛṇmayaṃ droṇaṃ śraddhāvānpūjayansadā / (636.1) Par.?
astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ // (636.2) Par.?
tataḥ kadācicchikṣāyai nirgatāḥ pāṇḍavā vanāt / (637.1) Par.?
vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam // (637.2) Par.?
kasyedaṃ lāghavamiti svayamanviṣya te tataḥ / (638.1) Par.?
dadṛśurdhanvināṃ dhuryamekalavyaṃ yatavratam // (638.2) Par.?
sa taiḥ pṛṣṭo 'bravīddroṇaśiṣyo 'hamiti sasmitaḥ / (639.1) Par.?
arjunastu tadākarṇya gatvā gurumabhāṣata / (639.2) Par.?
aho madadhikaḥ śiṣyo bhavato 'sti dhanurdharaḥ // (639.3) Par.?
tacchrutvā prayayau droṇastaṃ niṣādapateḥ sutam / (640.1) Par.?
sametya ca punaḥ prāha praṇāmaracitāñjalim // (640.2) Par.?
śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti / (641.1) Par.?
niṣādarājastaṃ prāha dhanyo 'haṃ gṛhyatāmiti // (641.2) Par.?
tatastaṃ dakṣiṇāṅguṣṭhaṃ yayāce dakṣiṇāṃ guruḥ / (642.1) Par.?
dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ // (642.2) Par.?
pratiyāte tato droṇe yāti kāle dhanurbhṛtām / (643.1) Par.?
rājaputrasahasrāṇāmabhūnmadhye 'rjuno 'dhikaḥ // (643.2) Par.?
bhāsamatyucchritaṃ lakṣyaṃ kadācitkumbhasaṃbhavaḥ / (644.1) Par.?
vidhāya śiṣyānavadadbhavadbhirdṛśyate 'tra kim // (644.2) Par.?
te prāhurbhāsamakhilaṃ paśyāmaḥ svaṃ ca kārmukam / (645.1) Par.?
bhāsagrīvāmṛtenānyat paśyāmītyarjuno 'bravīt // (645.2) Par.?
tataḥ pārthaṃ pariṣvajya śaraṃ muñceti sādaram / (646.1) Par.?
droṇo 'bravīdarjuno 'pi bhāsagrīvāṃ cakarta tām // (646.2) Par.?
tataḥ kadācidgaṅgāyāṃ grāhaḥ kuñjarasaṃnibhaḥ / (647.1) Par.?
snātumabhyudyataṃ droṇaṃ jaṅghāyāmagrahīdbalī // (647.2) Par.?
tanmocanāya tenāśu preritā śiṣyamaṇḍalī / (648.1) Par.?
itastataḥ prekṣamāṇā na lebhe karmaniścayam // (648.2) Par.?
grāhaṃ jaghāna bāṇaistu pañcabhiḥ śakranandanaḥ / (649.1) Par.?
astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ // (649.2) Par.?
prāptavidyeṣu sarveṣu rājarājanyasūnuṣu / (650.1) Par.?
śilpibhiḥ kalpite mañce dhṛtarāṣṭro nareśvaraḥ // (650.2) Par.?
kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā / (651.1) Par.?
yayau kṛtāstratāṃ draṣṭuṃ kumārāṇāṃ gurorgirā // (651.2) Par.?
tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale / (652.1) Par.?
bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ // (652.2) Par.?
aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ / (653.1) Par.?
devaḥ śaktimatā sākṣātskandeneva trilocanaḥ // (653.2) Par.?
praviśya rājaputrāste lāghavenāstravidyayā / (654.1) Par.?
citranyastā ivopānte cakruḥ prekṣakamālikāḥ // (654.2) Par.?
tataḥ parasparaspardhādarśitottālamaṇḍalau / (655.1) Par.?
gadāhastau viviśaturbhīmasenasuyodhanau // (655.2) Par.?
prekṣakotsāhavacanairmāninau sagarodyatau / (656.1) Par.?
nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā // (656.2) Par.?
teṣāṃ tadastravaicitryaṃ dhṛtarāṣṭraṃ vicakṣuṣam / (657.1) Par.?
śrāvayāmāsa viduraḥ kuntīṃ ca subalātmajām // (657.2) Par.?
tataḥ kalakalārāvaṃ nivāryāṅgulisaṃjñayā / (658.1) Par.?
harṣavistāranayano bhāradvājaḥ samabhyadhāt // (658.2) Par.?
adhunā dṛśyatāṃ pārthaḥ putrātpriyataro mama / (659.1) Par.?
spardhayā lajjate jāne kārtavīryārjunena yaḥ // (659.2) Par.?
iti kumbhodbhavenokte viveśa śvetavāhanaḥ / (660.1) Par.?
ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ // (660.2) Par.?
sa divyāstraprabhāvena sṛjanvahnijalānilān / (661.1) Par.?
cacāra raṅge paurastrīkaṭākṣotpalamālitaḥ // (661.2) Par.?
divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ / (662.1) Par.?
kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan // (662.2) Par.?
tato jaladharadhvānadhīragambhīraniḥsvanaḥ / (663.1) Par.?
uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ // (663.2) Par.?
tenābhavatprekṣakāṇāṃ dvārāgranyastacakṣuṣām / (664.1) Par.?
kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ // (664.2) Par.?
tataḥ kanakatālābhaḥ śrīmānruciramaṇḍalaḥ / (665.1) Par.?
bhāsvatkavacaratnāṃśupiñjarīkṛtadiṅmukhaḥ // (665.2) Par.?
dvitīya iva tigmāṃśurmahatāṃ mahasāṃ nidhiḥ / (666.1) Par.?
viveśa dhanvināṃ dhuryaḥ karṇaḥ kamalalocanaḥ // (666.2) Par.?
sa praṇamya kṛpadroṇau helayā calakuṇḍalaḥ / (667.1) Par.?
cakārārjunadivyāstranirviśeṣamavajñayā // (667.2) Par.?
atha taddarśanānandapulakāṅkurito vyadhāt / (668.1) Par.?
praṇayātpūrvamābhāṣya sakhyaṃ tena suyodhanaḥ // (668.2) Par.?
tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ / (669.1) Par.?
dvandvayuddhasamārambhe babhūvābhinavo rasaḥ // (669.2) Par.?
svayamudyatayordraṣṭuṃ tanayau śakrasūryayoḥ / (670.1) Par.?
mumoha kuntī gūḍhārthasutavṛttāntakovidā // (670.2) Par.?
tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ / (671.1) Par.?
samaiḥ sakhyaṃ ca yuddhaṃ ca bhāratānāṃ kulavratam // (671.2) Par.?
arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam / (672.1) Par.?
ajñātakulaśīlena nārājñā yoddhumarhati // (672.2) Par.?
kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ / (673.1) Par.?
mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ // (673.2) Par.?
tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase / (674.1) Par.?
prakarṣaścedguṇeṣvasti kimākāraparīkṣayā // (674.2) Par.?
vidyayā bāhuvīryeṇa tapasā yaśasā śriyā / (675.1) Par.?
kriyante kṛtibhirnāmakulāni guṇaśālibhiḥ // (675.2) Par.?
arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me / (676.1) Par.?
lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām // (676.2) Par.?
ayaṃ mayāṅgaviṣaye kṛtaḥ karṇo mahīpatiḥ / (677.1) Par.?
evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam // (677.2) Par.?
uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ / (678.1) Par.?
hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt // (678.2) Par.?
tataḥ kāntākarādhūtasitacāmaravījitaḥ / (679.1) Par.?
rājahaṃsairiva vyāptaḥ sa babhau kamalākaraḥ // (679.2) Par.?
tasya mūrdhni sitacchatraṃ virarāja śaśiprabham / (680.1) Par.?
āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ // (680.2) Par.?
atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam / (681.1) Par.?
viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan // (681.2) Par.?
putreti vādinaṃ dūrāttaṃ harṣāsruparisutam / (682.1) Par.?
praṇanāma tataḥ karṇo baddhābhinavaśekharaḥ // (682.2) Par.?
sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt / (683.1) Par.?
aho nu citraṃ rādheya spardhase savyasācinā // (683.2) Par.?
sāratheratha caryāsu sajjo bhava suśikṣitaḥ / (684.1) Par.?
pañcānanānukāro hi mārjārasya na śobhate // (684.2) Par.?
iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata / (685.1) Par.?
samutpatya ca tatkopādvīraḥ prāha suyodhanaḥ // (685.2) Par.?
raṇe dhṛṣṭaprabhāvasya śūrasya balaśālinaḥ / (686.1) Par.?
dhīmataḥ kṛtavidyasya na mūlānveṣaṇaṃ kṣaṇam // (686.2) Par.?
analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ / (687.1) Par.?
gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ // (687.2) Par.?
pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena vā / (688.1) Par.?
pragalbhāḥ kila sarve hi paradoṣānudarśane // (688.2) Par.?
sakuṇḍale sakavace sahasrāṃśusamatviṣi / (689.1) Par.?
karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet // (689.2) Par.?
kimetairvā vacoyuddhairabhimānajvaro 'sti cet / (690.1) Par.?
tadā maṇḍalitoccaṇḍakodaṇḍaḥ kriyatāṃ bhujaḥ // (690.2) Par.?
iti duryodhanavaco niśamyākulite jane / (691.1) Par.?
astācalaśiraścumbī ravirātāmratāṃ yayau // (691.2) Par.?
śanaiḥ stokatamovyāpte yāte saṃdhyāruṇe dine / (692.1) Par.?
sa bhrūbhaṅga ivākopapāṭale kumudakrudhā // (692.2) Par.?
yāminīkāminīkarṇapūracaṇyakakorakaiḥ / (693.1) Par.?
pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani // (693.2) Par.?
yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā / (694.1) Par.?
bhrātṛbhiḥ saha saṃrambhaśiñjānamaṇikaṅkaṇaḥ // (694.2) Par.?
dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ / (695.1) Par.?
pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ // (695.2) Par.?
citraṃ kaṇoddhṛtaṃ bhīmo bata kautukamarjunaḥ / (696.1) Par.?
aho duryodhanaśceti praśaṃsanprayayau janaḥ // (696.2) Par.?
jaladarśanam // 14 //
athārjunamukhāñśiṣyānekānte gururabravīt / (697.1) Par.?
rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ // (697.2) Par.?
rājyārdhaṃ te pradāsyāmītyavadacchaiśave sa mām / (698.1) Par.?
prāptarājyo mayā gatvā saralena sa yācitaḥ // (698.2) Par.?
na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ / (699.1) Par.?
tasya manyumahāvahnerbhavantaḥ śiṣyavāridāḥ // (699.2) Par.?
sarve praṇāmamityuktvā virarāma śanairguruḥ / (700.1) Par.?
dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ // (700.2) Par.?
sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani / (701.1) Par.?
tūrṇaṃ baddhvā samānīya droṇāyaitya nyavedayan // (701.2) Par.?
sakhyaṃ punaḥ samādāya bhāradvājo mumoca tam / (702.1) Par.?
sa hi droṇāya rājyārdham āhicchatrapuraṃ dadau // (702.2) Par.?
vinirjito raṇe rājā matvā droṇaṃ sudurjayam / (703.1) Par.?
babandha tatpratīkāre putrajanmamanoratham // (703.2) Par.?
drupadaparājayaḥ // 15 //
gīyamānaguṇānpaurairvidyāvikramaśālinaḥ / (704.1) Par.?
pārthānduryodhano jñātvā jajvāla dveṣavahninā // (704.2) Par.?
sa karṇasaubalasakhastatparābhavadīkṣitaḥ / (705.1) Par.?
babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca // (705.2) Par.?
prajānurāgādvijñāya rājyārhānpāṇḍunandanāt / (706.1) Par.?
sametya vijane prāha dhṛtarāṣṭraṃ suyodhanaḥ // (706.2) Par.?
svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate / (707.1) Par.?
prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā // (707.2) Par.?
na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ / (708.1) Par.?
lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ // (708.2) Par.?
prāptarājyeṣu pārtheṣu tadvaśā eva bhūmipāḥ / (709.1) Par.?
bhaviṣyanti dhigasmāṃstu tāta tatpiṇḍajīvinaḥ // (709.2) Par.?
ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ / (710.1) Par.?
na punastulyakulyeṣu yācñāvanataśekharaḥ // (710.2) Par.?
te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ / (711.1) Par.?
nāvajñātā bhaviṣyāmo yathā tatkartumarhasi // (711.2) Par.?
kauleyakakulavyastagrāmāntaviṣamasthitaiḥ / (712.1) Par.?
jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam // (712.2) Par.?
iti duryodhanavacaḥ śrutvā tanayavatsalaḥ / (713.1) Par.?
dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā dhīmānvaktuṃ pracakrame // (713.2) Par.?
sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat / (714.1) Par.?
prajārañjanamevāsīdyasya rājyavibhūṣaṇam // (714.2) Par.?
rājyamarhati tatsūnurnijaṃ prāptaṃ janapriyaḥ / (715.1) Par.?
janānurāgajātā hi śrīrvaśamanudhāvati // (715.2) Par.?
mānocitena dānena pāṇḍunā pūjitāḥ purā / (716.1) Par.?
na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ // (716.2) Par.?
piturvacanamākarṇya prāha duryodhanaḥ punaḥ / (717.1) Par.?
tātaivametadarthena sarvaḥ paravaśo janaḥ // (717.2) Par.?
saṃpratyartho 'smadāyattaḥ prajāḥ svīkuru pāṇḍuvat / (718.1) Par.?
lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ // (718.2) Par.?
kiṃcitkālaṃ narapate pāṇḍavānvāraṇāvatam / (719.1) Par.?
visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi // (719.2) Par.?
bhīṣmaḥ pitāmaho 'smākaṃ jāne mādhyasthyamāsthitaḥ / (720.1) Par.?
droṇaputro 'nurakto me kṛpadroṇau yataśca saḥ // (720.2) Par.?
channo vidura evaikaḥ pārthānāṃ hitakṛtsadā / (721.1) Par.?
mama śaṅkāspadaṃ tāta lakṣmīrakṣā vidhīyatām // (721.2) Par.?
tadākarṇyāmbikāsūnustatheti pratipadyata / (722.1) Par.?
bhavitavyatayā hanta buddhiḥ kasya na kṛṣyate // (722.2) Par.?
tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ / (723.1) Par.?
anyedyurutsavodāraṃ nagaraṃ vāraṇāvatam // (723.2) Par.?
taddarśanotsukānrājā śanairvijñāya pāṇḍavān / (724.1) Par.?
yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata // (724.2) Par.?
pāṇḍuputrāstataḥ svairaṃ gurūnāmantrya śaṅkitāḥ / (725.1) Par.?
yayustadāśiṣaṃ prāpya nagaraṃ vāraṇāvatam // (725.2) Par.?
tasminkṣaṇe samāhūya mahāmātraṃ prarocanam / (726.1) Par.?
duryodhano rahaḥ prāha harṣasnehapuraḥsaram // (726.2) Par.?
api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ / (727.1) Par.?
sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām // (727.2) Par.?
ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām / (728.1) Par.?
bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ // (728.2) Par.?
adya vaicitravīryeṇa bhūbhujā pāṇḍunandanāḥ / (729.1) Par.?
yātrāmahotsavaṃ draṣṭuṃ preṣitā vāraṇāvatam // (729.2) Par.?
tatra tūrṇataraṃ gatvā tvamaśvataravāhanaḥ / (730.1) Par.?
gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham // (730.2) Par.?
tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ / (731.1) Par.?
dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale // (731.2) Par.?
iti duryodhanenokte jātaharṣaḥ prarocanaḥ / (732.1) Par.?
tattatheti pratijñāya prayayau vāraṇāvatam // (732.2) Par.?
prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ / (733.1) Par.?
anujagmuḥ savidurā nindanto vasudhādhipam // (733.2) Par.?
ajātaśatruvacasā nivṛtte pauramaṇḍale / (734.1) Par.?
apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ // (734.2) Par.?
yaḥ kāyakartanaṃ tīkṣṇaṃ vetti śastram alohajam / (735.1) Par.?
śiśirapratipakṣaṃ ca kakṣaghnaṃ na sa hanyate // (735.2) Par.?
śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām / (736.1) Par.?
sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām // (736.2) Par.?
vrajanbhavati deśajño diśo jānāti tārakaiḥ / (737.1) Par.?
sadā jitendriyo dhīmānna paraiḥ paribhūyate // (737.2) Par.?
ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ / (738.1) Par.?
kimetaditi papraccha kuntī tacca yudhiṣṭhiram // (738.2) Par.?
kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam / (739.1) Par.?
tajjñeyamityanenoktamiti dharmātmajo 'bravīt // (739.2) Par.?
alaṃkṛtāstataḥ sarve viviśurvāraṇāvatam / (740.1) Par.?
phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani // (740.2) Par.?
tatra taiḥ pūjitāḥ pauraiḥ pūjayanto dvijottamān / (741.1) Par.?
daśarātraṃ sukhaṃ tasthuḥ prarocanakṛtotsavāḥ // (741.2) Par.?
tataḥ prarocanagirā kuśalaiḥ śilpibhiḥ kṛtam / (742.1) Par.?
pāṇḍavā viviśurveśma racitaṃ jatusarpiṣā // (742.2) Par.?
tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ / (743.1) Par.?
idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam // (743.2) Par.?
ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ / (744.1) Par.?
anyathopāṃśudaṇḍena ghnantyasmānarayaḥ śaraiḥ // (744.2) Par.?
ityuktvā śaṅkitastatra ciraṃ tasthau yudhiṣṭhiraḥ / (745.1) Par.?
mṛgayāchadmanā mārgānkalayansānujaḥ sadā // (745.2) Par.?
atrāntare samabhyetya viduraprerito rahaḥ / (746.1) Par.?
nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi // (746.2) Par.?
sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt / (747.1) Par.?
vakrānuvakrasopānasuraṅgādīrghanirgamam // (747.2) Par.?
dagdhumabhyudyataṃ jñātvā tato bhīmaḥ prarocanam / (748.1) Par.?
svayamādīpayāmāsa tenaiva sahitaṃ gṛham // (748.2) Par.?
tatra pravṛddhasaptārcirjvālāvalayite gṛhe / (749.1) Par.?
lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane // (749.2) Par.?
tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ / (750.1) Par.?
niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt // (750.2) Par.?
kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ / (751.1) Par.?
vidhvastaghātakaḥ pāpo yeṣāṃ rājā suyodhanaḥ // (751.2) Par.?
diṣṭyā ca sānubandho 'sau svayaṃ dagdhaḥ prarocanaḥ / (752.1) Par.?
ityaśrugadgadagiro niśi paurāḥ pracukruśuḥ // (752.2) Par.?
jatugṛhadāhaḥ // 16 //
bilena bhīmasenastu nirgatya garuḍopamaḥ / (753.1) Par.?
ādāya jananīṃ skandhe dorbhyāṃ pārthayudhiṣṭhirau // (753.2) Par.?
aṅke ca mādrītanayau prayayau bhīmavikramaḥ / (754.1) Par.?
nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ // (754.2) Par.?
tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ / (755.1) Par.?
śocantaścakrire teṣāmudbāṣpāḥ salilakriyām // (755.2) Par.?
tataḥ pathi nirāloke nakṣatrairgaṇayandiśaḥ / (756.1) Par.?
bhīmo gaṅgāṃ samuttīrya viveśa viṣamaṃ vanam // (756.2) Par.?
nyagrodhamūle vinyasya tatra kuntīṃ saputrakām / (757.1) Par.?
śramāpanuttaye teṣāṃ samāhartuṃ yayau jalam // (757.2) Par.?
kṣipraṃ nijottarīyeṇa saraso haṃsasūcitāt / (758.1) Par.?
ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat // (758.2) Par.?
so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ / (759.1) Par.?
bāhūpadhānā vipine yadaite 'pyatra śerate // (759.2) Par.?
iti bruvanbhīmasenastadvakṣaṇakṛtakṣaṇaḥ / (760.1) Par.?
tasthau diśo vigaṇayanprabuddhaḥ sa prajāgaraḥ // (760.2) Par.?
asmin avasare tasminvane satatasaṃnidhiḥ / (761.1) Par.?
hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ // (761.2) Par.?
dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā / (762.1) Par.?
vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ // (762.2) Par.?
āghrāya mānuṣaṃ gandhaṃ prasravatsṛkkisaṃpuṭaḥ / (763.1) Par.?
hiḍimbāṃ bhaginīmāha hṛṣṭo niśi niśācaraḥ // (763.2) Par.?
jāne cireṇa me diṣṭaṃ dhātrā bhojanamīpsitam / (764.1) Par.?
martyānāmayamāmodaḥ prīṇātyeva mamodaram // (764.2) Par.?
ānayaitānnarāngaccha vilokyādūravartinaḥ / (765.1) Par.?
ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham // (765.2) Par.?
iti bhrāturvacaḥ śrutvā gatvā rākṣasakanyakā / (766.1) Par.?
dadarśa pāṇḍavānsuptānprabuddhaṃ ca vṛkodaram // (766.2) Par.?
dṛṣṭvā tamaravindākṣaṃ pratyakṣamiva manmatham / (767.1) Par.?
abhilāṣavatī rūpaṃ cakāra sumanoharam // (767.2) Par.?
stanastabakinī sākṣātsarāgādharapallavā / (768.1) Par.?
vilāsamārutādhūtā lateva lalitākṛtiḥ // (768.2) Par.?
tasyāḥ kaṭākṣanayanairvibabhau kānanasthalī / (769.1) Par.?
nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ // (769.2) Par.?
upasṛtya pṛthuśroṇī sā śanairvalguvādinī / (770.1) Par.?
uvāca mārutasutaṃ sācīkṛtavilocanā // (770.2) Par.?
ke yūyamasminvijane sthitāḥ surasutopamāḥ / (771.1) Par.?
idaṃ hi kānanaṃ ghoramāvṛtaṃ ghorarakṣasā // (771.2) Par.?
hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ / (772.1) Par.?
tamahaṃ māyayā pāpaṃ vañcayāmi bhajasva mām // (772.2) Par.?
iṅgitajña svayaṃ viddhi mama bhāvaṃ bhavadgatam / (773.1) Par.?
vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram // (773.2) Par.?
tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām / (774.1) Par.?
ityākarṇya vacastasyāḥ prāha mārutasaṃbhavaḥ // (774.2) Par.?
nāhaṃ kātaravatsubhru sukhasuptānbhayādiva / (775.1) Par.?
vinidrānsahasā bhrātṝnkaromi jananīṃ tathā // (775.2) Par.?
āyātu kālapakvo 'sau varāko rajanīcaraḥ / (776.1) Par.?
jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām // (776.2) Par.?
evaṃ kathākṛtostatra hiḍimbābhīmasenayoḥ / (777.1) Par.?
uttrāsya tālurasanaḥ svayamāyātsa rākṣasaḥ // (777.2) Par.?
tasya daṃṣṭrāghaṭāyantranirghoṣaṇasamutthitaiḥ / (778.1) Par.?
sadhūmadahanodgārairākulāḥ kakubho 'bhavan // (778.2) Par.?
sa tānsuptānsamālokya prabuddhaṃ ca vṛkodaram / (779.1) Par.?
tadānanāsaktanetrāṃ bhaginīmidamabravīt // (779.2) Par.?
āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava / (780.1) Par.?
jāne sahaitaistvamapi prayātā yamamandiram // (780.2) Par.?
ityuktvā dahanajvālākarālaśmaśrumūrdhajaḥ / (781.1) Par.?
hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ // (781.2) Par.?
taṃ bhīmasenaḥ provāca prahasanniva līlayā / (782.1) Par.?
naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa // (782.2) Par.?
sarvabhūtāntarasthena mameyaṃ cāruhāsinī / (783.1) Par.?
svayaṃ bhagavatā dattā kāmena kamalekṣaṇā // (783.2) Par.?
ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ / (784.1) Par.?
balādākṛṣya jagrāha bhujābhyāṃ girigauravam // (784.2) Par.?
tayoḥ pravṛtte samare kampamāne mahītale / (785.1) Par.?
prabuddhā sahasā kuntī saha putrairdadarśa tat // (785.2) Par.?
tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā / (786.1) Par.?
babhūva tanayasnehātkimapyākulitāśayā // (786.2) Par.?
tato 'rjunaḥ samabhyetya babhāṣe pavanātmajam / (787.1) Par.?
jahi naktaṃcaraṃ bhīma yāvatsaṃdhyā na dṛśyate // (787.2) Par.?
jīrṇatālīvanaśyāmā yato jarjaritā kṣapā / (788.1) Par.?
naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam // (788.2) Par.?
athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ / (789.1) Par.?
karomi rāghavatrāsasmaraṇaṃ rakṣasāṃ gurum // (789.2) Par.?
śrutveti phalgunavaco naivamityuccayā girā / (790.1) Par.?
vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam // (790.2) Par.?
pātayitvā ca sāvegaṃ niṣpipeṣa mahītale / (791.1) Par.?
truṭyajjāṅkārimarmāsthisaṃghaṭṭavikaṭākṛtim // (791.2) Par.?
sa tena balinā gāḍhaṃ pīḍyamāno niśācaraḥ / (792.1) Par.?
rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ // (792.2) Par.?
tasyārāveṇa mahatā pūryamāṇe nabhastale / (793.1) Par.?
akāṇḍapralayārambhaśaṅkābhūttridivaukasām // (793.2) Par.?
tataḥ kīlālakallolavivaladgalagarjitam / (794.1) Par.?
nidhanaṃ tadyayau rakṣastamobhiḥ śārvaraiḥ saha // (794.2) Par.?
kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ / (795.1) Par.?
babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ // (795.2) Par.?
tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ / (796.1) Par.?
piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata // (796.2) Par.?
hiḍimbavadhaḥ // 17 //
tasminhate tatsvasāraṃ nābhyanandadvṛkodaraḥ / (797.1) Par.?
bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti // (797.2) Par.?
tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī / (798.1) Par.?
prayayau śaraṇaṃ kuntīṃ bhīmo māṃ bhajatāmiti // (798.2) Par.?
preritastadgirā mātrā bhīmo dharmasutena ca / (799.1) Par.?
divā samāgamaḥ kārya iti tāṃ saṃvidābhajat // (799.2) Par.?
sa tayā saha ramyāsu divyakānanabhūmiṣu / (800.1) Par.?
tatprabhāvocitagatiḥ kailāsakaṭakeṣu ca // (800.2) Par.?
uddaṇḍapuṇḍarīkeṣu himavanmānaseṣu ca / (801.1) Par.?
haricandanahṛdyeṣu malayācalamauliṣu // (801.2) Par.?
tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām / (802.1) Par.?
lebhe ratisanāthasya śriyaṃ bhīmo manobhuvaḥ // (802.2) Par.?
tato hiḍimbā tanayaṃ vikaṭāsyaṃ ghaṭotkacam / (803.1) Par.?
asūta māyināṃ sadyaḥ prasūtiḥ kila rakṣasām // (803.2) Par.?
tataḥ samāmantrya yayau bhīmaṃ sā kṣaṇadācarī / (804.1) Par.?
saṃgamo hi sutotpattiparyanto vyomacāriṇām // (804.2) Par.?
kāryeṣu smaraṇīyo 'hamuktveti diśamuttarām / (805.1) Par.?
ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ // (805.2) Par.?
ghaṭotkacotpattiḥ // 18 //
tato vanānyatikramya maṇḍalāni ca bhūbhujām / (806.1) Par.?
jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ // (806.2) Par.?
dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi / (807.1) Par.?
lalāṭatalasaṃsaktapraṇāmāñjalipallavāḥ // (807.2) Par.?
yudhiṣṭhiraḥ śriyaṃ pūrṇāṃ prāpsyatīti kṛpājuṣā / (808.1) Par.?
āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī // (808.2) Par.?
tadvākyādekacakrāṃ te praviśya vipulāṃ purīm / (809.1) Par.?
brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ // (809.2) Par.?
sthātavyamaprasādena bhavadbhirgūḍhacāribhiḥ / (810.1) Par.?
māsena punareṣyāmītyuktvā tānprayayau muniḥ // (810.2) Par.?
bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan / (811.1) Par.?
tato 'rdhaṃ bhīmasenāya sarvebhyo 'rdhaṃ dadau ca sā // (811.2) Par.?
tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā / (812.1) Par.?
śuśrāva karuṇaṃ kuntī nādaṃ hṛdayadāraṇam // (812.2) Par.?
sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam / (813.1) Par.?
nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ // (813.2) Par.?
asāre bata saṃsāre karmatantraiḥ śarīriṇām / (814.1) Par.?
jāyante priyasaṃyogā viyoge hṛdayacchidaḥ // (814.2) Par.?
adyaiko rakṣase rājñā madgṛhātparikalpitaḥ / (815.1) Par.?
na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā // (815.2) Par.?
kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm / (816.1) Par.?
tyajāmi niranukrośaḥ sahāyaṃ daivanirmitam // (816.2) Par.?
imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām / (817.1) Par.?
mama dauhitrajananīṃ kathaṃ tyaktumahaṃ kṣamaḥ // (817.2) Par.?
avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ / (818.1) Par.?
asaṃśayaṃ madvināśe vṛtticchedādvinaśyati // (818.2) Par.?
iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī / (819.1) Par.?
samayo vihito dhātrā mamāyaṃ nyāyataḥ prabho / (819.2) Par.?
agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām // (819.3) Par.?
tacchrutvā kanyakovāca pitarau peśalasvanā / (820.1) Par.?
avaśyameva dātavyā kasmaicitkanyakā janaiḥ // (820.2) Par.?
tasmādadya parityajya māmekāmastu vaḥ śivam / (821.1) Par.?
pituḥ saṃtāriṇī kanyā loke hyasminparatra ca // (821.2) Par.?
tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā / (822.1) Par.?
navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan // (822.2) Par.?
anayā rākṣasa yaṣṭyā haniṣyāmyahameva tam / (823.1) Par.?
ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ // (823.2) Par.?
taṃ teṣāṃ karuṇālāpaṃ śrutvā vyathitamānasā / (824.1) Par.?
dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam // (824.2) Par.?
api prāṇaiḥ paṇaṃ kṛtvā duḥkhātsaṃtārayāmyaham / (825.1) Par.?
yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt // (825.2) Par.?
tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam / (826.1) Par.?
idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi // (826.2) Par.?
ihāste vikaṭākāro bako nāma niśācaraḥ / (827.1) Par.?
vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā // (827.2) Par.?
vetrakīyagrahastasmai prerayatyaniśaṃ nṛpaḥ / (828.1) Par.?
puruṣaṃ mahiṣopetamannānāṃ śakaṭaṃ tathā // (828.2) Par.?
balavāndraviṇādāne paritrāṇe ca durbalaḥ / (829.1) Par.?
mastakasthaṃ hi maraṇaṃ prajānāṃ duṣkṛtī nṛpaḥ // (829.2) Par.?
so 'yaṃ vāro māyāto rājadeśanivāsinaḥ / (830.1) Par.?
astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ // (830.2) Par.?
tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam / (831.1) Par.?
prahiṇomi nijaṃ putramahamasmai mahāśine // (831.2) Par.?
tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt / (832.1) Par.?
śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ // (832.2) Par.?
aho bata nṛśaṃsānāṃ dhuri māṃ cakravartinam / (833.1) Par.?
tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam // (833.2) Par.?
tapasvinaṃ brāhmaṇaṃ ca dūradeśyaṃ gṛhāgatam / (834.1) Par.?
nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā // (834.2) Par.?
iti vipravacaḥ śrutvā kuntī provāca sasmitā / (835.1) Par.?
mantrasiddhastu matputro nānukampyastvayā dvija // (835.2) Par.?
vidyābalādrākṣasaṃ taṃ kṣapayiṣyatyasaṃśayam / (836.1) Par.?
ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ // (836.2) Par.?
tacchrutvā brāhmaṇo hṛṣṭaḥ saṃjātapratyayaḥ śanaiḥ / (837.1) Par.?
tāṃ devatāṃ manyamānastatheti pratyapadyata // (837.2) Par.?
tato viditavṛttāntaṃ vidhāya pṛthuvikramam / (838.1) Par.?
dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram // (838.2) Par.?
yudhiṣṭhiro 'pi tajjñātvā provācākīrtiśaṅkitaḥ / (839.1) Par.?
na mātaḥ pararakṣāyai putratyāgastavocitaḥ // (839.2) Par.?
tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam / (840.1) Par.?
kṛtametanmayā putra dharma evādhunā gatiḥ // (840.2) Par.?
iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ / (841.1) Par.?
dvijakāryasamudyuktāṃ praśaṃsandharmanandanaḥ // (841.2) Par.?
satvocitā matirmātastava harṣāya naḥ param / (842.1) Par.?
gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ // (842.2) Par.?
ityājñayā samādāya śakaṭaṃ bhakṣyapūritam / (843.1) Par.?
yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam // (843.2) Par.?
tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram / (844.1) Par.?
dīptordhvakeśanayanaṃ sadāvāgnimivācalam // (844.2) Par.?
rākṣaso 'pi tamālokya bhuñjānam aviśaṅkitam / (845.1) Par.?
sakopavismayāviṣṭo garjanmegha ivābravīt // (845.2) Par.?
rere mamāśanaṃ mūḍha kathamaśnāsyabhītavat / (846.1) Par.?
tyajantyevāthavā bhītiṃ niścayīkṛtamṛtyavaḥ // (846.2) Par.?
ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ / (847.1) Par.?
pṛṣṭhe jaghāna sākṣepo bhīmasenaṃ kṣapācaraḥ // (847.2) Par.?
so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ / (848.1) Par.?
nirākulo yātudhānaṃ līlayā samudaikṣata // (848.2) Par.?
tatastadvismitaṃ rakṣaḥ kopādetya vṛkodaram / (849.1) Par.?
sālamutpāṭya sahasā saśabdaṃ tamatāḍayat // (849.2) Par.?
bhīmaseno 'pyasaṃbhrānto bhuktvācamya yathāvidhi / (850.1) Par.?
mahattaruṃ samunmūlya niśācaramatāḍayat // (850.2) Par.?
tayoḥ pravṛtte samare niḥśeṣitamahīruhe / (851.1) Par.?
abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva // (851.2) Par.?
tato bhīmaḥ samādāya grīvāyāmugravikramam / (852.1) Par.?
pṛṣṭhe jānuṃ samādāya dhanurvāmamanāmayat // (852.2) Par.?
bhīmena bhajyamānasya vadanāttasya rakṣasaḥ / (853.1) Par.?
samullalāsa kīlālakulyā kallolamālinī // (853.2) Par.?
patite vigataśvāse tasmin atha mahītale / (854.1) Par.?
bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ // (854.2) Par.?
bakavadhaḥ // 19 //
āśvāsitāste bhīmena samayaṃ ca niṣevitāḥ / (855.1) Par.?
lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ // (855.2) Par.?
bhīmasene prayāte 'tha tyaktvā pathi niśācaram / (856.1) Par.?
pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam // (856.2) Par.?
hṛṣṭāste vāramanviṣya papracchurbrāhmaṇaṃ smayāt / (857.1) Par.?
so 'vadanmantrasiddhena kenacidrākṣaso hataḥ // (857.2) Par.?
tato niṣkaṇṭake loke svacchandasukhacāriṇi / (858.1) Par.?
kadācidāyayau vipragehamabhyāgato dvijaḥ // (858.2) Par.?
taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ / (859.1) Par.?
kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha // (859.2) Par.?
sa nānādeśacaritaṃ kathayitvā manoramam / (860.1) Par.?
ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ // (860.2) Par.?
drupado nāma sa purā droṇaśiṣyairjito raṇe / (861.1) Par.?
dattvā droṇāya rājyārdhamantaḥ kopādatapyata // (861.2) Par.?
bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā / (862.1) Par.?
vāñchansa jāhnavītīre siṣeve praṇato munim // (862.2) Par.?
tatra yājopayājākhyau kāśyapau saṃśitavratau / (863.1) Par.?
brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī // (863.2) Par.?
upayājaṃ tato hṛṣṭaṃ kadācitso 'bravīnnṛpaḥ / (864.1) Par.?
droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija // (864.2) Par.?
prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham / (865.1) Par.?
tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam // (865.2) Par.?
tacchrutvā drupadenoktamupayājastamabravīt / (866.1) Par.?
naivaṃvidheṣu yukto 'haṃ vipraḥ kṣudreṣu karmasu / (866.2) Par.?
yājaḥ kanīyānme bhrātā karmaṇyasminniyojyatām // (866.3) Par.?
aśuddhabhūmipatitaṃ phalaṃ laulyena bhakṣayan / (867.1) Par.?
mayaiva tarkito dūrātpurā lubdho 'yamityasau // (867.2) Par.?
tacchrutvā yājamabhyetya drupadaḥ praṇato 'bravīt / (868.1) Par.?
dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham // (868.2) Par.?
tacchrutvā jñātavṛttānto yājastasya mahīpateḥ / (869.1) Par.?
atharvasaṃhitāyājī vidadhe vidhivaddhutam // (869.2) Par.?
tato 'gnimadhyāduttasthau mukuṭī baddhakaṅkaṭaḥ / (870.1) Par.?
arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ // (870.2) Par.?
dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ / (871.1) Par.?
tava rājanniti tataḥ śuśrāva drupado divaḥ // (871.2) Par.?
alaṅghyaśāsanaṃ daivaṃ matvā vijñātatatkathaḥ / (872.1) Par.?
droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ // (872.2) Par.?
tasyānujā samudabhūdyāgakuṇḍācca kanyakā / (873.1) Par.?
pratiparva dvijair indorarcitevādhidevatā // (873.2) Par.?
indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī / (874.1) Par.?
bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ // (874.2) Par.?
kālena madanodyānamañjarī mañjuvibhramā / (875.1) Par.?
stanastavakinī jātā sā yauvanamadhuśriyaḥ // (875.2) Par.?
dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ / (876.1) Par.?
bhavitā pārṣatapure samāje jagatībhujām // (876.2) Par.?
dhṛṣṭadyumnadraupadījanmavarṇanam // 20 //
iti dvijavarācchrutvā vyathitāḥ pāṇḍunandanāḥ / (877.1) Par.?
droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ // (877.2) Par.?
tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ / (878.1) Par.?
pāñcālānputra gacchāmaḥ samṛddhānkṛśavetanāḥ // (878.2) Par.?
iti māturgirā gantuṃ jātodyogeṣu teṣu tu / (879.1) Par.?
āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ // (879.2) Par.?
sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān / (880.1) Par.?
uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā // (880.2) Par.?
tapasā sā samārādhya pañcakṛtvaḥ sumadhyamā / (881.1) Par.?
patiṃ dehīti varadaṃ yayāce candraśekharam // (881.2) Par.?
tasyāḥ pañcaguṇāṃ vācaṃ niśamya girijāpatiḥ / (882.1) Par.?
pañca te patayo bhadre bhaviṣyantītyabhāṣata // (882.2) Par.?
saiṣā pañcālanagare jātā drupadanandinī / (883.1) Par.?
bhavatāṃ tatra yātānāmasau bhāryā bhaviṣyati // (883.2) Par.?
ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ / (884.1) Par.?
yātā gaṅgātaṭe prāpustīrthaṃ somaśravāyanam // (884.2) Par.?
tatra pradoṣaprārambhe strībhiścitrarathābhidhaḥ / (885.1) Par.?
lalāsa gandharvapatirjalakelikutūhalī // (885.2) Par.?
tasya kaṅkaṇakeyūraratnāñcitabhujāñcale / (886.1) Par.?
bhejire bhābhirambhāṃsi janmāridhanuṣaḥ śriyam // (886.2) Par.?
sa tārahāramasakṛtpunaruktaṃ stanasthale / (887.1) Par.?
karākīrṇāmbudhārābhiścakāra hariṇīdṛśām // (887.2) Par.?
tāstasya padmavadanāḥ śiñjānamaṇimekhalāḥ / (888.1) Par.?
tvaṅgadvihaṅgavācālā muhurgaṅgāṃ vyaloḍayan // (888.2) Par.?
tāsāṃ hāraiśca hāsaiśca dantapatraiśca subhruvām / (889.1) Par.?
karpūrakarṇapūraiśca visūtritam abhūttamaḥ // (889.2) Par.?
pāṇḍavāstattaṭaṃ prāpya dadṛśustaṃ tathā sthitam / (890.1) Par.?
prakāśitāgrāḥ pārthena jvaladulmukapāṇinā // (890.2) Par.?
so 'pi taddarśanātkṣipraṃ vastrāvṛtakucasthalāḥ / (891.1) Par.?
vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam // (891.2) Par.?
aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām / (892.1) Par.?
matkeliśayane prāptā moho vātrāparādhyati // (892.2) Par.?
nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare / (893.1) Par.?
ayaṃ kṣaṇaḥ khecarāṇāṃ tamaḥpihitadiṅmukhaḥ // (893.2) Par.?
ahamaṅgāraparṇākhyastathā citrarathābhidhaḥ / (894.1) Par.?
gandharvarājo gaṅgāyāḥ kūle vanamidaṃ mama // (894.2) Par.?
īrṣyālostasya tadvākyaṃ niśamya vijayo 'bravīt / (895.1) Par.?
aho nu madanonmādānmohādvāpi pragalbhase // (895.2) Par.?
trailokyagāminī gaṅgā samastajanapāvanī / (896.1) Par.?
nijopavanakulyeva kasya krīḍāparigrahaḥ // (896.2) Par.?
surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām / (897.1) Par.?
puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko vā parīkṣate // (897.2) Par.?
ityarjunavacaḥ śrutvā visasarja sa sāyakam / (898.1) Par.?
rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ // (898.2) Par.?
mārgaṇena nivāryāśu phalguṇastasya mārgaṇān / (899.1) Par.?
astraṃ prāduścakārogramāgneyaṃ tejasāṃ nidhiḥ // (899.2) Par.?
tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi / (900.1) Par.?
kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ // (900.2) Par.?
tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ / (901.1) Par.?
jagrāhākṛṣya keśeṣu mandārāmodaśāliṣu // (901.2) Par.?
tasya vyākīrṇamālyotthā rurāva bhramarāvalī / (902.1) Par.?
kṛpeva tatparitrāṇayācñātārapralāpinī // (902.2) Par.?
tasmingṛhīte tatpatnī dharmajaṃ śaraṇaṃ yayau / (903.1) Par.?
bhītā kumbhīnasī nāma kampānmukharamekhalā // (903.2) Par.?
yudhiṣṭhireṇa kṛpayā vārito 'tha dhanaṃjayaḥ / (904.1) Par.?
taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ // (904.2) Par.?
tataḥ provāca gandharvaḥ pārthe praṇataśekharaḥ / (905.1) Par.?
nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā // (905.2) Par.?
aṅgāraparṇatādyaiva nivṛttā me vitejasaḥ / (906.1) Par.?
yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ // (906.2) Par.?
gṛhāṇa cākṣuṣīṃ vidyāṃ prāṇadastvaṃ sakhā mama / (907.1) Par.?
yathecchaṃ dṛśyate sarvamanayā nanu dattayā // (907.2) Par.?
evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi / (908.1) Par.?
tatprītipūrvamāgneyamastrametatprayaccha me // (908.2) Par.?
gandharvāṇāṃ turaṅgāṇāṃ bhavadbhyaḥ śatapañcakam / (909.1) Par.?
yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā // (909.2) Par.?
ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca / (910.1) Par.?
sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā // (910.2) Par.?
āṅgāraparṇam // 21 //
tataḥ kirīṭī gandharvaṃ prītaḥ papraccha nirvṛtam / (911.1) Par.?
kimakāraṇamasmāsu gatavānasi vikriyām // (911.2) Par.?
tatpārthavacanaṃ śrutvā vīraścitraratho 'bravīt / (912.1) Par.?
śṛṇu pārtha mayā yena yuṣmākaṃ dharṣaṇā kṛtā // (912.2) Par.?
apuraskṛtaviprāṇām anagnīnām ajāpinām / (913.1) Par.?
prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ // (913.2) Par.?
strīsamakṣaṃ viśeṣeṇa raṇotsāho mamābhavat / (914.1) Par.?
kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ // (914.2) Par.?
pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna / (915.1) Par.?
purohitaṃ vinā śaktiḥ kṣatriyāṇāṃ kuto 'nyathā // (915.2) Par.?
kuruvaṃśaśaśāṅkasya tava tāpatya vikramaḥ / (916.1) Par.?
purodhasā mantravatā saṃyuktastrijagajjayī // (916.2) Par.?
tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ / (917.1) Par.?
kathaṃ tāpatyatāsmākaṃ brūhi gandharvabhūpate // (917.2) Par.?
iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ / (918.1) Par.?
babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ // (918.2) Par.?
tadyaśorāśimālokya mugdhavidyādharāṅganāḥ / (919.1) Par.?
sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire // (919.2) Par.?
sa rājā mṛgayāsaktaḥ kadācidviharanvane / (920.1) Par.?
viṣaṇṇāśvaḥ śanaiḥ padbhyāmāruroha gireḥ śiraḥ // (920.2) Par.?
tatrotpalalatākuñjamañjuguñjadvihaṅgame / (921.1) Par.?
kiṃnarīkelisaṃgītastimitāṅgakuraṅgake // (921.2) Par.?
puṃnāgakesarāśokacūtakiñjalkapiñjare / (922.1) Par.?
kalpite kāñcanagirau dvitīya iva vedhasā // (922.2) Par.?
dadarśa kāntisarvasvakośaṃ kusumadhanvanaḥ / (923.1) Par.?
divyakanyām asāmānyalāvaṇyāmṛtavāhinīm // (923.2) Par.?
aṅgaprabhāsuvarṇena smitamauktikaśobhinā / (924.1) Par.?
kaṭākṣaruciratnena tāruṇyena vibhūṣitām // (924.2) Par.?
vīkṣya vīro 'pi nṛpatestāmāyatavilocanām / (925.1) Par.?
vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt // (925.2) Par.?
kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā / (926.1) Par.?
bhaja māṃ subhage nītaṃ kāmena tava dāsatām // (926.2) Par.?
iti tadvadanāmbhojabhṛṅgāyitavilocanaḥ / (927.1) Par.?
vācālatāṃ narapatiścāṭukāraḥ kimapyagāt // (927.2) Par.?
tacchrutvā lajjitā bālā sā namadvadanāmbujā / (928.1) Par.?
sthitvā kṣaṇaṃ samutplutya nabhaḥ prāyādadarśanam // (928.2) Par.?
tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi / (929.1) Par.?
bheje virahasaṃtāpaṃ cakravāka ivākulaḥ // (929.2) Par.?
prītiḥ samāgamābhyāsātkasya nāma na jāyate / (930.1) Par.?
puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ // (930.2) Par.?
sa tām apaśyan ucchvāsaparimlānamukhāmbujaḥ / (931.1) Par.?
unmatta iva babhrāma vane virahamohitaḥ // (931.2) Par.?
tārapralāpamukharo mūrchitaḥ so 'patadbhuvi / (932.1) Par.?
unmūlita ivābhyetya manmathena pramāthinā // (932.2) Par.?
taṃ vilokya mahīpālaṃ patitaṃ gaganasthitā / (933.1) Par.?
sā kanyā punarabhyetya labdhasaṃjñamabhāṣata // (933.2) Par.?
tanayā tapanasyāhaṃ tapatī nāma bhūpate / (934.1) Par.?
tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase // (934.2) Par.?
kiṃtu pitrābhyanujñātā vivāhamabhikāmaye / (935.1) Par.?
śaiśave piturāyattāḥ paratantryaḥ sadā striyaḥ // (935.2) Par.?
ityuktvākāśamaviśattapatī taralekṣaṇā / (936.1) Par.?
kurvāṇā daśanoddyotairdiśaḥ śaśiśatojjvalāḥ // (936.2) Par.?
tasyāmabhyetya yātāyāṃ punastāpaṃ yayau nṛpaḥ / (937.1) Par.?
śrīkhaṇḍasalilaiḥ sikto viṣaiḥ paścādivokṣitaḥ // (937.2) Par.?
tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu / (938.1) Par.?
prāpteṣveko mahāmātyaḥ samabhyetya dadarśa tam // (938.2) Par.?
sa dṛṣṭvā mūrchitaṃ bhūmau saṃbhrāntaścakravartinam / (939.1) Par.?
śanairāśvāsya papraccha yenābhūjjñātatatkathaḥ // (939.2) Par.?
tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim / (940.1) Par.?
nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt // (940.2) Par.?
tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ / (941.1) Par.?
vaśiṣṭhastapanaṃ gatvā yayāce tapatīṃ svayam // (941.2) Par.?
tamūce bhagavānsūryo mamaivābhūdayaṃ ciram / (942.1) Par.?
kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ // (942.2) Par.?
ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ / (943.1) Par.?
svaniścitāṃ samādāya muniḥ kanyāṃ nyavedayat // (943.2) Par.?
tato rājā kṛtodvāhastayā bālamṛgīdṛśā / (944.1) Par.?
vijahāra latājālaśyāmalācalamauliṣu // (944.2) Par.?
ramamāṇastayā tanvyā mandārakṛtaśekharaḥ / (945.1) Par.?
uvāsa dvādaśa samā divyakānanabhūmiṣu // (945.2) Par.?
taṃ vinā rājaśaśinaṃ durbhikṣeṇa nipīḍitāḥ / (946.1) Par.?
avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ // (946.2) Par.?
abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram / (947.1) Par.?
viveśa tatkṣaṇaṃ cābhūtpṛthivī sasyaśālinī // (947.2) Par.?
yajvanastasya tanayastapatyāmabhavatkuruḥ / (948.1) Par.?
tadvaṃśajātastvaṃ pārtha tāpatyaḥ kīrtito mayā // (948.2) Par.?
tāpatyam // 22 //
tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ / (949.1) Par.?
caritaṃ śrotumicchāmi rājñastasya purodhasaḥ // (949.2) Par.?
pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt / (950.1) Par.?
śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ // (950.2) Par.?
yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā / (951.1) Par.?
vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ // (951.2) Par.?
kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau / (952.1) Par.?
pādasaṃvāhanaṃ yasya cakrāte bhayakampitau // (952.2) Par.?
kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ / (953.1) Par.?
mṛgānusārī vipine vaśiṣṭhāśramamāviśat // (953.2) Par.?
nimantritastatastena rājā sabalavāhanaḥ / (954.1) Par.?
tatkāmadhenunirdiṣṭāndivyānbhogānavāptavān // (954.2) Par.?
tāṃ dhenuṃ nandinīṃ nāma manonayananandinīm / (955.1) Par.?
viśvāmitro munivara yayāce nicayair gavām // (955.2) Par.?
gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā / (956.1) Par.?
arthināṃ na dadau hotā kāmadhenuṃ mahāmuniḥ // (956.2) Par.?
tato lakṣmībalonmattastāṃ jahāra nṛpo balāt / (957.1) Par.?
dīnāvalokinīṃ tyaktāṃ munīndreṇa kṣamāvatā // (957.2) Par.?
hriyamāṇā tatastena sāsṛjat pāhlavānravāt / (958.1) Par.?
śakṛtaśca śakānvīrānyonijānyavanānapi // (958.2) Par.?
daratturuṣkacīnāṃśca mlecchāñśokāruṇekṣaṇā / (959.1) Par.?
tairhanyamānaṃ dudrāva viśvāmitrabalaṃ kṣaṇāt // (959.2) Par.?
brahmatejo durādharṣaṃ jito vijñāya kauśikaḥ / (960.1) Par.?
tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ // (960.2) Par.?
atrāntare narapatiḥ saudāso mṛgayārasāt / (961.1) Par.?
vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi // (961.2) Par.?
taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata / (962.1) Par.?
taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati // (962.2) Par.?
pauṣyaḥ kalmāṣapādākhyaḥ saudāsaḥ kupitastataḥ / (963.1) Par.?
munisūnuṃ krudhā nyastaṃ prādravadyātudhānavat // (963.2) Par.?
ruṣā prahārābhihato munisūnuḥ śaśāpa tam / (964.1) Par.?
bhaviṣyasi manuṣyādas trāsādityākulāśayaḥ // (964.2) Par.?
śaptastena svanagaraṃ yātaḥ sa vasudhādhipaḥ / (965.1) Par.?
māsabhuktiṃ sa muninā yācito 'ntaḥpuraṃ yayau // (965.2) Par.?
smṛtvā tamardharātre ca nijaṃ sūdaṃ samādiśat / (966.1) Par.?
kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau // (966.2) Par.?
ardharātre kuto māṃsamiti vādinamāha tam / (967.1) Par.?
naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ // (967.2) Par.?
sūdo 'pi vadhyavasudhāṃ gatvā śūlāgravartinām / (968.1) Par.?
māṃsaṃ kṣaṇena saṃskṛtya dadau viprāya bhojanam // (968.2) Par.?
dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ / (969.1) Par.?
nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat // (969.2) Par.?
punaruktena śāpena taṃ narendramathāvṛtam / (970.1) Par.?
samādiśattathādiṣṭo viśvāmitreṇa rākṣasaḥ // (970.2) Par.?
vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ / (971.1) Par.?
tenādiṣṭo nṛpaṃ cakre rākṣasaṃ krūraceṣṭitam // (971.2) Par.?
sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam / (972.1) Par.?
uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ // (972.2) Par.?
nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham / (973.1) Par.?
oṃkārakavalīkāracaturo 'haṃ kva yāsyasi // (973.2) Par.?
ityuktvā bhakṣayitvā taṃ ghoro rudhirasaṃplutaḥ / (974.1) Par.?
śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat // (974.2) Par.?
tatastapovanaṃ dṛṣṭvā putrairvirahitaṃ muniḥ / (975.1) Par.?
babhūva śokasaṃtapto vajreṇeva vidāritaḥ // (975.2) Par.?
sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām / (976.1) Par.?
śoke bandhuriva snigdhaḥ kuto vā labhyate budhaḥ // (976.2) Par.?
praviṣṭo dahanaṃ mene sa tuṣāracayopamam / (977.1) Par.?
śokapāvakadagdhānāṃ śaṅke vahnirnirarthakaḥ // (977.2) Par.?
viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām / (978.1) Par.?
mahatāmapi durlaṅghyā viyogaviṣamā vipat // (978.2) Par.?
saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ / (979.1) Par.?
duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā // (979.2) Par.?
pāśaiśca dṛḍhamātmānaṃ baddhvā nadyāmapātayat / (980.1) Par.?
vipāśaścābhavattena vipāśā sābhavannadī // (980.2) Par.?
śatadhā vidrutā cānyā saritprāpa śatadrutām / (981.1) Par.?
tataḥ sa maraṇāyāsādvirarāma munīśvaraḥ // (981.2) Par.?
sa kadācid apaśyantyāḥ sutavadhvāstapovane / (982.1) Par.?
garbhe sthitasya śuśrāva pautrasyādhyayanadhvanim // (982.2) Par.?
śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ / (983.1) Par.?
babandha dhṛtimālambya sthitiṃ sthitimatāṃ varaḥ // (983.2) Par.?
taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ / (984.1) Par.?
hantumabhyāyayau ghoro garjannaśanimeghavat // (984.2) Par.?
tamāpatantaṃ mantrajño huṃkāreṇa sa bhūpatim / (985.1) Par.?
vinaṣṭaśāpaṃ vidadhe saṃtyaktaṃ tena rakṣasā // (985.2) Par.?
muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat / (986.1) Par.?
ṛtau jāyāsamāsaktastaruṇo brāhmaṇaḥ purā // (986.2) Par.?
asaṃprāptasvasaṃtoṣo rākṣasāvṛtacetasā / (987.1) Par.?
kāntānananyastanetro mayā pāpena bhakṣitaḥ // (987.2) Par.?
tadbhāryā śokavivaśā māṃ śaśāpa pralāpinī / (988.1) Par.?
dayitāsaṅgaparyantamāyuste bhavatāditi // (988.2) Par.?
vaśacchinno 'yamikṣvākorbrahmacaryaṃ śrite mayi / (989.1) Par.?
dehi me kṣetrajaṃ putraṃ kule nastvaṃ parāyaṇam // (989.2) Par.?
iti kalmāṣapādena saudāsenārthito muniḥ / (990.1) Par.?
damayantīṃ tadādiṣṭo bheje niḥsaṅgamānasaḥ // (990.2) Par.?
sā munergarbhamāsādya sthitaṃ dvādaśavatsaram / (991.1) Par.?
aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ // (991.2) Par.?
atrāntare śaktibhāryā kāle sutamajījanat / (992.1) Par.?
yo dvādaśasamā vedānsāṅgāngarbhasthito jagau // (992.2) Par.?
parāsuḥ sthāpito dhṛtyā yasmāttena pitāmahaḥ / (993.1) Par.?
parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ // (993.2) Par.?
sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam / (994.1) Par.?
krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ // (994.2) Par.?
vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham / (995.1) Par.?
uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ // (995.2) Par.?
mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ / (996.1) Par.?
svakarmamuddhito lokaḥ ko hantā kaśca hanyate // (996.2) Par.?
kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān / (997.1) Par.?
apūrayadvītasakhyaiḥ kuvīrasadṛśo dhanaiḥ // (997.2) Par.?
kālena tatkule bhūpā daridrā draviṇārthinaḥ / (998.1) Par.?
acorayanbhṛgukulaṃ krūrā dasyugaṇā iva // (998.2) Par.?
anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā / (999.1) Par.?
lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ // (999.2) Par.?
haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ / (1000.1) Par.?
ābālagarbhaṃ jaghnustāndṛṣṭvā garbheṣu taddhanam // (1000.2) Par.?
hehayairhanyamāneṣu rājanyairbhārgaveṣvatha / (1001.1) Par.?
bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat // (1001.2) Par.?
sa bhittvoruṃ śiśurjāto divākara ivāparaḥ / (1002.1) Par.?
dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ // (1002.2) Par.?
abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt / (1003.1) Par.?
cakṣūṃṣi tadgirā prāpya yayurbhagnaparākramāḥ // (1003.2) Par.?
aurvābhidhānaḥ sa munirbālaḥ śrutvā hatānbhṛgūn / (1004.1) Par.?
sarvalokavināśāya matiṃ cakre mahātapāḥ // (1004.2) Par.?
tasyograṃ krodhamālokya kṛśānuśatatejasaḥ / (1005.1) Par.?
nyavārayajjagatploṣaśaṅkitāḥ pitaraḥ svayam // (1005.2) Par.?
nirdagdhumudyato lokānkopāgnistena tadgirā / (1006.1) Par.?
nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ // (1006.2) Par.?
ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ / (1007.1) Par.?
putra tvamapi kopāgniṃ tyaja mā vikriyā gamaḥ // (1007.2) Par.?
aurvam // 23 //
vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt / (1008.1) Par.?
parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān // (1008.2) Par.?
tataḥ sametya kṛpayā pulastyo munibhiḥ saha / (1009.1) Par.?
rarakṣa rākṣasānvaśapratiṣṭhāyai prasādya tam // (1009.2) Par.?
tadvākyādvirataḥ satrādyajñavahniṃ parāśaraḥ / (1010.1) Par.?
tatyāja vṛkṣe rakṣoghnamuttare himabhūbhṛtaḥ // (1010.2) Par.?
vāsiṣṭham // 24 //
iti gandharvarājena kathitaḥ śakranandanaḥ / (1011.1) Par.?
śrutvā purohito 'smākaṃ kathyatāmityuvāca tam // (1011.2) Par.?
uktvocakābhidhe tīrthe devalasyānujo muniḥ / (1012.1) Par.?
dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt // (1012.2) Par.?
tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ / (1013.1) Par.?
dhaumyāśramaṃ taduddiṣṭavartmanā puṇyaśālinaḥ // (1013.2) Par.?
tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam / (1014.1) Par.?
purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām // (1014.2) Par.?
sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ / (1015.1) Par.?
pāñcālanagaraṃ jagmurdraṣṭuṃ kṛṣṇāsvayaṃvaram // (1015.2) Par.?
vrajanto dvijasārthena samāje jagatībhujām / (1016.1) Par.?
pārāśaryaṃ munivaraṃ dadṛśuḥ śreyasāṃ nidhim // (1016.2) Par.?
taṃ praṇamyābhyanujñātāstena te viviśuḥ puram / (1017.1) Par.?
rājendrakuñjaraghaṭāturaṅgarathasaṃkulam // (1017.2) Par.?
bhikṣābhujo vipraveśāḥ kumbhakāraniveśane / (1018.1) Par.?
niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ // (1018.2) Par.?
adhṛṣyaṃ kārmukaṃ yatra rādhāyantraṃ ca pārṣataḥ / (1019.1) Par.?
tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam // (1019.2) Par.?
savyasācī sa cejjīvedvīro mama sutāṃ paraḥ / (1020.1) Par.?
na bhajedityabhūttasya lakṣye tasminmanorathaḥ // (1020.2) Par.?
tato munivarairjuṣṭaṃ svayaṃ kautukibhiḥ sadaḥ / (1021.1) Par.?
viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ // (1021.2) Par.?
teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam / (1022.1) Par.?
tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ // (1022.2) Par.?
mahārharatnapīṭheṣu hemasiṃhāsaneṣu ca / (1023.1) Par.?
upāviśanmahīpālā merukūṭeṣvivāmarāḥ // (1023.2) Par.?
te tatra cārukaṭakā ratnabhrājiṣṇuśekharāḥ / (1024.1) Par.?
virejurbhūbhṛtāṃ dhuryāścandanāgurudhūpitāḥ // (1024.2) Par.?
rājahaṃsaprabhaiḥ śubhracāmaraiḥ parisarpibhiḥ / (1025.1) Par.?
uddaṇḍapuṇḍarīkāste vibabhuḥ kamalākarāḥ // (1025.2) Par.?
adṛśyata tataḥ kṛṣṇā svacchakāntidukūlinī / (1026.1) Par.?
trijagadvijayārambhe vaijayantī manobhuvaḥ // (1026.2) Par.?
babhau pādanakhaśreṇībimbitā rājamaṇḍalī / (1027.1) Par.?
tasyā draṣṭuṃ pravṛtteva lajjāvanatamānanam // (1027.2) Par.?
tasya lāvaṇyanalinīvikasaddalakomalam / (1028.1) Par.?
jaṅghākāṇḍayugaṃ svacchadugūlasalilaṃ babhau // (1028.2) Par.?
sā kvaṇanmekhalālolamuvāha jaghanaṃ ghanam / (1029.1) Par.?
mandākinīva pulinaṃ kalahaṃsakṛtāravam // (1029.2) Par.?
saubhāgyabālakadalī romarekhāṃ babhāra sā / (1030.1) Par.?
krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ // (1030.2) Par.?
hāriṇā stanayugmena reje 'mbukaṇamālinā / (1031.1) Par.?
cakravākayugeneva sā tāruṇyataraṅgiṇī // (1031.2) Par.?
kaṭākṣabhramaraṃ śuddhadantadīdhitikesaram / (1032.1) Par.?
raktādharadalaṃ tasyā rarāja vadanāmbujam // (1032.2) Par.?
līlayā parisarpantī sā dadarśa nareśvarān / (1033.1) Par.?
vilāsatālavṛntena vījyamānānmanobhuvā // (1033.2) Par.?
dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām / (1034.1) Par.?
doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ // (1034.2) Par.?
narendracandrāḥ karpūrapūraśubhrayaśastviṣām / (1035.1) Par.?
ayaṃ samājo bhavatāṃ kasya no nayanotsavaḥ // (1035.2) Par.?
na naḥ pragalbhate vāṇī yuṣmākaṃ guṇavarṇane / (1036.1) Par.?
nirdoṣamamṛtaṃ kīrtir yeṣāmāścaryakaumudī // (1036.2) Par.?
idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ / (1037.1) Par.?
kṛṣṇāṃ ca tatpaṇaprāpyāṃ dṛṣṭvā yuktaṃ vidhīyatām // (1037.2) Par.?
ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ / (1038.1) Par.?
dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ // (1038.2) Par.?
mānanīyānmunīnkṛṣṇe praṇamya jagatībhujām / (1039.1) Par.?
samānaṃ paśya visrabdhā lakṣyaghnastu patistava // (1039.2) Par.?
ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ / (1040.1) Par.?
mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ // (1040.2) Par.?
ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ / (1041.1) Par.?
vibhāti kelihaṃsīva lakṣmīryadbhujapañjare // (1041.2) Par.?
ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ / (1042.1) Par.?
karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ // (1042.2) Par.?
mātulaḥ kularājasya saubalo 'yaṃ mahābalaḥ / (1043.1) Par.?
proṣitārātiniḥśvāsairyatpratāpāgnirudgataḥ // (1043.2) Par.?
dhanuṣmānapratirathaḥ saindhavo 'yaṃ jayadrathaḥ / (1044.1) Par.?
jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ // (1044.2) Par.?
ayaṃ padmapalāśākṣaḥ kṛṣṇaḥ keśinisūdanaḥ / (1045.1) Par.?
ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ // (1045.2) Par.?
revatīramaṇaścāyaṃ rauhiṇeyo 'rivāraṇaḥ / (1046.1) Par.?
airāvaṇa ivābhāti satataṃ yo madaśriyā // (1046.2) Par.?
kṛtavarmāniruddhaśca gadaḥ sātyakiruddhavaḥ / (1047.1) Par.?
akrūraścārudeṣṇaścetyete dāśārhapuṃgavāḥ // (1047.2) Par.?
matsyarājo virāṭo 'yaṃ kāmbojo 'yaṃ sudakṣiṇaḥ / (1048.1) Par.?
kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ // (1048.2) Par.?
somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ / (1049.1) Par.?
madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ // (1049.2) Par.?
ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ / (1050.1) Par.?
arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ // (1050.2) Par.?
ityuktavati pāñcāle rājaputre nareśvarāḥ / (1051.1) Par.?
cāpābhimukhamuttasthurhelākalitadhanvinaḥ // (1051.2) Par.?
darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām / (1052.1) Par.?
saṃrambho bhūmipālānāṃ babhūva sa manobhavaḥ // (1052.2) Par.?
kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ / (1053.1) Par.?
vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat // (1053.2) Par.?
tasmin avasare śaurirbalabhadramabhāṣata / (1054.1) Par.?
pracchannānpāṇḍutanayānpaśya madhye dvijanmanām // (1054.2) Par.?
dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ / (1055.1) Par.?
dordarpātkalayanto 'ntarvarākaṃ sarvarājakam // (1055.2) Par.?
iti svairaṃ madhuripau bhāṣamāṇe narādhipāḥ / (1056.1) Par.?
ahaṃpūrvikayā sarve sasṛpurdhanuṣo 'ntikam // (1056.2) Par.?
taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare / (1057.1) Par.?
likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ // (1057.2) Par.?
nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam / (1058.1) Par.?
te kṛṣṇālābhasarvasve sadyaśchinnamanorathāḥ // (1058.2) Par.?
dhanuṣastulanaṃ tasya manasāpi suduḥsaham / (1059.1) Par.?
menire tadviniṣpeṣacūrṇitāṅgadakuṇḍalāḥ // (1059.2) Par.?
sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu / (1060.1) Par.?
hāreṣu taptaniśvāsairglāniprāpteṣu māninām // (1060.2) Par.?
savyasācī samuttasthau dvijamadhyānmahābhujaḥ / (1061.1) Par.?
somānaṃ dhanvināṃ mānamadhoyātamivoddharan // (1061.2) Par.?
kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ / (1062.1) Par.?
aho nu brahmasadṛśaṃ jāḍyamasya pramādinaḥ // (1062.2) Par.?
api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ / (1063.1) Par.?
mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ // (1063.2) Par.?
viḍambanīyā dveṣyā vā bhūbhujāmadhunā vayam / (1064.1) Par.?
ekasyāpi nikāreṇa sarvaḥ sārtho vinaśyati // (1064.2) Par.?
śakto 'yamathavā vīraḥ surarūpaśca dṛśyate / (1065.1) Par.?
channānāṃ ko hi jānāti tejasaḥ sāraphalgutām // (1065.2) Par.?
iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ / (1066.1) Par.?
rāmābhirāmaḥ sahasā viddhā lakṣyamapātayat // (1066.2) Par.?
yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ / (1067.1) Par.?
tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ // (1067.2) Par.?
puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ / (1068.1) Par.?
tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ // (1068.2) Par.?
kṛṣṇā tataḥ kaṭākṣāṃśunīlotpalavirājitam / (1069.1) Par.?
ādāya sumanodāma dhanaṃjayamupāyayau // (1069.2) Par.?
ānandotphullanayano drupado 'pi sahātmajaiḥ / (1070.1) Par.?
tamabhyanandadbhūpālānsāsūyamavalokayan // (1070.2) Par.?
athānyonyaṃ mahīpālā vilokya kṣaṇamānanam / (1071.1) Par.?
avamānāgnisaṃtāpapronmiṣatsvedabindavaḥ // (1071.2) Par.?
ūcire kṛtakasmeracchāyādhautādharaśriyaḥ / (1072.1) Par.?
āraktanayanāmbhojavyañjito 'rjitamanyavaḥ // (1072.2) Par.?
aho mithyāvinītena lambakūrcena bhūbhujā / (1073.1) Par.?
māninaḥ pṛthivīpālā drupadena viḍambitāḥ // (1073.2) Par.?
saṃdehadolanatulāmāropya bhujavikramam / (1074.1) Par.?
iyamudghaṭṭakakrīḍā dhūrtenānena naḥ kṛtā // (1074.2) Par.?
saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam / (1075.1) Par.?
asādhujanasaṃparkapaṅkena malinīkṛtam // (1075.2) Par.?
dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam / (1076.1) Par.?
vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ // (1076.2) Par.?
sahāmahe kathaṃ nāma sadācāraviparyayam / (1077.1) Par.?
brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ // (1077.2) Par.?
ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ / (1078.1) Par.?
nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ // (1078.2) Par.?
dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān / (1079.1) Par.?
prayayau te 'pi saṃnaddhāḥ samuttasthuḥ samantataḥ // (1079.2) Par.?
tato vihasya vijayo vinivārya raṇāddvijān / (1080.1) Par.?
tadeva dhanurākṛṣya pārthivātsamupādravat // (1080.2) Par.?
unmūlya bhīmaseno 'pi pṛthuśākhaṃ mahīruham / (1081.1) Par.?
rājasāgaramudbhūto jagrāha girigauravaḥ // (1081.2) Par.?
prabhāvasadṛśākāraṃ karṇo vīkṣya kirīṭinaḥ / (1082.1) Par.?
susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ // (1082.2) Par.?
athārjunabhujotsṛṣṭānsāyakānsaralāyatān / (1083.1) Par.?
na sehe samare karṇaḥ khalaḥ sādhuguṇāniva // (1083.2) Par.?
so 'bravītphālguṇaṃ karṇaḥ śaṅkitaḥ śauryasaṃpadā / (1084.1) Par.?
dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ // (1084.2) Par.?
iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ / (1085.1) Par.?
yudhyasva kiṃ tavānena na me jīvangamiṣyasi // (1085.2) Par.?
mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ / (1086.1) Par.?
asmadvidhānāṃ yuddhe 'smin alaṃ duḥśāsanādibhiḥ // (1086.2) Par.?
uktveti caṇḍakodaṇḍamaṇḍalāntaranirgataḥ / (1087.1) Par.?
taṃ karairiva tīkṣṇāṃśuḥ śaraiḥ kṣipramapūrayat // (1087.2) Par.?
bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī / (1088.1) Par.?
jitvā nināya bhujayoḥ śaurye keyūratāmiva // (1088.2) Par.?
bhīmena bāhuyuddhena jite śalye sarājake / (1089.1) Par.?
nyavartanta mahīpālā brahmatejoviśaṅkitāḥ // (1089.2) Par.?
yudhiṣṭhire purāyāte yamābhyāṃ saha dhīmati / (1090.1) Par.?
paścātkṛṣṇāmathādāya jagmaturbhīmaphalguṇau // (1090.2) Par.?
kumbhakāragṛhopānte bhārgavasya niveśane / (1091.1) Par.?
te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām // (1091.2) Par.?
bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha / (1092.1) Par.?
niśi kuntī ca tāvūce samaṃ saṃbhujyatāmiti // (1092.2) Par.?
draupadīṃ ca puro dṛṣṭvā tato bhrājiṣṇubhūṣaṇām / (1093.1) Par.?
mṛṣāvādaparibhraṣṭā paścāttāpaṃ yayau pṛthā // (1093.2) Par.?
khinnā vilokya tāṃ kuntī mithaḥ saṃtatiśālinaḥ / (1094.1) Par.?
sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ // (1094.2) Par.?
pāṇḍuputrānparijñāya tato vikramasūcitān / (1095.1) Par.?
halāyudhasakhaḥ śaurirdraṣṭuṃ hṛṣṭaḥ samabhyayāt // (1095.2) Par.?
gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ / (1096.1) Par.?
kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ // (1096.2) Par.?
pariṣvajya samābhāṣya hṛṣṭāste śauriṇā mithaḥ / (1097.1) Par.?
muhūrtaṃ svakathāḥ śrutvā tasthurbāṣpākulekṣaṇāḥ // (1097.2) Par.?
tato yathāgate yāte kṛṣṇe lāṅgalinā saha / (1098.1) Par.?
dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ // (1098.2) Par.?
sa bhārgavagṛhopānte channasteṣāṃ kathāntare / (1099.1) Par.?
śuśrāva kṛṣṇetyāhvānaṃ kathāśca kṣatriyocitāḥ // (1099.2) Par.?
tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt / (1100.1) Par.?
tāta rājendravaṃśyena vṛtā sā bhaginī mama // (1100.2) Par.?
nāgavallī samārūḍhā svayaṃ kramukapādapam / (1101.1) Par.?
pīyūṣaśālinī jyotsnā candrakāntena saṃgatā // (1101.2) Par.?
iti putravacaḥ śrutvā drupadaḥ svaṃ purohitam / (1102.1) Par.?
visṛjya pāṇḍutanayānānināya nijālayam // (1102.2) Par.?
kalpitaṃ nṛpavīkṣāyai caturair nṛpasevakaiḥ / (1103.1) Par.?
te samuccitya jagṛhuḥ kṣmāpayogyamupāyanam // (1103.2) Par.?
kuntī kṛṣṇāṃ samādāya viveśāntaḥpuraṃ tataḥ / (1104.1) Par.?
pārthāśca ratnapīṭheṣu pūjitāḥ samupāviśan // (1104.2) Par.?
tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ / (1105.1) Par.?
papracchābhijanaṃ pūrvamākāreṇāpi varṇitam // (1105.2) Par.?
tato yudhiṣṭhiro 'vādīnmeghagambhīrayā girā / (1106.1) Par.?
tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām // (1106.2) Par.?
rājan ananyasadṛśāḥ pratāpānuguṇā guṇāḥ / (1107.1) Par.?
bhavanti sattvasampannā na hīnābhijane jane // (1107.2) Par.?
avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase / (1108.1) Par.?
rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate // (1108.2) Par.?
ahaṃ yudhiṣṭhiro rājanbhīmo 'yamayamarjunaḥ / (1109.1) Par.?
anena tatpuro rājñā yantraṃ bhūmau nipātitam // (1109.2) Par.?
iti pīyūṣasaṃsiktaṃ śrutvā yaudhiṣṭhiraṃ vacaḥ / (1110.1) Par.?
lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam // (1110.2) Par.?
muhūrtaṃ harṣaniḥsyandaḥ sthitvā śrutvā ca tatkathām / (1111.1) Par.?
pāñcālarājaḥ provāca kutsayandhṛtarāṣṭrajān // (1111.2) Par.?
diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt / (1112.1) Par.?
diṣṭyā ca yuṣmatsaṃbandhaḥ prāptaḥ sukṛtinā mayā // (1112.2) Par.?
gṛhṇātu vidhivatpāṇiṃ matputryāḥ śvetavāhanaḥ / (1113.1) Par.?
tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran // (1113.2) Par.?
putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa / (1114.1) Par.?
mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ // (1114.2) Par.?
drupado 'pi tadākarṇya provācotkampitāśayaḥ / (1115.1) Par.?
aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase // (1115.2) Par.?
anapekṣya kulācāraṃ kathamasmadvidho janaḥ / (1116.1) Par.?
bahiṣkṛte lokavādaiḥ karmaṇyasminpravartate // (1116.2) Par.?
ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ / (1117.1) Par.?
kathametāṃ sthitiṃ dharmyāṃ helayā hātumarhasi // (1117.2) Par.?
tacchrutvovāca taṃ pārtho mā rājanvimanā bhava / (1118.1) Par.?
jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti // (1118.2) Par.?
tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ / (1119.1) Par.?
satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ // (1119.2) Par.?
iti kaunteyavacasā viṣaṇṇe sasute nṛpe / (1120.1) Par.?
kuntī pṛṣṭā samabhyetya tadevāha nareśvaram // (1120.2) Par.?
draupadīsvayaṃvaraḥ // 25 //
atrāntare samabhyetya bhagavānbhūtabhāvanaḥ / (1121.1) Par.?
samastasaṃśayacchettā muniḥ satyavatīsutaḥ // (1121.2) Par.?
taiḥ samabhyarcitastatra cūḍācumbitabhūtalaiḥ / (1122.1) Par.?
saṃśuśrāva pṛthakteṣāṃ vivāhe dharmasaṃśayam // (1122.2) Par.?
tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā / (1123.1) Par.?
