Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 1, 17.2 dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ //
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 5, 28.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ /
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 8, 8.2 padmāni tāni kurvīta deśikaḥ paramārthavit //
GarPur, 1, 12, 1.2 pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
GarPur, 1, 13, 13.1 purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 19, 15.1 vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā /
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 22, 15.2 prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 37, 5.2 sādhvyai sarvārthasādhinyai sahasrākṣyai ca bhūrbhuvaḥ //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 43, 21.2 yuddhārtho phalasiddhyarthamaniruddhena paścime //
GarPur, 1, 43, 28.2 āvāhito 'si deveśa pūjārthaṃ parameśvara //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 48, 8.1 śāntikarmidhānena sarvakāmārthasiddhaye /
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 48, 95.1 ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 37.2 sādhayedvividhānarthānkuṭumbārthaṃ tato dvijaḥ //
GarPur, 1, 50, 37.2 sādhayedvividhānarthānkuṭumbārthaṃ tato dvijaḥ //
GarPur, 1, 50, 38.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
GarPur, 1, 51, 1.3 arthānāmucite pātre śraddhayā pratipādanam //
GarPur, 1, 51, 7.1 apatyavijayaiśvaryasvargārthaṃ yatpradīyate /
GarPur, 1, 51, 8.1 īśvaraprīṇanārthāya brahmāvitsu pradīyate /
GarPur, 1, 52, 4.2 brāhmaṇārthe gavārthe vā samyak prāṇānparityajet //
GarPur, 1, 52, 4.2 brāhmaṇārthe gavārthe vā samyak prāṇānparityajet //
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 53, 6.2 dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet //
GarPur, 1, 60, 16.2 arthaṃ prāpnoti vāyavye uttare kalahobhavet //
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 67, 16.1 śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
GarPur, 1, 68, 41.2 ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu //
GarPur, 1, 70, 28.2 tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 72, 12.1 tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 4.2 kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca //
GarPur, 1, 82, 9.2 brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 86, 3.1 teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā /
GarPur, 1, 86, 10.1 dharmasaṃrakṣaṇārthāya adharmādivinaṣṭaye /
GarPur, 1, 86, 10.2 daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat //
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 86, 35.2 dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt //
GarPur, 1, 86, 35.2 dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt //
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 86, 36.2 rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt //
GarPur, 1, 86, 36.2 rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt //
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 71.1 āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 95, 21.1 surāpi vyādhitā dveṣṭrī vandhyārthaghnyapriyaṃvadā /
GarPur, 1, 96, 10.1 vedārthānadhigacchecca śāstrāṇi vividhāni ca /
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 98, 16.1 tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 99, 4.1 vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ /
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 34.1 arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet /
GarPur, 1, 101, 5.1 sthāpayed grahavarṇāni homārthaṃ pralikhetpaṭe /
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 105, 14.1 sachūdraviṭkṣatrabandhor ninditārthopajīvitā /
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 23.2 cared vratam ahatvāpi ghātanārthamupāgataḥ //
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
GarPur, 1, 108, 13.1 parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
GarPur, 1, 109, 1.2 āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 7.2 arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ //
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 109, 49.2 sudūramapi vidyārtho vrajedgaruḍavegavān //
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 111, 14.1 etadarthaṃ hi kurvanti rājāno dhanasañcayam /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
GarPur, 1, 112, 17.1 tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam /
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 112, 25.1 tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
GarPur, 1, 113, 29.1 anyathā śāstragarbhiṇyā dhiyā dhīro 'rthamīhate /
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
GarPur, 1, 115, 65.2 arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu //
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 79.2 kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam //
GarPur, 1, 116, 3.1 vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ /
GarPur, 1, 116, 4.1 dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
GarPur, 1, 131, 16.2 nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ //
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 132, 14.2 patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham //
GarPur, 1, 132, 14.2 patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham //
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 146, 7.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
GarPur, 1, 146, 13.1 iti prokto nidānārthaḥ sa vyāsenopadekṣyate /
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /