Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.6 alakṣmīṃ kālakarṇīṃ ca sarvaṃ punīta me yavāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 41.0 śalabhe me pāpmālakṣmī //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 3.0 alakṣmīnirṇodaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 1, 20.0 alakṣmīnirṇodaḥ //
KhādGS, 4, 2, 20.0 saptālakṣmīnirṇode tābhiśca //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 5.3 alakṣmīṃ nudate //
SVidhB, 3, 1, 6.3 alakṣmīṃ nudate //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 3.0 varjayet kṛṣṇāṃ bhinnām alakṣmīm iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgvedakhilāni
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 2, 6, 6.2 tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ //
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
Carakasaṃhitā
Ca, Sū., 5, 95.1 kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam /
Ca, Sū., 5, 96.2 saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam //
Ca, Sū., 5, 98.1 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Ca, Cik., 1, 4, 25.2 viṣālakṣmīpraśamanaṃ sarvavācogatapradam //
Mahābhārata
MBh, 1, 92, 26.2 sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī /
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 78, 12.2 śroṣyanti cāpyabhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati /
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 92, 10.1 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ /
MBh, 3, 92, 11.1 tān alakṣmīsamāviṣṭān dānavān kalinā tathā /
MBh, 3, 135, 2.1 alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ /
MBh, 3, 135, 4.2 ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha //
Rāmāyaṇa
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 63, 22.2 so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ //
Amarakośa
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 38.2 vātapittaviṣonmādaśoṣālakṣmījvarāpaham //
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Cikitsitasthāna, 13, 46.1 nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam /
AHS, Cikitsitasthāna, 21, 81.1 plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet /
AHS, Utt., 5, 13.1 kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca /
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 17.2 cakṣuṣyaṃ dhāraṇāttattu pāpālakṣmīviṣāpaham //
Daśakumāracarita
DKCar, 2, 8, 75.0 aviśvāsatā hi janmabhūmiralakṣmyāḥ //
Kūrmapurāṇa
KūPur, 2, 18, 8.1 alakṣmīḥ kālakarṇaś ca duḥsvapnaṃ durvicintitam /
Liṅgapurāṇa
LiPur, 1, 71, 90.2 alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā //
LiPur, 2, 6, 4.2 jyeṣṭhāmalakṣmīmaśubhāṃ vedabāhyān narādhamān //
LiPur, 2, 6, 5.2 alakṣmīmagrataḥ sṛṣṭvā paścātpadmāṃ janārdanaḥ //
LiPur, 2, 6, 6.1 jyeṣṭhā tena samākhyātā alakṣmīrdvijasattamāḥ /
LiPur, 2, 6, 17.1 alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
LiPur, 2, 6, 84.3 jyeṣṭhāmalakṣmīṃ deveśo mādhavo madhusūdanaḥ //
LiPur, 2, 6, 89.3 ityuktvā tāṃ parityajya lakṣmyālakṣmīṃ janārdanaḥ //
LiPur, 2, 6, 90.1 jajāpa bhagavān rudram alakṣmīkṣayasiddhaye /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 7, 9.2 alakṣmīśca mayā proktā patnī yā duḥsahasya ca //
LiPur, 2, 24, 29.2 tasyālakṣmīr mahārogo durbhikṣaṃ vāhanakṣayaḥ //
Matsyapurāṇa
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 68, 1.2 kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate /
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
Suśrutasaṃhitā
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 28, 14.2 gavyena payasā pītam alakṣmīṃ pratiṣedhayet //
Su, Cik., 28, 15.2 sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ //
Su, Cik., 28, 24.2 alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca //
Su, Utt., 39, 233.1 alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut /
Viṣṇupurāṇa
ViPur, 1, 9, 144.2 alakṣmīḥ kalahādhārā na teṣv āste kadācana //
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
Viṣṇusmṛti
ViSmṛ, 48, 20.2 alakṣmīṃ kālakarṇīṃ ca nāśayadhvaṃ yavā mama //
ViSmṛ, 64, 41.1 alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam /
Garuḍapurāṇa
GarPur, 1, 50, 6.1 alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam /
GarPur, 1, 114, 38.2 śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate //
Kṛṣiparāśara
KṛṣiPar, 1, 2.2 alakṣmyā gṛhyate so'pi prārthanālāghavānvitaḥ //
Rasamañjarī
RMañj, 3, 102.2 cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //
Rasaratnasamuccaya
RRS, 4, 77.1 duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /
Rasendracintāmaṇi
RCint, 6, 73.1 alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /
Rasendracūḍāmaṇi
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
Rājanighaṇṭu
RājNigh, 12, 48.2 kilāsakaphadaurgandhyavātālakṣmīmalāpahā //
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
Ānandakanda
ĀK, 1, 7, 48.2 saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam //
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
ĀK, 2, 8, 165.1 pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham /
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 4, 1.0 mukhāni kāraṇāni yathā rajasvalāgamanamalakṣmīmukhānām iti //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 51.2 jvarasvedagrahālakṣmīmukharogakaphānilān //
BhPr, 6, Karpūrādivarga, 79.3 viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt //
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 28.3 īrṣyālakṣmīś ca ghorā ca mohanā ca nṛpottama //
Haribhaktivilāsa
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 3, 256.1 prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 144.2 maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //
Rasasaṃketakalikā
RSK, 2, 9.2 vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 70.2 preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu //
Yogaratnākara
YRā, Dh., 322.2 grahālakṣmīviṣakṣaiṇyapāpasaṃtāpanāni ca //