śrūyatāmidamatraiva varṇitaṃ vedhasā svayam // (1123.2) Par.?
yame kratukriyāvyagre samagrā jagatī purā / (1124.1) Par.?
prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā // (1124.2) Par.?
tataḥ pṛthvīparitrāṇavyāpṛtaḥ pākaśāsanaḥ / (1125.1) Par.?
dṛṣṭvā caturmukhaṃ devaṃ yamayajñamahīṃ yayau // (1125.2) Par.?
dadarśa tatra jāhnavyāṃ suvarṇakamalāvalīm / (1126.1) Par.?
vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām // (1126.2) Par.?
kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam / (1127.1) Par.?
apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām // (1127.2) Par.?
bāṣpāmbubindubhistasyā jale hemābjamālikām / (1128.1) Par.?
tāṃ vilokya sa papraccha vismitaḥ śokakāraṇam // (1128.2) Par.?
sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī / (1129.1) Par.?
tāmevānuvrajañśakro dadarśa girimūrdhani // (1129.2) Par.?
siṃhāsanasthaṃ puruṣaṃ kāntaṃ praṇayinīsakham / (1130.1) Par.?
krīḍantamakṣaistaṃ dṛṣṭvā darpātprovāca vṛtrahā // (1130.2) Par.?
aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase / (1131.1) Par.?
vikalo 'pi puraḥ strīṇāṃ nūnaṃ śakrāyate janaḥ // (1131.2) Par.?
śatamanyorvacaḥ śrutvā vihasya girijāpatiḥ / (1132.1) Par.?
taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam // (1132.2) Par.?
tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ / (1133.1) Par.?
uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat / (1133.2) Par.?
spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt // (1133.3) Par.?
ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam / (1134.1) Par.?
spṛṣṭamātraḥ sa ca tayā papāta gatacetanaḥ // (1134.2) Par.?
tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ / (1135.1) Par.?
uttiṣṭhālokaya guhāṃ gireruddālyaśekharam // (1135.2) Par.?
iti śrutvā tathā kṛtvā sa dadarśa darīgṛhe / (1136.1) Par.?
tulyākṛtivayoveśāṃś caturo 'nyānpurandarān // (1136.2) Par.?
dṛṣṭvā tānkampitaḥ śakro babhūvodbhrāntamānasaḥ / (1137.1) Par.?
kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ // (1137.2) Par.?
tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ / (1138.1) Par.?
pañcānāṃ mānuṣe loke janma bhūbhāraśāntaye // (1138.2) Par.?
maheśvaravacaḥ śrutvā te kṛtvāñjalayastataḥ / (1139.1) Par.?
ūcurdharmādayo devāḥ santu no janakā iti // (1139.2) Par.?
śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ / (1140.1) Par.?
tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau // (1140.2) Par.?
evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ / (1141.1) Par.?
vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām // (1141.2) Par.?
viśvabhugdhṛtadhāmā ca śibiḥ śāntastathāparaḥ / (1142.1) Par.?
tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi // (1142.2) Par.?
tadarthaṃ sundarī jātā svargastrī saiva bhūtale / (1143.1) Par.?
kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ // (1143.2) Par.?
etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā / (1144.1) Par.?
ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam // (1144.2) Par.?
tatastattvaṃ samālokya hṛṣṭaḥ pāñcālabhūpatiḥ / (1145.1) Par.?
dhanyo 'smīti vadanprahvo niryayau muninā saha // (1145.2) Par.?
pañcendropākhyānam // 26 //
atha yāte munivare yoge puṣyendupūjite / (1146.1) Par.?
dhaumyena vidhivadvahnau hute mantrapuraskṛte // (1146.2) Par.?
krameṇa jagṛhuḥ pāṇiṃ kṛṣṇāyāḥ pāṇḍunandanāḥ / (1147.1) Par.?
pūjitāḥ sarvapāñcālairbhūriratnāmbarapradaiḥ // (1147.2) Par.?
utsave viśrute tasminvartamāne mahādhane / (1148.1) Par.?
pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam // (1148.2) Par.?
vivāhaḥ // 27 //
tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ / (1149.1) Par.?
vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire // (1149.2) Par.?
pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ / (1150.1) Par.?
hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam // (1150.2) Par.?
dhṛtarāṣṭraṃ samabhyetya prahṛṣṭo vidurastataḥ / (1151.1) Par.?
uvāca diṣṭyā tvatputraiḥ prāptā kṛṣṇā balāditi // (1151.2) Par.?
tacchrutvā dhīmatastasya tuṣṭaḥ kurumahīpatiḥ / (1152.1) Par.?
kṛṣṇāṃ duryodhanenaiva prāptāṃ mene saha śriyā // (1152.2) Par.?
punastamabhyadhātkṣattā bhrātuḥ putraistava prabho / (1153.1) Par.?
muktairjatugṛhāddaivājjitaṃ kuntīsutairiti // (1153.2) Par.?
tataḥ sa saṃvṛtākāro bahirharṣamivāvahan / (1154.1) Par.?
uvāca putrābhyadhikā diṣṭyā jīvanti te mama // (1154.2) Par.?
atrāntare samabhyetya sahāmātyaiḥ suyodhanaḥ / (1155.1) Par.?
uvāca vidure yāte pitaraṃ manyumūrchitaḥ // (1155.2) Par.?
aho nu kṛtavairāste vismṛtāstava śatravaḥ / (1156.1) Par.?
yasteṣāṃ saṃgrahaṃ mohādārjavādyātumudyataḥ // (1156.2) Par.?
śriyā śaśāṅkadhavalacchatracāmaravibhramaiḥ / (1157.1) Par.?
aviśvāsamaye rājye dhruvaṃ samupahasyate // (1157.2) Par.?
cauraṃ dviṣṭaṃ vadhūṃ yātāṃ śatruṃ vitrāsitaṃ kṛtam / (1158.1) Par.?
punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate // (1158.2) Par.?
viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ / (1159.1) Par.?
rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ // (1159.2) Par.?
upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ / (1160.1) Par.?
upekṣitā bhaviṣyanti saṃkalpe 'pyatha durjayāḥ // (1160.2) Par.?
śrūyate draupadī teṣāṃ sarveṣāṃ mahiṣī matā / (1161.1) Par.?
saiva tadbhedanopāyo jīvitaṃ hi kaleḥ striyaḥ // (1161.2) Par.?
hanyantāṃ kuśalaistīkṣṇairgūḍhamadyaiva vā mama / (1162.1) Par.?
paścāttāpaṃ hi puṣṇāti kālahīno manorathaḥ // (1162.2) Par.?
iti duryodhanenokte vīrastapanasaṃbhavaḥ / (1163.1) Par.?
ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm // (1163.2) Par.?
matimadbhiḥ prayatnena yathāvadvihitā api / (1164.1) Par.?
upāyā naiva sidhyanti vinā daivāvalokanam // (1164.2) Par.?
mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame / (1165.1) Par.?
ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ // (1165.2) Par.?
yatnairbahuvidhaiḥ pārthā bhavadbhiḥ kṣapitā api / (1166.1) Par.?
vivartante mahotsāhāḥ kimanyaddaivataṃ vinā // (1166.2) Par.?
upāyā yuktayo māyāḥ kālayāpanamucyate / (1167.1) Par.?
nirapāyo jayastūlameka eva parākramaḥ // (1167.2) Par.?
adyaiva pāṇḍutanayāñjahi yuddhe mahīpate / (1168.1) Par.?
kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ // (1168.2) Par.?
ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī / (1169.1) Par.?
pravṛddho 'dhaḥsthitaiḥ paścātsaṃtaptaireva dṛśyate // (1169.2) Par.?
iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ / (1170.1) Par.?
evametaditi dhyātvā saṃdehākulito 'bhavat // (1170.2) Par.?
sa bhīṣmapramukhānvṛddhānānāyya nayakovidān / (1171.1) Par.?
papraccha sutasaṃkalpe yuktāyuktaviniścayam // (1171.2) Par.?
mahāśayo jagādātha samadarśī pitāmahaḥ / (1172.1) Par.?
rājannadyāpi manye no vikriyāṃ samupāgataḥ // (1172.2) Par.?
vitīrya tebhyo rājyārdham avijñātāntaraḥ paraiḥ / (1173.1) Par.?
niṣparīvādaviṣadaṃ vibhavaṃ bhoktumarhati // (1173.2) Par.?
ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ / (1174.1) Par.?
vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ // (1174.2) Par.?
ityuktavati gāṅgeye bhāradvājo 'bhyabhāṣata / (1175.1) Par.?
śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye // (1175.2) Par.?
prāptakālaṃ vacaḥ pathyaṃ pramādī na śṛṇoti yaḥ / (1176.1) Par.?
dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ // (1176.2) Par.?
yuktyā saṃvriyatām etad bandhuvairam upasthitam / (1177.1) Par.?
kulabhede hi vivṛte prayāntyeva vibhūtayaḥ // (1177.2) Par.?
etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ / (1178.1) Par.?
uvāca bata jīvanti nijaiḥ puṇyaiḥ kṣitīśvarāḥ // (1178.2) Par.?
asāmānyena mānena dānena ca dṛḍhīkṛtāḥ / (1179.1) Par.?
prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam // (1179.2) Par.?
athavā bhūmipālānāṃ mithyaivāsthānujīviṣu / (1180.1) Par.?
kevalaṃ bhāgyasaṃyogo vikalasyāpi bhūtaye // (1180.2) Par.?
ambarīṣa iti khyāto babhūva pṛthivīpatiḥ / (1181.1) Par.?
vikalaḥ karaṇairhīno niḥśvāsālakṣyajīvitaḥ // (1181.2) Par.?
mantrī tasya mahākarṇiḥ sarvamāvṛtya maṇḍalam / (1182.1) Par.?
cakāra rājyaharaṇe mano lobhena mohitaḥ // (1182.2) Par.?
tato nṛpatipuṇyotthairadṛṣṭapuruṣairbalāt / (1183.1) Par.?
hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ // (1183.2) Par.?
iti śrutvāvadaddroṇaḥ sūtaputra hatā dhruvam / (1184.1) Par.?
kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca // (1184.2) Par.?
tataḥ provāca viduro dhṛtarāṣṭraṃ mahāmatiḥ / (1185.1) Par.?
aho nu nāsti te rājanbheṣajaṃ vyasanāmaye // (1185.2) Par.?
bhīṣmo droṇaśca yadvakti śreyase sunayocitam / (1186.1) Par.?
tadanāyāsamamṛtaṃ bata kasya na rocate // (1186.2) Par.?
samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ / (1187.1) Par.?
na teṣāṃ pṛthivīpāla dāyādyaṃ hartumarhasi // (1187.2) Par.?
balinā bhīmasenena vijayena ca dhanvinā / (1188.1) Par.?
ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset // (1188.2) Par.?
prarocanakṛto manyuḥ sāmnā saralacetasaḥ / (1189.1) Par.?
ajātaśatrorvīrasya hṛdayād apakṛṣyatām // (1189.2) Par.?
ānīyantāmihaivādya te prasādya kulaśriye / (1190.1) Par.?
ānandaḥ pauravṛndānāmastu taddarśanodyataḥ // (1190.2) Par.?
ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ / (1191.1) Par.?
nṛśaṃsaḥ śakunisteṣāṃ kuto nu svahite matiḥ // (1191.2) Par.?
vidurasyeti vacasā dhṛtarāṣṭro vibodhitaḥ / (1192.1) Par.?
uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ // (1192.2) Par.?
gatvā vidura kaunteyānsānugaḥ kṣipramānaya / (1193.1) Par.?
utkaṇṭhitaṃ mama manastatsaṃgamasudhārase // (1193.2) Par.?
ityājñayā narapaterviduraḥ śīghravāhanaḥ / (1194.1) Par.?
yathoktaṃ dhṛtarāṣṭreṇa hṛṣṭaḥ sarvaṃ nivedya saḥ / (1194.2) Par.?
āgamyatāṃ nāgapuraṃ pāṇḍavānityabhāṣata // (1194.3) Par.?
tataḥ pāñcālarājasya vacasā keśavasya ca / (1195.1) Par.?
sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram // (1195.2) Par.?
atha taddarśanānandasudhāniṣyandacetasām / (1196.1) Par.?
paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ // (1196.2) Par.?
te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ / (1197.1) Par.?
jaṅgamā iva samāptā bhrejire rohaṇācalāḥ // (1197.2) Par.?
rājadhānīṃ praviśyātha praṇipatya pitāmaham / (1198.1) Par.?
sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire // (1198.2) Par.?
sthitvā saṃpūrṇitāstatra kaṃcitkālaṃ sukhena te / (1199.1) Par.?
prayayuḥ khāṇḍavaprasthamāmbikeyasya śāsanāt // (1199.2) Par.?
uddiṣṭaṃ tatra rājyārdhaṃ te prāpya vyavasāyinaḥ / (1200.1) Par.?
vicitragopurājālaṃ puraṃ cakrurmahādhanam // (1200.2) Par.?
tatra tridivasaṃkāśe nandanodyānasundare / (1201.1) Par.?
nanandurlokapālāste dikṣu viśrutakīrtayaḥ // (1201.2) Par.?
indraprasthayudhiṣṭhirarājyārdhaprāptiḥ // 28 //
tataḥ kadācidāsthānasthitaṃ tatra sahānujam / (1202.1) Par.?
svayaṃ yudhiṣṭhiraṃ draṣṭum āyayau nārado muniḥ // (1202.2) Par.?
taṃ praṇamya prabhāpuñjapiñjarīkṛtadiṅmukham / (1203.1) Par.?
apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ // (1203.2) Par.?
sa pṛṣṭvānāmayaṃ śrīmānsānujaṃ dharmanandanam / (1204.1) Par.?
āśībhirvidadhe dhanyāṃ draupadīṃ nantumāgatām // (1204.2) Par.?
tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ / (1205.1) Par.?
diṣṭyā kuśalino yūyaṃ punarāliṅgitāḥ śriyā // (1205.2) Par.?
ekapatnīsamāsaktairbhavadbhiḥ sahatairmithaḥ / (1206.1) Par.?
sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ // (1206.2) Par.?
sundopasundāvasurau nirjitāmaramaṇḍalau / (1207.1) Par.?
abhūtāṃ tapasājayyau prajāpativarorjitau // (1207.2) Par.?
na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat / (1208.1) Par.?
tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ // (1208.2) Par.?
tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ / (1209.1) Par.?
kāntāṃ tilottamāṃ nāma suranārīṃ vinirmame // (1209.2) Par.?
ādāya sarvaratnebhyastilaṃ tilamaninditam / (1210.1) Par.?
niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā // (1210.2) Par.?
tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ / (1211.1) Par.?
surānpradakṣiṇīkṛtya jagāma gajagāminī // (1211.2) Par.?
caturmukho 'bhavatkṣipraṃ tāṃ vīkṣya śaśiśekharaḥ / (1212.1) Par.?
