Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 19.1 īdūtau ca saptamyarthe //
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Aṣṭādhyāyī, 1, 3, 15.0 na gatihiṃsārthebhyaḥ //
Aṣṭādhyāyī, 1, 3, 55.0 dāṇaś ca sā cec caturthyarthe //
Aṣṭādhyāyī, 1, 3, 87.0 nigaraṇacalanārthebhyaś ca //
Aṣṭādhyāyī, 1, 4, 19.0 tasau matvarthe //
Aṣṭādhyāyī, 1, 4, 25.0 bhītrārthānāṃ bhayahetuḥ //
Aṣṭādhyāyī, 1, 4, 27.0 vāraṇārthānām īpsitaḥ //
Aṣṭādhyāyī, 1, 4, 33.0 rucyarthānām prīyamāṇaḥ //
Aṣṭādhyāyī, 1, 4, 37.0 krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ //
Aṣṭādhyāyī, 1, 4, 52.0 gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau //
Aṣṭādhyāyī, 1, 4, 69.0 accha gatyarthavadeṣu //
Aṣṭādhyāyī, 1, 4, 85.0 tṛtīyārthe //
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Aṣṭādhyāyī, 2, 1, 9.0 sup pratinā mātrārthe //
Aṣṭādhyāyī, 2, 1, 30.0 tṛtīyā tatkṛtārthena guṇavacanena //
Aṣṭādhyāyī, 2, 1, 31.0 pūrvasadṛśasamaūnārthakalahanipuṇamiśraślakṣṇaiḥ //
Aṣṭādhyāyī, 2, 1, 33.0 kṛtyair adhikārthavacane //
Aṣṭādhyāyī, 2, 1, 36.0 caturthī tadarthārthabalihitasukharakṣitaiḥ //
Aṣṭādhyāyī, 2, 1, 36.0 caturthī tadarthārthabalihitasukharakṣitaiḥ //
Aṣṭādhyāyī, 2, 1, 39.0 stokāntikadūrārthakṛcchrāṇi ktena //
Aṣṭādhyāyī, 2, 1, 51.0 taddhitārthottarapadasamāhāre ca //
Aṣṭādhyāyī, 2, 2, 11.0 pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena //
Aṣṭādhyāyī, 2, 2, 24.0 anekam anyapadārthe //
Aṣṭādhyāyī, 2, 2, 29.0 cārthe dvandvaḥ //
Aṣṭādhyāyī, 2, 3, 12.0 gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani //
Aṣṭādhyāyī, 2, 3, 14.0 kriyārthopapadasya ca karmaṇi sthāninaḥ //
Aṣṭādhyāyī, 2, 3, 15.0 tumarthāc ca bhāvavacanāt //
Aṣṭādhyāyī, 2, 3, 30.0 ṣaṣṭhyatasarthapratyayena //
Aṣṭādhyāyī, 2, 3, 34.0 dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām //
Aṣṭādhyāyī, 2, 3, 35.0 dūrāntikārthebhyo dvitīyā ca //
Aṣṭādhyāyī, 2, 3, 46.0 prātipadikārthaliṅgaparimāṇavacanamātre prathamā //
Aṣṭādhyāyī, 2, 3, 51.0 jño 'vidarthasya karaṇe //
Aṣṭādhyāyī, 2, 3, 52.0 adhīgarthadayeśāṃ karmaṇi //
Aṣṭādhyāyī, 2, 3, 54.0 rujārthānāṃ bhāvavacanānām ajvareḥ //
Aṣṭādhyāyī, 2, 3, 58.0 divas tadarthasya //
Aṣṭādhyāyī, 2, 3, 62.0 caturthyarthe bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 3, 64.0 kṛtvo'rthaprayoge kāle 'dhikaraṇe //
Aṣṭādhyāyī, 2, 3, 69.0 na lokāvyayaniṣṭhākhalarthatṛnām //
Aṣṭādhyāyī, 2, 3, 72.0 tulyārthair atulopamābhyāṃ tṛtīyā 'nyatarasyām //
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Aṣṭādhyāyī, 3, 2, 148.0 calanaśabdārthād akarmakād yuc //
Aṣṭādhyāyī, 3, 2, 151.0 krudhamaṇḍārthebhyaś ca //
Aṣṭādhyāyī, 3, 2, 188.0 matibuddhipūjārthebhyaś ca //
Aṣṭādhyāyī, 3, 3, 8.0 loḍarthalakṣaṇe ca //
