Occurrences

Mānavagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda

Mānavagṛhyasūtra
MānGS, 1, 22, 2.1 āgantrā samaganmahi prathamam artiṃ yuyotu naḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 29.0 guṇo 'rtisaṃyogādyoḥ //
Carakasaṃhitā
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Śār., 1, 12.2 sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ //
Ca, Śār., 1, 88.2 kālaścāyam atītānām artīnāṃ punarāgataḥ //
Ca, Śār., 1, 89.1 tamartikālamuddiśya bheṣajaṃ yat prayujyate /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 3, 120.1 cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 9.1 śiro'rtīndriyadaurbalyamanyāstambhārditaṃ kṣuteḥ /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 27, 16.1 ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake /
AHS, Śār., 2, 10.1 garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 11, 15.1 kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca /
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 9, 43.1 sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam /
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
Liṅgapurāṇa
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
Suśrutasaṃhitā
Su, Nid., 5, 13.1 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām /
Su, Utt., 42, 119.1 nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 142.1 sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī /
Garuḍapurāṇa
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
MPālNigh, Abhayādivarga, 239.2 dantyo rasāyano rucyaḥ kuṣṭhanetraśiro'rtinut //
MPālNigh, 4, 24.1 cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /
Rasaratnasamuccaya
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 12, 2.2 udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ //
Rasendracūḍāmaṇi
RCūM, 13, 29.1 bhūyo bhūyo visūcyartir dehino yasya jāyate /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
Rājanighaṇṭu
RājNigh, 12, 73.2 śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ //
Ānandakanda
ĀK, 2, 10, 20.2 ānāhaśūlajūrtyartināśanī pācanī parā //