śakraḥ sahasranetraśca munayaśca śatānanāḥ // (1212.2) Par.?
sā vindhyopavanāsīnau jñātvā tāvasurādhipau / (1213.1) Par.?
tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā // (1213.2) Par.?
tasyā vilāsavalitaṃ latāñcalavisaṃsthulam / (1214.1) Par.?
kvacinmadhukarāpātakṛtasītkāravibhramam // (1214.2) Par.?
kvacidbālānilāloladugūlacalanākulam / (1215.1) Par.?
babhau manobhavābhogavibhāgasubhagaṃ vapuḥ // (1215.2) Par.?
dṛṣṭvā tau madhusaṃmattau tāṃ kuraṅgavilocanām / (1216.1) Par.?
mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ // (1216.2) Par.?
tataḥ samudyatagadau samare yuddhadurmadau / (1217.1) Par.?
mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau // (1217.2) Par.?
sundopasundopākhyānam // 29 //
ityevaṃ yoṣito rājanbhedasya vyasanasya ca / (1218.1) Par.?
parābhavasya ca padaṃ sevetāśaṅkito 'tha tāḥ // (1218.2) Par.?
bhrātṛbhedastvayā rājanrakṣaṇīyaḥ prayatnataḥ / (1219.1) Par.?
asidhārāvratamidaṃ yadekastrīniṣevanam // (1219.2) Par.?
nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ / (1220.1) Par.?
jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ // (1220.2) Par.?
kṛṣṇayā saṃgataṃ bhrātā bhrātaraṃ yo vilokayet / (1221.1) Par.?
sa careddvādaśa samāstīrthasevī vanecaraḥ // (1221.2) Par.?
iti saṃvidamādāya nāradasya puro muneḥ / (1222.1) Par.?
rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ // (1222.2) Par.?
tataḥ prayāte devarṣau kadācicchakrasaṃbhavaḥ / (1223.1) Par.?
śuśrāva kranditaṃ dūrādviprasyārtapralāpinaḥ // (1223.2) Par.?
dasyubhiḥ pāpacaritairdurbalasya balādhikaiḥ / (1224.1) Par.?
hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ // (1224.2) Par.?
iti dvijanmanaḥ śrutvā pūtkṛtaṃ kṣipramarjunaḥ / (1225.1) Par.?
na bhetavyamiti kṣipramavadatkārmukonmukhaḥ // (1225.2) Par.?
sa vrajannāyudhāgāraṃ sthitaṃ tatra yudhiṣṭhiram / (1226.1) Par.?
draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat // (1226.2) Par.?
apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ / (1227.1) Par.?
brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ // (1227.2) Par.?
itaḥ samayabhaṅgo me dharmahānirataḥ parā / (1228.1) Par.?
iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ // (1228.2) Par.?
ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame / (1229.1) Par.?
iti praviśya jagrāha sa niścityāyudhaṃ nijam // (1229.2) Par.?
tato vidhāya dalaśaḥ sāyakairdasyumaṇḍalam / (1230.1) Par.?
brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ // (1230.2) Par.?
yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ / (1231.1) Par.?
rājansamayavibhraṃśātsvasti gacchāmyahaṃ vanam // (1231.2) Par.?
prasthitaṃ tīrthasevāyai māmanujñātumarhasi / (1232.1) Par.?
asatyaṃ notsahe rājandharmarāja tavānujaḥ // (1232.2) Par.?
tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata / (1233.1) Par.?
purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ // (1233.2) Par.?
na manyustvayi bhrāturme na cāhaṃ darśitastvayā / (1234.1) Par.?
akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi // (1234.2) Par.?
tacchrutvā śakratanayo rājānamavadatkṛtī / (1235.1) Par.?
dharmamācarati vyājātkathamasmadvidho janaḥ // (1235.2) Par.?
ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ / (1236.1) Par.?
niyatairitihāsajñaiḥ sahito brahmavādibhiḥ // (1236.2) Par.?
sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ / (1237.1) Par.?
gaṅgādvāraṃ samāsādya snātuṃ svayamavātarat // (1237.2) Par.?
tatra taṃ manmathākāraṃ dṛṣṭvā nāgendrakanyakā / (1238.1) Par.?
airāvatakule jātā cakarṣa smaramohitā // (1238.2) Par.?
ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam / (1239.1) Par.?
kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata // (1239.2) Par.?
sābhilāṣaṃ vacaḥ śrutvā tasyāstaralacakṣuṣaḥ / (1240.1) Par.?
dhyātvā muhūrtaṃ provāca pārthaḥ pṛthulocanaḥ // (1240.2) Par.?
kāntikallolavalitāṃ nayanāmṛtavāhinīm / (1241.1) Par.?
bhajamānaṃ svayaṃ subhru kastvā na bahu manyate // (1241.2) Par.?
kiṃtvahaṃ dvādaśa samā brahmacaryapradīkṣitaḥ / (1242.1) Par.?
carāmi puṇyatīrthāni samayo 'yaṃ gurorgirā // (1242.2) Par.?
ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā / (1243.1) Par.?
provāca lajjāvinamannetrāṃśuśabalastanī // (1243.2) Par.?
ayaṃ kanyāviruddho me kramaḥ kamalalocana / (1244.1) Par.?
tavāpi purato vacmi pragalbhalalaneva yat // (1244.2) Par.?
jāne sarvamahaṃ nātha yuṣmatsamayasatkathām / (1245.1) Par.?
kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā // (1245.2) Par.?
rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me / (1246.1) Par.?
yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam // (1246.2) Par.?
iti tasyā mṛgadṛśaḥ śrutvā praṇayivatsalaḥ / (1247.1) Par.?
vilāsamarasaṃ bheje tatsaṃgamamahotsavam // (1247.2) Par.?
tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām / (1248.1) Par.?
unmajjya salilātpārthastīrthāni prayayau kṛtī // (1248.2) Par.?
ulūpīdarśanam // 30 //
sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā / (1249.1) Par.?
vasiṣṭhaparvataṃ puṇyaṃ bhṛgutuṅgaṃ ca pāṇḍavaḥ // (1249.2) Par.?
nānātīrtheṣu puṇyātmā brāhmaṇebhyo yatavrataḥ / (1250.1) Par.?
gobhūmihemalakṣyāṇi pradadau mandirāṇi ca // (1250.2) Par.?
hiraṇyabindostīrthe ca snātvā prācīṃ diśaṃ yayau / (1251.1) Par.?
nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau // (1251.2) Par.?
nandāmaparanandāṃ ca kauśikīṃ ca gayāṃ tathā / (1252.1) Par.?
atītyāṅgāṃśca vaṅgāṃśca prayayau jaladhestaṭīm // (1252.2) Par.?
mahendraparvataṃ dṛṣṭvā maṇipūrapuraṃ gataḥ / (1253.1) Par.?
sādaraṃ pūjitastasthau citravāhanabhūbhujā // (1253.2) Par.?
tasya citrāṅgadāṃ nāma sutāṃ lāvaṇyaśālinīm / (1254.1) Par.?
dadarśa harṣavikasallocanastatra phalguṇaḥ // (1254.2) Par.?
tāṃ vīkṣya candravadanāṃ tanvīṃ valitalocanām / (1255.1) Par.?
aśikṣito 'pyarthanāṃ sa yayāce citravāhanam // (1255.2) Par.?
tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ / (1256.1) Par.?
dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase // (1256.2) Par.?
kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā / (1257.1) Par.?
ekaputrakrameṇaiva dviḥ prasṛtirna vidyate // (1257.2) Par.?
seyamekaiva me jātā kanyāpi tanayo yathā / (1258.1) Par.?
asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ // (1258.2) Par.?
putrapradānaśulkena gṛhāṇemāṃ madātmajām / (1259.1) Par.?
iti pāṇḍusutāyāsau samayenaiva tāṃ dadau // (1259.2) Par.?
ramamāṇastayā tatra trastasāraṅganetrayā / (1260.1) Par.?
tisro vasantasubhagā ānināya samāḥ samā // (1260.2) Par.?
citrāṅgadāsaṃgamaḥ // 31 //
tāmāmantrya tato yātaḥ smṛtvā samayamarjunaḥ / (1261.1) Par.?
dakṣiṇe sāgarānūpe pañcatīrthānyavāptavān // (1261.2) Par.?
tatraikasmin atha snāto jānulagnaṃ mahābalam / (1262.1) Par.?
ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham // (1262.2) Par.?
tenoddhṛtaḥ sa mahasā kṣaṇena lalanābhavat / (1263.1) Par.?
divyābharaṇarociṣṇuprabhāpallavitākṛtiḥ // (1263.2) Par.?
pārthena sāvadatpṛṣṭā vayaṃ pañca surāṅganāḥ / (1264.1) Par.?
kṛtvā tapasvino vighnaṃ tacchāpādgrāhatāṃ gatāḥ // (1264.2) Par.?
kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati / (1265.1) Par.?
prārthiteneti tenaiva śāpamuktirudāhṛtā // (1265.2) Par.?
sa pravīrastvameva prākkathito nāradena naḥ / (1266.1) Par.?
adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām // (1266.2) Par.?
śāpānmahābhayādasmādahaṃ saṃtāritā tvayā / (1267.1) Par.?
catasro 'nyāḥ samuddhartuṃ karuṇābdhe tvamarhasi // (1267.2) Par.?
ityarthitaḥ śakrasutastayā tridivayoṣitā / (1268.1) Par.?
śāpāduddhṛtya tāḥ prāyānmaṇipūrapuraṃ punaḥ // (1268.2) Par.?
tatra citrāṅgadākelivilāsarasikaściram / (1269.1) Par.?
bālacūtanikuñjeṣu vijahāra smaropamaḥ // (1269.2) Par.?
tasyāmajījanatpārthaḥ kāle kamalalocanam / (1270.1) Par.?
babhruvāhananāmānaṃ jayantaṃ maghavāniva // (1270.2) Par.?
babhruvāhanajanma // 32 //
mātāmahāya taṃ dattvā sa yātaḥ paścimāṃ diśam / (1271.1) Par.?
prabhāsaṃ tīrthamāsādya tasthau dātā yatavrataḥ // (1271.2) Par.?
taṃ tīrthasevinaṃ dṛṣṭvā priyaṃ suhṛdamacyutaḥ / (1272.1) Par.?
prītiṃ bheje samabhyetya sahasā tena saṃgataḥ // (1272.2) Par.?
tāvanyonyaṃ pariṣvajya harṣavistāritekṣaṇau / (1273.1) Par.?
svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau // (1273.2) Par.?
tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim / (1274.1) Par.?
hṛṣṭau viviśaturvīrau dvārakāmutsavākulām // (1274.2) Par.?
balabhadraprabhṛtibhiḥ pūjito vṛṣṇipuṃgavaiḥ / (1275.1) Par.?
vijahārārjunastatra pradyumnapramukhaiḥ saha // (1275.2) Par.?
atha raivatakaṃ yātrāmahotsavavibhūṣitam / (1276.1) Par.?
vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ // (1276.2) Par.?
teṣāṃ madhye babhau sragvī kirīṭī bhogakuṇḍalaḥ / (1277.1) Par.?
tamanveṣṭuṃ samāyāto manobhava ivāparaḥ // (1277.2) Par.?
tasminmahotsave tatra prayāte lalanāgaṇe / (1278.1) Par.?
kṛṣṇānujā babhau kanyā subhadrā lalitākṛtiḥ // (1278.2) Par.?
karapallavinī śyāmā kaṭākṣabhramarākulā / (1279.1) Par.?
sahāsakusumā bheje vasantamiva yauvanam // (1279.2) Par.?
śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā / (1280.1) Par.?
sāhena valayeneva navayauvanavāhinī // (1280.2) Par.?
tāṃ dadarśārjunaḥ kāmasadmavibhramaśālinīm / (1281.1) Par.?
kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ // (1281.2) Par.?
nijakāntivitānena saṃdehitavibhūṣaṇām / (1282.1) Par.?
sudhāgarbhasamudbhūtāmiva śītāṃśudevatām // (1282.2) Par.?
tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm / (1283.1) Par.?
puṣpāyudhaśarāsāralakṣyatāmarjuno yayau // (1283.2) Par.?
tadālokanasaṃjātavismayālolakaṃdharaḥ / (1284.1) Par.?
so 'bravīdbata lolākṣyā lāvaṇyalalitaṃ vapuḥ // (1284.2) Par.?
avibhāgam amaryādam asāmānyam anuttaram / (1285.1) Par.?
aho nu locanollehyaṃ kimanyeṣāṃ rasāyanam // (1285.2) Par.?
gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ / (1286.1) Par.?
smarasaṃtāpakampānāṃ krīḍākandukatāmiva // (1286.2) Par.?
tato mahotsavavyagrasamagrajanamaṇḍale / (1287.1) Par.?
kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām // (1287.2) Par.?
hṛtāṃ tāmatha vijñāya saṃhatāḥ sarvavṛṣṇayaḥ / (1288.1) Par.?
cukṣubhuryuddhasaṃnaddhā didhakṣava ivāgnayaḥ // (1288.2) Par.?
āmuktahemakavace paryāṇitaturaṅgame / (1289.1) Par.?
āropitamahācāpe jāte teṣāṃ raṇodyame // (1289.2) Par.?
bībhatsuṃ nindati krodhakampite lāṅgaladhvaje / (1290.1) Par.?
vyāvalgikuṇḍalacchāyāracitendrāyudhatviṣi // (1290.2) Par.?
ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam / (1291.1) Par.?
śambaraṃ śaṅkyamāne ca sāmbe 'mbaravilokini // (1291.2) Par.?
cārudeṣṇe samākṛṣṭakhaḍgabhrājiṣṇudoṣṇi ca / (1292.1) Par.?
vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe // (1292.2) Par.?
aniruddhe 'pi saṃnaddhe vikṛte kṛtavarmaṇi / (1293.1) Par.?
akrūre krūratāṃ yāte samudyatagade gade // (1293.2) Par.?
muhūrtaṃ maunamālambya nirvikārānano hariḥ / (1294.1) Par.?
ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ // (1294.2) Par.?
avaśyaṃ dīyate kanyā kasmaicidguṇaśāline / (1295.1) Par.?
kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ // (1295.2) Par.?
pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā / (1296.1) Par.?
ākhaṇḍalabhuvā tena saṃbandhaḥ kasya na priyaḥ // (1296.2) Par.?
dhanvinā kṣiprahastena samare bahubāhunā / (1297.1) Par.?
arjunenārjunenaiva vairaṃ kasya jayaśriye // (1297.2) Par.?
subhadrāpataye tasmai dāsīhayarathadvipaiḥ / (1298.1) Par.?
preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me // (1298.2) Par.?
iti kṛṣṇasya mantreṇa dāśārhāstūrṇamatyajan / (1299.1) Par.?
vicārapadamāsādya ruṣaṃ viṣamivāhayaḥ // (1299.2) Par.?
subhadrāharaṇam //33//
atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ / (1300.1) Par.?
yudhiṣṭhirāntikaṃ prāyātsotkaṇṭhaḥ śvetavāhanaḥ // (1300.2) Par.?
subhadrāsahitaṃ prāptaṃ dṛṣṭvā dharmasuto 'rjunam / (1301.1) Par.?
jagatparimitaṃ mene harṣasampūrṇamānasaḥ // (1301.2) Par.?
nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ / (1302.1) Par.?
kṛṣṇāṃ prasādayāmāsa pracchannerṣyāviṣolbaṇām // (1302.2) Par.?
prauḍhā cābhyarthitā tena sā prītimadhikāṃ yayau / (1303.1) Par.?
prema praṇayakopānte māninīnāṃ hi vardhate // (1303.2) Par.?
subhadrāpi samabhyetya pṛthāyāḥ pādavandanam / (1304.1) Par.?
kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām // (1304.2) Par.?
snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā / (1305.1) Par.?
puro babhau praṇayinī rateḥ prītirivāgrataḥ // (1305.2) Par.?
subhadrāṃ tatra pūrṇenduvadanāṃ madanāraṇim / (1306.1) Par.?
yoṣito 'pyanimeṣeṇa cakṣuṣā suciraṃ papuḥ // (1306.2) Par.?
haraṇahārikā // 34 //
tato yāte haladhare pārthānāmantrya sānuge / (1307.1) Par.?
uvāsārjunasauhārdātsvayaṃ tatraiva keśihā // (1307.2) Par.?
subhadrāpi smaravatī ramamāṇā kirīṭinā / (1308.1) Par.?
asūta tanayaṃ kāntaṃ kāle kamalalocanam // (1308.2) Par.?
bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ / (1309.1) Par.?
kṛṣṇayoḥ sadṛśaḥ śaurye vyavardhata mahābalaḥ // (1309.2) Par.?
sa pituḥ sarvavidyāsu mātulasya ca saṃgamāt / (1310.1) Par.?
śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ // (1310.2) Par.?
abhimanyujanma // 35 //
kṛṣṇāpi pāṇḍuputrebhyaḥ kālena tanayānkramāt / (1311.1) Par.?
ajījanatpṛthuguṇānpṛthutulyaparākramān // (1311.2) Par.?
prativindhyo narapateḥ sutasomaśca māruteḥ / (1312.1) Par.?
arjunācchrutakarmā ca karmaṇā bhuvi viśrutaḥ // (1312.2) Par.?
nakulācca śatānīkaḥ śrutasenaḥ kanīyasaḥ / (1313.1) Par.?
ityete pañca pāñcālyā babhūvurbalaśālinaḥ // (1313.2) Par.?
draupadeyotpattiḥ // 36 //
kṣitiṃ kṣitibhṛtāṃ dhurye saṃrakṣati yudhiṣṭhire / (1314.1) Par.?
rāmādicarite loko babhūva śithilādaraḥ // (1314.2) Par.?
śāsanālānasaṃlīnā rājagandhamataṅgajāḥ / (1315.1) Par.?
uṣṇaṃ niḥśaśvasurnityaṃ tatpratāpavaśīkṛtāḥ // (1315.2) Par.?
dānamānahṛtā lubdhāḥ paritrāṇahṛtāḥ prajāḥ / (1316.1) Par.?
babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ // (1316.2) Par.?
guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā / (1317.1) Par.?
tayorjanānurāgaśca sadā tasya vyavardhata // (1317.2) Par.?
kadācidatha kṛṣṇena sahitaḥ śakranandanaḥ / (1318.1) Par.?
prayayau yamunātīraṃ jalakelikutūhalī // (1318.2) Par.?
tatrārdravañjulalatākuñjakūjadvihaṅgame / (1319.1) Par.?
tīre bālānilālolavānīratarupallave // (1319.2) Par.?
sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ / (1320.1) Par.?
hārīkṛtāmbudhārābhir vijahāra haripriyaḥ // (1320.2) Par.?
tasya keyūraratnāṃśujātairindrāyudhairjalam / (1321.1) Par.?
vibabhau prāvṛṣeṇyānāṃ meghānāṃ patitairiva // (1321.2) Par.?
murāriṇā sahottīrya praviśyodyānamandiram / (1322.1) Par.?
sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām // (1322.2) Par.?
sa narmaparihāseṣu dantadīdhiticāmaraiḥ / (1323.1) Par.?
babhau kelipariśrāntāḥ kāntā nirvāpayanniva // (1323.2) Par.?
athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ / (1324.1) Par.?
parameṣṭhīva vāsābjarajaḥpiñjaritākṛtiḥ // (1324.2) Par.?
māhātmyamiva sākāraṃ hemādrimiva jaṅgamam / (1325.1) Par.?
taṃ dṛṣṭvottasthatuḥ kṛṣṇau ratnapīṭhātkṛtāñjalī // (1325.2) Par.?
sa copasṛtya śanakaiḥ svastivādaṃ vidhāya ca / (1326.1) Par.?
uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham // (1326.2) Par.?
yuvāṃ vadānyau samprāptaḥ śrutveti dvijabhāṣitam / (1327.1) Par.?
ūcatuḥ pārthavārṣṇeyau priyaṃ bhojanamucyatām // (1327.2) Par.?
tato 'bravītpunarvipraḥ pratyakṣīkṛtavigrahaḥ / (1328.1) Par.?
pāvako 'haṃ vanamidaṃ dagdhumicchāmi khāṇḍavam // (1328.2) Par.?
takṣako nivasatyatra śakrasya dayitaḥ sakhā / (1329.1) Par.?
tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ // (1329.2) Par.?
tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ / (1330.1) Par.?
śakraprayuktameghaughairnirmuktaṃ vanamarthaye // (1330.2) Par.?
iti kṛṣṇārjunau tatra yācitau kṛṣṇavartmanā / (1331.1) Par.?
sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite // (1331.2) Par.?
śvetakirnāma rājābhūdikṣvākukulanandanaḥ / (1332.1) Par.?
sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike // (1332.2) Par.?
yājakāstasya bahubhirvitānaiḥ karmavistare / (1333.1) Par.?
khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ // (1333.2) Par.?
sa yājakaḥ parityaktastapasārādhya śaṃkaram / (1334.1) Par.?
tasya trilocanādiṣṭe yajñe dvādaśavārṣike // (1334.2) Par.?
avicchinnājyanivahair jāḍyaṃ prāpa hutāśanaḥ / (1335.1) Par.?
sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ // (1335.2) Par.?
khāṇḍavaṃ brahmaṇādiṣṭaṃ sattvāḍhyaṃ dagdhumāyayau / (1336.1) Par.?
ghṛtena jāḍyamutpannaṃ jāṅgalaireva śāmyati // (1336.2) Par.?
ityāśayā prajajvāla khāṇḍave dahanastataḥ / (1337.1) Par.?
taṃ kṣipraṃ karakāmeghairasakṛtpākaśāsanaḥ // (1337.2) Par.?
śāntiṃ nināya tenāsau babhūva ciramāturaḥ / (1338.1) Par.?
tataḥ kālena sa prāpya naranārāyaṇau bhuvi // (1338.2) Par.?
hṛṣṭaścaturmukhādiṣṭo varṣavighnopaśāntaye / (1339.1) Par.?
śvetakyupākhyānam // 37 //
pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me / (1339.2) Par.?
kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam // (1339.3) Par.?
sāmānyena rathenātra kṣayibhiḥ sāyakaistathā / (1340.1) Par.?
saṃyukto 'pi bhavatkārye sajja evāsmi kevalam // (1340.2) Par.?
murārerapi dordaṇḍakhaṇḍasya dṛḍhakarmaṭham / (1341.1) Par.?
pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham // (1341.2) Par.?
ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat / (1342.1) Par.?
sasmāra varuṇaṃ devaṃ sa ca dhyātaḥ samāyayau // (1342.2) Par.?
vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave / (1343.1) Par.?
akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam // (1343.2) Par.?
vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ / (1344.1) Par.?
vibabhuścandradhavalāḥ śaranmeghā ivāmbare // (1344.2) Par.?
sudarśanaṃ ca kṛṣṇāya cakraṃ kaumodakīṃ tathā / (1345.1) Par.?
dattvā kṛśānumāmantrya prayayau yādasāṃ patiḥ // (1345.2) Par.?
somena rājñā vijitaṃ purā yena jagattrayam / (1346.1) Par.?
arjunastaddhanuḥ prāpya tripurāririvābabhau // (1346.2) Par.?
rathaṃ tataḥ samāruhya mahābhūtanināditam / (1347.1) Par.?
suvarṇaratnadīptābhaṃ ghoravānaraketanam // (1347.2) Par.?
dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa / (1348.1) Par.?
iti bruvāṇe sānande pāṇḍave sajanārdane // (1348.2) Par.?
tābhyāmeva saha prāyātsaptārciḥ sa mahāvanam / (1349.1) Par.?
dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave // (1349.2) Par.?
jvālāvilolajihvābhirjagadvitrāsayanniva / (1350.1) Par.?
dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam // (1350.2) Par.?
pradīptaśmaśrukeśānāṃ rakṣasāmupamākṣamam / (1351.1) Par.?
tiraścīnābhirabhito jvālābhiḥ kakubho babhuḥ // (1351.2) Par.?
pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ / (1352.1) Par.?
kṣaṇena kānane tasmingṛhīte citrabhānunā // (1352.2) Par.?
vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ / (1353.1) Par.?
tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ // (1353.2) Par.?
brahmāṇḍasphuṭanārambhagranthibheda ivotkaṭaḥ / (1354.1) Par.?
kvacidviracitotkārāḥ kvacidvallīvilāsinaḥ // (1354.2) Par.?
śikhitāṃ kvacidājagmurvibhaṅgāḥ pāvakārciṣām / (1355.1) Par.?
vipluṣṭavicaṭatkīṭapaṭalairāśuśukṣaṇiḥ // (1355.2) Par.?
kakṣeṣvavāptavānkṣipraṃ pūrṇā iva tilāhutīḥ / (1356.1) Par.?
vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ // (1356.2) Par.?
cakruḥ khacāriṇāṃ hemavimānavalanābhramam / (1357.1) Par.?
tataḥ pravṛtte bhūtānāṃ medasā vimale tale // (1357.2) Par.?
nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat / (1358.1) Par.?
ghoraḥ kahakahāśabdo babhūvātha havirbhujaḥ // (1358.2) Par.?
śikhābhir lihyamānānām ākrandaḥ kakubhāmiva / (1359.1) Par.?
sphuliṅganicayā vahnervicerustaralatviṣaḥ // (1359.2) Par.?
dagdhānāmiva sattvānāṃ jīvā gaganagāminaḥ / (1360.1) Par.?
ardhavipluṣṭavapuṣo vidrutāḥ kānanaukasaḥ // (1360.2) Par.?
cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ / (1361.1) Par.?
siṃhānāṃ kesarasaṭā jvālāvalayitā babhuḥ // (1361.2) Par.?
mattebhakumbhanirbhedeṣviva raktacchaṭāṅkitāḥ / (1362.1) Par.?
dahyamānā mahākāyā muhūrtaṃ gajayūthapāḥ // (1362.2) Par.?
pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ / (1363.1) Par.?
kṛṣṇārjunābhyāmabhitaḥ khaṇḍitāḥ śaramaṇḍalaiḥ // (1363.2) Par.?
niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ / (1364.1) Par.?
dahyamānaṃ tataḥ śrutvā devebhyastridaśeśvaraḥ // (1364.2) Par.?
khāṇḍavaṃ svayamabhyetya dadarśa jaladairvṛtaḥ / (1365.1) Par.?
taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam // (1365.2) Par.?
parasparopamāpātramabhūdbhūtabhayaṃkaram / (1366.1) Par.?
hanyamāneṣu sattveṣu gāṇḍīvena kirīṭinā // (1366.2) Par.?
prāgeva ca kurukṣetraprayāte takṣake bhayāt / (1367.1) Par.?
tatputramaśvasenākhyaṃ jananī nāgavallabhā // (1367.2) Par.?
nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam / (1368.1) Par.?
pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ // (1368.2) Par.?
bhallena pṛthudhāreṇa māyayātyantakopitaḥ / (1369.1) Par.?
bhaviṣyasya pratiṣṭhastvaṃ taṃ śaśāpeti cārjunaḥ // (1369.2) Par.?
pāvakaṃ vāsudevaśca samuttīrṇamupāyayau / (1370.1) Par.?
pucchakhaṇḍanam // 38 //
atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ / (1370.2) Par.?
sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale // (1370.3) Par.?
niruddhā śarajālena muhūrtātsavyasācinā / (1371.1) Par.?
ākhaṇḍalojjhitā vṛṣṭiḥ śaśāma dahanoṣmaṇā // (1371.2) Par.?
śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ / (1372.1) Par.?
saha divyāstravarṣeṇa dhanaṃjayamapūrayat // (1372.2) Par.?
tadastrāṇi nivāryāśu pratyastraiḥ śvetavāhanaḥ / (1373.1) Par.?
ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ // (1373.2) Par.?
tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ / (1374.1) Par.?
cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ // (1374.2) Par.?
athārjunena vijite suracakre sureśvaraḥ / (1375.1) Par.?
airāvaṇastho vibabhau citrastha iva vismayāt // (1375.2) Par.?
tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ / (1376.1) Par.?
takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā // (1376.2) Par.?
naranārāyaṇau devau kṛṣṇau te viditau dhruvam / (1377.1) Par.?
etau na jetuṃ samare śakyau śakraśatairapi // (1377.2) Par.?
ityākarṇya yayau śakro lajjākuṭilakandaraḥ / (1378.1) Par.?
hṛṣṭaśca sutamālokya svaprabhāvādhikaṃ raṇe // (1378.2) Par.?
indraparājayaḥ // 39 //
tato 'rjunaśarāsāraśakalīkṛtavigrahān / (1379.1) Par.?
vanecarānbhūtayakṣadaityarākṣasapannagān // (1379.2) Par.?
kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau / (1380.1) Par.?
jvālābhirnirvikārābhirharṣamāvedayanniva // (1380.2) Par.?
bhavanāttakṣakasyātha mayaṃ daityendramutthitam / (1381.1) Par.?
vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt // (1381.2) Par.?
sasarpāghaṭṭayanviśvaṃ saṃrambhagurugarjitaiḥ / (1382.1) Par.?
kṛtānta iva dhūmālī kṛṣṇasarpo vyalokayat // (1382.2) Par.?
mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam / (1383.1) Par.?
cakriṇaṃ ca prahartāraṃ trāyasvetyabhyadhājjayam // (1383.2) Par.?
taṃ pārthaḥ śaraṇaṃ yātaṃ rarakṣa karuṇānidhiḥ / (1384.1) Par.?
āpannatrāṇavimukhaṃ caritaṃ na mahātmanām // (1384.2) Par.?
evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt / (1385.1) Par.?
sāraṅgakāśca catvāro rakṣitāḥ svayamagninā // (1385.2) Par.?
mayarakṣaṇam // 40 //
babhūva mandapālākhyo brahmacārī muniḥ purā / (1386.1) Par.?
yasya śrutavido vidyā viviśuḥ svayamāśayam // (1386.2) Par.?
dehaṃ saṃnyasya kālena prayātastridaśālayam / (1387.1) Par.?
lebhe tapojitāṃllokānaputra iva naiva saḥ // (1387.2) Par.?
devānāṃ śāsanādgatvā putrārthaṃ vasudhātalam / (1388.1) Par.?
vihaṅgavadhvā saṃgamya prāpa putracatuṣṭayam // (1388.2) Par.?
khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ / (1389.1) Par.?
upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam // (1389.2) Par.?
tatstotratuṣṭo bhagavānanalo na dadāha tān / (1390.1) Par.?
bhayānmātrā parityaktānsvayaṃ ca sthitikāriṇaḥ // (1390.2) Par.?
mandapālākhyānam // 41 //
mandapālasutānbālānparivarjyātha śārṅgikān / (1391.1) Par.?
karmaṇā vismitastena sametyātha sureśvaraḥ // (1391.2) Par.?
astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ / (1392.1) Par.?
bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te // (1392.2) Par.?
tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam / (1393.1) Par.?
tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau // (1393.2) Par.?
jagāmābhimataṃ deśaṃ hemādreḥ śriyamāgataḥ / (1394.1) Par.?
avatīrya rathābhyāṃ ca kṛṣṇau nirjhariṇītaṭe // (1394.2) Par.?
viśrāntiṃ prāpaturbālaiḥ kadalīpallavānilaiḥ / (1395.1) Par.?
khāṇḍavavanadāha // 42 //
śvetaketornarapaterbahuvatsarayājinaḥ / (1395.2) Par.?
aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ // (1395.3) Par.?
parākrameṇa tajjiṣṇoḥ prabhāvāccāsuradviṣaḥ / (1396.1) Par.?
tatyāja khāṇḍavaṃ dagdhvā havyānāṃ cābhavatkṣamaḥ // (1396.2) Par.?
iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha / (1397.1) Par.?
haṭhavidhuritalokaḥ kiṃca saṃkocya khaṇḍairvijayaśaravitānairvṛṣṭimākhaṇḍalasya // (1397.2) Par.?
Duration=6.1597189903259 secs.