Aṣṭādhyāyī, 3, 3, 10.0 tumunṇvulau kriyāyāṃ kriyārthāyām //
Aṣṭādhyāyī, 3, 3, 126.0 īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal //
Aṣṭādhyāyī, 3, 3, 129.0 chandasi gatyarthebhyaḥ //
Aṣṭādhyāyī, 3, 3, 146.0 kiṃkilāstyartheṣu lṛṭ //
Aṣṭādhyāyī, 3, 3, 157.0 icchārtheṣu liṅloṭau //
Aṣṭādhyāyī, 3, 3, 160.0 icchārthebhyo vibhāṣā vartamāne //
Aṣṭādhyāyī, 3, 4, 7.0 liṅarthe leṭ //
Aṣṭādhyāyī, 3, 4, 9.0 tumarthe sesenaseasenkṣekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ //
Aṣṭādhyāyī, 3, 4, 14.0 kṛtyārthe tavaikenkenyatvanaḥ //
Aṣṭādhyāyī, 3, 4, 48.0 hiṃsārthānāṃ ca samānakartṛkāṇām //
Aṣṭādhyāyī, 3, 4, 62.0 nādhārthapratyaye cvyarthe //
Aṣṭādhyāyī, 3, 4, 62.0 nādhārthapratyaye cvyarthe //
Aṣṭādhyāyī, 3, 4, 65.0 śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun //
Aṣṭādhyāyī, 3, 4, 66.0 paryāptivacaneṣv alamartheṣu //
Aṣṭādhyāyī, 3, 4, 70.0 tayor eva kṛtyaktakhalarthāḥ //
Aṣṭādhyāyī, 3, 4, 72.0 gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaś ca //
Aṣṭādhyāyī, 3, 4, 76.0 kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ //
Aṣṭādhyāyī, 4, 4, 40.0 pratikaṇṭhārthalalāmaṃ ca //
Aṣṭādhyāyī, 4, 4, 92.0 dharmapathyarthanyāyād anapete //
Aṣṭādhyāyī, 4, 4, 128.0 matvarthe māsatanvoḥ //
Aṣṭādhyāyī, 5, 1, 12.0 tadarthaṃ vikṛteḥ prakṛtau //
Aṣṭādhyāyī, 5, 1, 118.0 upasargāc chandasi dhātvarthe //
Aṣṭādhyāyī, 5, 3, 42.0 saṅkhyāyā vidhārthe dhā //
Aṣṭādhyāyī, 5, 3, 99.0 jīvikārthe cāpaṇye //
Aṣṭādhyāyī, 5, 4, 35.0 vāco vyāhṛtārthāyām //
Aṣṭādhyāyī, 5, 4, 42.0 bahvalpārthācchas kārakād anyatarasyām //
Aṣṭādhyāyī, 6, 1, 81.0 kṣayyajayyau śakyārthe //
Aṣṭādhyāyī, 6, 1, 82.0 krayyas tadarthe //
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Aṣṭādhyāyī, 6, 2, 43.0 caturthī tadarthe //
Aṣṭādhyāyī, 6, 2, 61.0 kte nityārthe //
Aṣṭādhyāyī, 6, 2, 71.0 bhaktākhyās tadartheṣu //
Aṣṭādhyāyī, 6, 2, 73.0 ake jīvikārthe //
Aṣṭādhyāyī, 6, 2, 80.0 upamānaṃ śabdārthaprakṛtāv eva //
Aṣṭādhyāyī, 6, 2, 153.0 ūnārthakalahaṃ tṛtīyāyāḥ //
Aṣṭādhyāyī, 6, 2, 155.0 naño guṇapratiṣedhe sampādyarhahitālamarthās taddhitāḥ //
Aṣṭādhyāyī, 6, 2, 156.0 yayatoś ca atadarthe //
Aṣṭādhyāyī, 6, 3, 53.0 pad yaty atadarthe //
Aṣṭādhyāyī, 6, 3, 100.0 arthe vibhāṣā //
Aṣṭādhyāyī, 6, 3, 105.0 īṣadarthe ca //
Aṣṭādhyāyī, 6, 4, 60.0 niṣṭhāyām aṇyadarthe //
Aṣṭādhyāyī, 7, 3, 68.0 prayojyaniyojyau śakyārthe //
Aṣṭādhyāyī, 7, 3, 107.0 ambārthanadyor hrasvaḥ //
Aṣṭādhyāyī, 8, 1, 25.0 paśyārthaiś ca anālocane //
Aṣṭādhyāyī, 8, 1, 51.0 gatyarthaloṭā lṛṇ na cet kārakaṃ sarvānyat //
Aṣṭādhyāyī, 8, 2, 101.0 cid iti upamārthe prayujyamāne //
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //
Aṣṭādhyāyī, 8, 3, 51.0 pañcamyāḥ parāvadhyarthe //