Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Deities and cults, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet / (1.2) Par.?
sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ // (1.3) Par.?
ekabhaktena naktena upavāsaphalādinā / (2.1) Par.?
dadāti dhanadhānyādi putrarājyajayādikam // (2.2) Par.?
vaiśvānaraḥ pratipadi kuberaḥ pūjito 'rthadaḥ / (3.1) Par.?
poṣya brahmo pratipadyarcitaḥ śris tathāśvinī // (3.2) Par.?
dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ / (4.1) Par.?
tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ // (4.2) Par.?
caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ / (5.1) Par.?
kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ // (5.2) Par.?
durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ / (6.1) Par.?
daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet // (6.2) Par.?
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ / (7.1) Par.?
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ // (7.2) Par.?
amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ / (8.1) Par.?
nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ // (8.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ // (9.1) Par.?
Duration=0.038716077804565 secs.